2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ अगस्तदिनाङ्के समाचारानुसारं सम्प्रति नासा (नासा)इत्यस्यअन्तरिक्षयात्रीसुनीता विलियम्सः बैरी विल्मोर् च बोइङ्ग् स्टारलाइनरस्य विकारेण फसतःअन्तर्राष्ट्रीय अन्तरिक्षस्थानक. नासा-संस्थायाः कथनमस्ति यत् पृथिव्यां प्रत्यागन्तुं पूर्वं आगामिवर्षस्य फेब्रुवरी-मासपर्यन्तं प्रतीक्षा कर्तव्या भवेत् । अन्तरिक्षयात्रिकाः अद्यैव अन्तरिक्षे फसितुं कीदृशं भवति इति साझां कृतवन्तः।
अनुवादसामग्री निम्नलिखितम् अस्ति
अन्तरिक्षे भवतः क्रन्दनं कोऽपि न श्रोतुं शक्नोति।
परन्तु तनावग्रस्तानां अन्तरिक्षयात्रिकाणां वचनं श्रोतुं सज्जाः भूमौ सर्वदा मनोचिकित्सकाः सन्ति ।
“अहं तस्मै कुत्सितरूपेण, रोदितुम्, यत्किमपि कर्तुं शक्नोमि” इति इदानीं निवृत्तः अन्तरिक्षयात्री क्लेटन एण्डर्सन् २००७ तमे वर्षे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके १५२ दिवसान् यावत् व्यतीतवान् यदा दूर-मनोचिकित्सकः तस्य साहाय्यं कृतवान् आसीत् । "सः मम बहु समर्थनं दत्तवान्। सः नासा-संस्थायाः आवश्यकतायां समायोजनं कर्तुं प्रयत्नः कर्तुं समर्थः अभवत्, मम परिवारेण सह संवादं कर्तुं च समर्थः अभवत्।"
नासा-संस्थायाः दूरमनोचिकित्सकाः अधुना व्यस्ताः भवितुम् अर्हन्ति, यतः अन्तरिक्षयात्रिकाः विलियम्स-विल्मोर् च अन्तरिक्षयानस्य विकारस्य कारणेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके "अवरोधितौ" सन्ति
अगस्तमासस्य १० दिनाङ्कपर्यन्तं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके ६६ दिवसान् व्यतीतवन्तौ, मूल-मिशन-योजना च केवलं १० दिवसा एव आसीत् ।
नासा-संस्थायाः गतबुधवासरे घोषितं यत् विल्मोर्-विलियम्स्-योः पृथिव्यां प्रत्यागन्तुं पूर्वं २०२५ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं स्थातुं आवश्यकता भवितुम् अर्हति ।
अन्ये द्वे अन्तरिक्षयात्रिकौ अस्मिन् वर्षे सेप्टेम्बरमासस्य आरम्भे एव स्पेसएक्स् इत्यनेन निर्मितेन क्रू ड्रैगन-अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गमिष्यन्ति |. चत्वारः जनाः आगामिवर्षस्य फेब्रुवरीमासपर्यन्तं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके एकत्र कार्यं करिष्यन्ति, ततः क्रू-ड्रैगन-अन्तरिक्षयानेन पृथिव्यां पुनः आगमिष्यन्ति ।
एण्डर्सन् इत्यनेन उक्तं यत् अन्तरिक्षयात्रिकाः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रस्थानपूर्वं द्विवर्षीयं सज्जता-पाठ्यक्रमं कुर्वन्ति चेदपि वस्तुतः फसितस्य स्थितिः विशिष्टं प्रशिक्षणं नास्ति
"मया कदापि फसितुं न विचारितम्; अहं चिन्तयन् आसीत् यत् 'मम कार्यं साधयितव्यम् अस्ति। अहं किञ्चित्कालं यावत् अत्र भविष्यामि। सः समयः परिवर्तनशीलः अस्ति।'" ६५ वर्षीयः दिग्गजः अन्तरिक्षयात्री “I don 't remember getting much training in psychological coping” इति अवदत्।
एण्डर्सन् उक्तवान् यत् अन्तरिक्षयात्रिकाः "प्रक्रियागतरूपेण विविधमरम्मतं कर्तुं प्रशिक्षिताः सन्ति" तथा च यदि ते केचन प्लम्बिङ्गमरम्मतानि अपि जानन्ति तर्हि श्रेयस्करम्।
“एकदा शुक्रवासरे रात्रौ रूसीनिर्मितं शौचालयं भग्नम्, शनिवासरपर्यन्तं रूसीमिशननियन्त्रणं कार्यं न आरब्धवान्” इति सः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके स्थितस्य स्थितिं स्मरणं कृतवान् "अतः अस्माभिः शौचालयं विना सर्वाम् रात्रौ जागरणं कर्तव्यम् आसीत्।"
अत्रान्तरे सः सोयुज् इति सरलस्य गुरुत्वाकर्षणविरोधी शौचालयस्य उपरि अवलम्बते । "अपोलो-मिशनस्य उत्सर्जन-पुटम् अद्यापि मम समीपे अस्ति" इति एण्डर्सन् अवदत् "ते पुटकानि आसन् येषां सीलीकरणं कृत्वा पेटी-मध्ये संग्रहणं करणीयम् आसीत्, परन्तु तानि पुटकानि कथं उपयोक्तव्यानि इति विषये अहं प्रशिक्षितः नासीत् । तत् घृणितम् आसीत्!
