2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विलय-अधिग्रहणयोः माध्यमेन चीनीयविपण्ये क्रमेण पदस्थानं प्राप्तवान् अन्तर्राष्ट्रीय-बीयर-विशालकायः कार्ल्स्बर्ग्-कम्पनी आव्हानानां सामनां कुर्वन् अस्ति
कतिपयदिनानि पूर्वं कार्ल्स्बर्ग् इत्यनेन अधिग्रहीतस्य चोङ्गकिङ्ग् बियरस्य संयुक्त-स्टॉक-सहायक-कम्पनी चोङ्गकिंग जियावेई बियर कम्पनी लिमिटेड् ("चोङ्ग्किंग जियावेई") इत्यनेन कार्ल्स्बर्ग् इत्यनेन "पर्वतनगरस्य" बीयरं दमनस्य आरोपं कृत्वा एकं वक्तव्यं प्रकाशितम् चोङ्गकिङ्ग् बियर इत्यनेन प्रतिक्रिया दत्ता यत् चोङ्गकिङ्ग् जियावेइ इत्यस्य सामग्री असत्यम् अस्ति तथा च चोङ्गकिङ्ग् बियर इत्यस्य स्वामित्वं "शान्चेङ्ग" ब्राण्ड् इत्यस्य स्वामित्वं वर्तते इति ।
वस्तुतः शान्चेङ्ग् बियर् इत्यनेन सह विवादस्य अतिरिक्तं कार्ल्स्बर्ग् इत्यस्य ल्हासा बियर इत्यनेन सह अपि मुकदमाविवादाः सन्ति । उद्योगस्य अन्तःस्थजनानाम् मते एते विवादाः शान्चेङ्ग-ल्हासा-बीयरयोः असन्तोषजनकप्रदर्शनात् उद्भूताः सन्ति । विदेशीयब्राण्ड्-समूहानां कृते यथा यथा चीनस्य घरेलु-बीयर-ब्राण्ड् क्रमेण वर्धते तथा तथा मूल-उपभोक्तृ-विपण्यं कथं समेकयितुं शक्यते तथा च स्थानीय-उपभोक्तृ-माङ्गं कथं अधिकं पूरयितुं शक्यते, नूतनानि विपण्यं च उद्घाटयितुं शक्यते इति कठिनसमस्या अस्ति
चोङ्गकिङ्ग् जियावेइ तथा चोङ्गकिङ्ग् बीयर इत्येतयोः मध्ये विवादः
"माउण्टन् सिटी" नेशनल् ब्राण्ड् इत्यस्य रक्षणस्य विषये स्टर्न् लेटर इत्यस्य विमोचनस्य अनन्तरं १४ जून दिनाङ्के "माउण्टन् सिटी" ब्राण्ड् इत्यस्य दुर्भावनापूर्वकं हत्यां कृत्वा नष्टं कृत्वा कार्ल्स्बर्ग् तथा चोङ्गकिंग बियर कम्पनी लिमिटेड् इत्यस्य निन्दां कृत्वा चोङ्गकिंग जियावेई अगस्तमासे पुनः स्वस्य वचनं कृतवान् २.
चोङ्गकिंग जियावेई इत्यनेन स्वस्य नवीनतमवक्तव्ये उक्तं यत् यतः कार्ल्स्बर्ग् बियर् इत्यनेन २०१३ तमे वर्षे चोङ्गकिंग बियर इत्यस्य अधिग्रहणं कृतम्, स्वहितस्य अधिकतमीकरणस्य आधारेण, "शान्चेङ्ग" बियर ब्राण्ड् इत्यस्य उपरि व्यापकं प्रतिबन्धं व्यवस्थितं च आक्रमणं कृतम्, येन " शान्चेङ्ग" बीयरः १० लक्षटनतः ९८,००० टनपर्यन्तं न्यूनीभवति। "शन्चेङ्ग" बियर ब्राण्ड् इत्यस्य मूल्यं ६ अरब युआन् तः अधुना यावत् गतं। "शन्चेङ्ग" बियर ब्राण्ड् सहितं सर्वेषां १९९ स्थानीयब्राण्ड् व्यापारचिह्नानां पुस्तकमूल्यं, १६ मिलियन युआन् इत्यस्मात् न्यूनं भवति, येन "शान्चेङ्ग"-बीयरस्य विक्रयः एकस्मात् चट्टानात् पतितः, ब्राण्ड्-मूल्यं च भृशं संकुचितम् अस्ति ।
चोङ्गकिंग जियावेई इत्यस्य वक्तव्यस्य विषये अगस्तमासस्य ३ दिनाङ्के चोङ्गकिंग बियर इत्यनेन बीजिंग न्यूज इत्यस्य संवाददातारं प्रति प्रतिक्रिया दत्ता यत् चोङ्गकिंग जियावेइ केवलं चोङ्गकिंग बियर इत्यस्य कृते "शान्चेङ्ग" इत्यादीनि ब्राण्ड् बियराणि केवलं चोङ्गकिंग बियर इत्यनेन सह अण्डरराइटिङ्ग् सम्झौतेन एव उत्पादयति। "स्थानीयब्राण्ड् + अन्तर्राष्ट्रीयब्राण्ड्" इत्यनेन सह बियरकम्पनीरूपेण, देशव्यापीरूपेण चोङ्गकिंग् बियरस्य विक्रयस्य ७०% अधिकं भागं स्थानीयब्राण्ड्-समूहानां कृते भवति । चोङ्गकिङ्ग्-विपण्ये "चोङ्गकिङ्ग्", "शान्चेङ्ग्" इति स्थानीयब्राण्ड्-द्वयस्य प्रायः ८०% भागः अस्ति ।
