2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल्-संस्थायाः एकः प्रसिद्धः श्वसनकर्ता दावान् करोति यत् अस्मिन् वर्षे iPhone 16 इति श्रृङ्खलायां पूर्वपीढीयाः तुलने अल्पं समायोजनं भविष्यति ।
अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये सुप्रसिद्धः प्रौद्योगिकीपत्रकारः मार्क गुर्मन् स्वस्य नवीनतमस्तम्भे लिखितवान् यत् अस्मिन् वर्षे iPhone 16 श्रृङ्खला पूर्वपीढीनां पुनरावृत्तिरूपं निरन्तरं करिष्यति, केवलं किञ्चित् सूक्ष्म-समायोजनेन सह। iPhone 16 श्रृङ्खलायाः नामकरणं iPhone 16, 16 Plus, 16 Pro तथा 16 Pro Max इति भवितुं शक्नोति यत् एतत् स्वरूपं विद्यमानसंस्करणात् महत्त्वपूर्णतया भिन्नं नास्ति, तथा च एतत् प्रमुखाणि नवीनविशेषतानि न योजयिष्यति।
गुर्मन् अपेक्षते यत् iPhone 16 इत्यस्य बृहत्तमः विपणनबिन्दुः Apple Intelligence इति कम्पनीयाः नूतनं AI-विशेषतासमूहं भविष्यति । तावत्पर्यन्तं सर्वाणि iPhone 16 मॉडल् Apple Intelligence चालयिष्यति, परन्तु iPhone 15 Pro संस्करणेन सह अपि सङ्गतं भविष्यति ।
गुर्मनः टिप्पणीं कृतवान् यत् "एतत् कियत् प्रलोभनकरं भविष्यति इति वक्तुं कठिनम्। यथा अहं गतसप्ताहे उक्तवान्, अहं न मन्ये यत् एतानि विशेषतानि एव उन्नयनस्य न्याय्यतां दातुं पर्याप्ताः सन्ति "अहं न मन्ये यत् नूतनं मॉडलं उत्तमं कारणं भविष्यति for Apple to upgrade." क्रयणस्य उल्लासं आनयन्तु।”
पूर्वं गुर्मन् स्वस्य अन्तिमे स्तम्भे उक्तवान् यत् एप्पल् भविष्ये एप्पल् इन्टेलिजेन्स् इत्यस्य द्वयोः भागयोः विभजति, एकः भागः च स्वतन्त्रः भविष्यति, परन्तु सीमितकार्यैः सह तथापि एप्पल्-संस्थायाः वर्तमान-एआइ-कार्यं अद्यापि तुल्यकालिकरूपेण सरलम् अस्ति, उपयोक्तृ-भुगतानस्य समर्थनं कर्तुं न शक्नोति, "किमपि शुल्कं ग्रहीतुं योग्यं" विकसितुं न्यूनातिन्यूनं वर्षत्रयं यावत् समयः स्यात् ।
नवीनतमस्तम्भे गुर्मन् इत्यनेन अपि उल्लेखः कृतः यत् आईफोन् इत्यस्मिन् अधिकः महत्त्वपूर्णः परिवर्तनः आगामिवर्षस्य सेप्टेम्बरमासे आईफोन् १७ भविष्यति। आगामिवर्षे एप्पल् पुनः नूतनैः मॉडलैः सह अवधारणां प्रयतते, अस्मिन् समये पतलेन डिजाइनेन सह । एप्पल् इत्यस्य विचारः अस्ति यत् iPhone 17 तथा iPhone 17 Pro इत्येतयोः मध्ये कुत्रचित् iPhone इत्यस्य “Air” संस्करणं निर्मातव्यम् । गुर्मन् इदं "चतुर्थं iPhone मॉडल" इति कथयति ।
गुर्मनः अपि भविष्यवाणीं करोति यत् एप्पल् एकं तन्तुयुक्तं iPhone निर्मास्यति, परन्तु सर्वे आन्तरिकचिह्नानि तन्तुयुक्तं iPad इत्येतत् समानरूपेण उच्चप्राथमिकता इति सूचयन्ति, अर्थात् अद्यापि वयं टैब्लेट् इत्यस्य तन्तुयोग्यं संस्करणं शीघ्रमेव बहिः आगच्छन्तं द्रष्टुं शक्नुमः।
हैटोङ्ग इन्टरनेशनल् विश्लेषकः जेफ् पु अस्मिन् वर्षे मेमासे अवदत् यत् आईफोन् १७ लाइनअप् इत्यत्र प्रमुखाः परिवर्तनाः अभवन्, अग्रे कॅमेरायां सुधारं कृत्वा लघु स्मार्टद्वीपं प्रवर्तयन् "ताजगीकृतं डिजाइनं" स्वीकुर्यात्।
जेफ् पु इत्यनेन अपि उक्तं यत् एप्पल् लाइनअप् इत्यस्मिन् "प्लस्" मॉडल् इत्यस्य स्थाने नूतनं "iPhone 17 Slim" मॉडलं प्रक्षेपयिष्यति, परन्तु एतत् Slim मॉडल् पूर्वस्य iPhone 12/13 mini इत्यस्य निरन्तरता नास्ति। एप्पल्-कम्पन्योः पुरातनः प्रतिद्वन्द्वी सैमसंग-कम्पनी अस्मिन् वर्षे अक्टोबर्-मासे पतलतरं, बृहत्तर-पर्दे Galaxy Z Fold6 Slim इति मोबाईल-फोनं प्रदर्शयिष्यति इति प्रकाशितम् अस्ति । उद्योगस्य अन्तःस्थानां मतं यत् यदि एषा वार्ता सत्या अस्ति तर्हि आगामिवर्षद्वये मोबाईलफोन-उद्योगः स्वस्य डिजाइन-दिशां परिवर्तयिष्यति इति अपेक्षा अस्ति ।