मरम्मतस्य विषये एण्डर्सन् अवदत् यत् "भवन्तः परेण दिने प्रातःकाले मरम्मतनिर्देशान् प्राप्नुयुः ततः आशां कुर्वन्ति यत् समुचिताः भागाः अन्तरिक्षस्थानके आसन्। अहं स्मरामि यत् वयं एकस्मिन् दिने एव तत् समाधातवन्तः। परन्तु कदाचित्, भागाः तः उपरि आनेतुं आवश्यकाः भवन्ति भूमि। "
आश्चर्यवत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति आपूर्तिं वितरितुं यः समयः भवति सः चतुर्घण्टाः यावत् अल्पः भवितुम् अर्हति ।
अन्तरिक्षयात्रिकाणां क्षुधायाः चिन्ता अपि न भवति, यतः मालवाहक-अन्तरिक्षयानानि कतिपयेषु मासेषु अमेरिका-देशात् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नवीनं भोजनं, वस्त्रं च प्रयच्छन्ति परन्तु विलियम्स-विल्मोर्-योः मालवाहक-अन्तरिक्षयानेषु पृथिव्यां प्रत्यागन्तुं न शक्यते यतोहि ते मनुष्याणां वहनार्थं उपयुक्ताः न सन्ति ।
परन्तु एतादृशाः समयाः सन्ति यदा अन्नसञ्चयः “अल्पाः भवन्ति” इति एण्डर्सन् अवदत् । "अन्तरिक्षस्थाने केचन व्यञ्जनानि सन्ति येषां खादनं कस्मै अपि न रोचते, यथा तेरियाकी टोफू, मसालेदारः टोफू च। अहं तान् कदापि न स्पृशामि।"
अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं अमेरिका-रूस-युरोप-जापान-कनाडा-देशयोः संयुक्तसहकार्यम् अस्ति, यत् १९९८ तमे वर्षे प्रक्षेपितं, अधुना १५ देशानाम् कृते वैज्ञानिकसंशोधनमञ्चं प्रदाति
नासा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य वर्णनं करोति यत् "षड्-शय्यागृहात् बृहत्तरं, यत्र षट्-शय्यागृहाणि, द्वौ स्नानगृहौ, व्यायामशाला, ३६० डिग्री-दृश्य-जालकं च अस्ति शीतलकेन, उष्णशीतजलसुविधाभिः, अन्नतापकेन च सुसज्जितम् ।
यद्यपि अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके चिकित्सा-उपकरणं साधारण-प्रथम-चिकित्सा-सामग्रीणाम् अपेक्षया अधिकं उन्नतं भवति तथापि कल्पितवत् उच्चस्तरीयं न ध्वन्यते |. एण्डर्सन् स्मरणं कृतवान् यत् सिवनीसाधनानाम्, कैन्युलेशनसाधनानाम्, IV सेट्, सिरिन्जानां च अतिरिक्तं तेषु अतिसारनिवारकगोल्यः, निद्रागोल्यः च सन्ति आपत्काले अन्तरिक्षयात्रिकाः स्थलवैद्यस्य मार्गदर्शनेन चिकित्सां प्राप्नुयुः ।
"मम विश्वासः अस्ति यत् विलियम्स-विल्मोर्-योः तत्र चिकित्सा-मनोवैज्ञानिक-समर्थन-दलानि सन्ति" इति एण्डर्सन् अवदत् ।
कदाचित् अन्तरिक्षयात्रिकाः एव चिकित्साविशेषज्ञाः भवन्ति । फ्रैङ्क् रुबियो एकः उड्डयनशल्यचिकित्सकः अस्ति यः २०१७ तमे वर्षे २०२२ तमे वर्षे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गन्तुं निश्चितौ रूसी-अन्तरिक्षयात्रिकद्वयेन सह द्विवर्षीय-प्रशिक्षण-कार्यक्रमस्य आरम्भार्थं चयनितः
मूलतः योजनाकृतं १८० दिवसीयं मिशनं अन्ततः ३७१ दिवसान् यावत् विस्तारितम् यतः पृथिव्यां प्रत्यागन्तुं योजनाकृतं रूसी-अन्तरिक्षयानं उल्कापिण्डेन अथवा अन्तरिक्ष-अवशेषेण आहतं कृत्वा रेडिएटर-लीकं जातम् एतेन अमेरिकन-अन्तरिक्षयात्रिकायाः दीर्घतमस्य अन्तरिक्ष-उड्डयनस्य अभिलेखः स्थापितः
रुबियो इत्यनेन उक्तं यत् सः कदाचित् उन्मत्तः इव भवति यतोहि सः "एतादृशे लघुस्थाने" अस्ति यत्र "भवतः एकमात्रं गोपनीयता लघुदूरभाषस्य परिमाणं भवति स्म" इति "नासा-संस्थायाः वर्णनस्य विपरीतम् सः ISS-इत्यस्य तुलना 'द्वित्रि-त्रि-शय्या-आकारस्य गलियारैः निर्मितस्य गृहस्य' इत्यनेन सह अकरोत् ।
अन्तरिक्षे फसन् शरीरे क्षतिं कर्तुं शक्नोति । यथा रुबियो अवदत् यत् "अन्तरिक्षे वयं चलितुं वा स्वस्य भारं सहितुं वा न शक्नुमः, अतः मूलतः सामान्यतां प्राप्तुं पूर्वं द्वौ षड्मासान् यावत् कुत्रापि समयः भवितुं शक्नोति।"
नासा "फसितम्", "फसितम्", "अवरोधितम्" इति शब्दानां प्रयोगं परिहरति । नासा-संस्थायाः वाणिज्यिकमानव-अन्तरिक्ष-उड्डयन-कार्यक्रमस्य प्रबन्धकः स्टीव स्टिच् जून-मासे विलियम्स-विल्मोर्-योः विषये पत्रकारसम्मेलने अवदत् यत्, “अस्माकं योजना अस्ति यत् यदा समयः भवति तदा तान् उड्डीयेत” इति
विलियम्स-विल्मोर्-योः कैप्सूलस्य निर्माणं बोइङ्ग्-संस्थायाः कृतम्, यत् २०२४ तमे वर्षे यांत्रिक-मानव-दोषाणां श्रृङ्खलायाः कारणात् शीर्षकं प्राप्तवान् । एण्डर्सन् अवदत् यत्, "इदं निश्चितरूपेण चिन्ताजनकम् अस्ति, परन्तु विमानयानक्षेत्रं अन्तरिक्षक्षेत्रात् भिन्नम् अस्ति" इति ।
"गतकेषु सप्ताहेषु वयं निश्चयं कृतवन्तः यत् अस्माकं कृते स्पेसएक्स्-अन्तरिक्षयानस्य उपयोगस्य क्षमता अस्ति यतोहि अहं मन्ये अस्माकं दलं वर्तमानस्थित्या अधिकाधिकं असन्तुष्टं भवति स्म" इति स्टीच् गतसप्ताहे अवदत्
विलियम्स-विल्मोर्-इत्येतयोः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति वाहयन्तं बोइङ्ग्-स्टारलाइनर्-विमानं प्रक्षेपणात् पूर्वं हीलियम-रिसावः इति ज्ञातम् इति कथ्यते ।
भू-इञ्जिनीयरैः मरम्मतं कृत्वा अपि स्टारलाइनर्-संस्थायाः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह डॉकिंग्-करणानन्तरं अधिकानि समस्यानि प्रकाशितानि, यत्र थ्रस्टर-विफलता, प्रणोदन-प्रणाल्यां हीलियम-लीकं च सन्ति
एण्डर्सन् इत्यनेन उक्तं यत् सम्भवतः एतौ अन्तरिक्षयात्रिकौ भयभीताः न आस्ताम्।
विलियम्सः विल्मोर् च अन्तरिक्षयात्री भवितुं पूर्वं परीक्षणविमानचालकौ आस्ताम् इति सः अवदत्। "अहं अनुमानं करोमि, परन्तु अहं मन्ये ते सम्भवतः चिन्तयन्ति स्म यत् 'वयं परीक्षणविमानचालकाः स्मः, एतत् सम्भालितुं शक्नुमः, वयं न बिभेमः' इति।"
अप्रत्याशितविलम्बं विना अपि दीर्घकालं यावत् अन्तरिक्षयानं अन्तरिक्षयात्रिकाणां परिवारैः सह सम्बन्धेषु तनावं स्थापयितुं शक्नोति ।
“मम पत्नी च अहं च चर्चां कृतवन्तौ यत् यदि मिशनस्य विस्तारः मासः वा भवति तर्हि वयं तत् स्थापयितुं शक्नुमः वा इति” इति सः स्वपत्न्याः सुसान इत्यस्याः विषये अवदत्, या एरोस्पेस् क्षेत्रे अपि कार्यं करोति "यदि एतत् त्रयः चत्वारि वा मासाः यावत् विस्तृतं भवति तर्हि इदं अधिकं जटिलं भवति। अन्यकुटुम्बानां कृते अहं वक्तुं न शक्नोमि, परन्तु भवान् कल्पयितुं शक्नोति यत् [विल्मोरस्य] परिवारः इदानीं किञ्चित् चिन्तितः भवेत्। तस्य बालकाः प्रौढाः सन्ति, परन्तु ते निश्चितरूपेण अहं स्मरामि भूमौ मम पिता अतीव” इति ।
६२ वर्षीयः विल्मोर् मध्यटेनेसीनगरस्य अस्ति तस्य पत्न्या सह द्वौ पुत्रौ स्तः । सः अमेरिकी-नौसेनायाः सेवानिवृत्तः कप्तानः अस्ति यः २००० तमे वर्षे अन्तरिक्षयात्रीरूपेण चयनितः ।
५८ वर्षीयः विलियम्सः ओरेगन्-नगरे संघीयपुलिसपदाधिकारिणा सह विवाहितः अस्ति । १९९८ तमे वर्षे अन्तरिक्षयात्रीरूपेण चयनात् पूर्वं सा नौसेनायाः परीक्षणविमानचालिका आसीत् ।
१९९८ तमे वर्षे यदा ते एकत्र अन्तरिक्षयात्रीरूपेण प्रशिक्षणं कुर्वन्ति स्म तदा विलियम्स इत्यनेन सह मिलितवती, सा अवदत् यत् सा "अन्तरिक्षे प्रतिदिनं आनन्दं लभते स्म" इति कठिनं, समयस्य आनन्दं, व्यवस्थायां विश्वासः, अन्तरिक्षे भवितुं च वस्तुतः एकप्रकारस्य विनोदः एव” इति ।
इदानीं नेब्रास्का-राज्यस्य एशलैण्ड्-नगरे स्थितस्य एसएसी-वायु-अन्तरिक्ष-सङ्ग्रहालयस्य मुख्यकार्यकारी एण्डर्सन्-इत्यनेन अन्तरिक्षे स्थित्वा स्वपरिवारस्य महतीं गमनं स्मरणं कृतम् ।
परन्तु सर्वे एवम् न सन्ति इति अपि सः स्वीकृतवान् । "अस्माकं केचन अन्तरिक्षयात्रिकाः प्रशिक्षणार्थं रूसी-अन्तरिक्ष-प्रशिक्षणकेन्द्रं (स्टार-सिटी, मास्को-नगरस्य ईशानदिशि) गन्तुं रोचन्ते यतोहि तेषां पारिवारिकसमस्यानां निवारणं न करणीयम् (चेन्चेन्)।"