वस्तुतः तयोः विवादः प्रारब्धः एव । अक्टोबर् २०२३ तमे वर्षे चोङ्गकिंग् जियावेई इत्यनेन अनुबन्धविवादस्य कारणेन चोङ्गकिंग बियर् इत्यस्य विरुद्धं मुकदमा कृतः, यत्र दावितं यत् सः "उत्पादस्य अंडरराइटिंगरूपरेखासमझौते" अनुसारं प्रासंगिकं उत्पादं अण्डरराइटिङ्ग् इत्यस्य व्याप्ते समावेशयितुं असफलः अभवत्, येन हानिः अभवत् २० वर्षीयः अयं "उत्पाद-अण्डरराइटिंग्-रूपरेखा-समझौता" २००९ तमे वर्षे हस्ताक्षरितः, तथा च एतत् सहमतिः अभवत् यत् अण्डरराइटिङ्ग्-कालस्य मध्ये केवलं "शान्चेङ्ग"-ब्राण्ड्-बीयरस्य उत्पादनस्य अनुमतिः अस्ति, तथा च उत्पादितानां सर्वेषां बीयरानाम् अण्डरराइटिङ्ग् चोङ्गकिंग-बीयर-द्वारा करणीयम् इति
चोङ्गकिंग बीयर इत्यनेन अगस्तमासस्य ३ दिनाङ्के जारीकृतस्य घोषणायाः अनुसारं चोङ्गकिंग जियावेई तथा चोङ्गकिंग जियावेई इत्येतयोः मध्ये उपर्युक्तं अनुबन्धविवादमुकदमप्रकरणं चोङ्गकिंग पञ्चममध्यमजनन्यायालयेन स्वीकृतम् अस्ति तथा च १ अगस्तदिनाङ्के सुनवायी भविष्यति।चोङ्गकिंग जियावेई इत्यनेन दावा कृता राशिः अस्थायीरूपेण ६३१.६८ मिलियन युआन् इति गणितम् अस्ति । चोङ्गकिंग बीयर इत्यनेन प्रतिदावान् दाखिलः, यत्र न्यायालयेन अनुरोधः कृतः यत् सः कम्पनीयाः चोङ्गकिंग जियावेइ च मध्ये १५ मार्च २०१९ दिनाङ्के हस्ताक्षरितं ज्ञापनपत्रं (III) समाप्तं करोतु, यत्र दावान् कृतवान् यत् चोङ्गकिंग जियावेई इत्यस्य भुक्तिदायित्वं न निर्वहणं अनुबन्धस्य उल्लङ्घनम् अस्ति तथा च कम्पनीयाः अधिकारः अस्ति अनुबन्धं समाप्तुं ।
चोङ्गकिंग बीयर इत्यस्य अपि मतं यत् विगतदशवर्षेषु चोङ्गकिंग् बियरस्य प्रदर्शनं स्थानीयब्राण्ड् विकासरणनीत्याः सम्यक्त्वं सिद्धयति। २०२० तमे वर्षे चोङ्गकिंग् बीयरः कार्ल्स्बर्ग् च एकं प्रमुखं सम्पत्तिपुनर्गठनं सम्पन्नवन्तौ, स्वस्य विक्रयजालस्य विस्तारं कृतवन्तौ, "चोङ्गकिङ्ग्" ब्राण्ड् च राष्ट्रव्यापीं गन्तुं अनुमतिं दत्तवन्तौ, उत्तमविपण्यप्रतिक्रिया सह तस्मिन् एव काले "माउण्टन् सिटी" ब्राण्ड् इत्यनेन अपि स्वस्थवृद्धिः प्राप्ता अस्ति । चोङ्गकिंग् जियावेई इत्यस्य आरोपानाम् विषये चोङ्गकिंग बियर इत्यस्य वैधाधिकारस्य हितस्य च रक्षणार्थं अधिकानि कानूनी उपायानि कर्तुं अधिकारः सुरक्षितः अस्ति ।
निरन्तरविवादाः असन्तोषजनकं वा निष्पादनम्
अधिग्रहणद्वारा वक्तुं अधिकारं प्राप्तुं पूर्वं अन्तर्राष्ट्रीयब्राण्ड्-समूहानां मुख्यं कदमः आसीत् ।
अन्तर्राष्ट्रीय-बीयर-विशालकायः कार्ल्स्बर्ग् इत्यनेन २००३ तमे वर्षात् क्रमशः युन्नान् हुआशी-बीयर, डाली-बीयर, चोङ्गकिङ्ग्-बीयर इत्यादीनां अधिग्रहणं कृतम् अस्ति ।तत्सहकालं ल्हासा-बीयर, येलो रिवर-बीयर इत्यादिषु बीयर-ब्राण्ड्-मध्ये अपि स्वस्य स्पर्शकं विस्तारितम् अस्ति, तथा च पश्चिमप्रदेशे बीयर-उद्योगे एकं वचनम्।
परन्तु अधिग्रहणानन्तरं केषाञ्चन प्रादेशिकब्राण्ड्-विकासः सन्तोषजनकः नासीत् । उदाहरणरूपेण ल्हासा बियरं गृह्यताम् । २०२३ तमे वर्षे तिब्बते विकसितस्य बीयरव्यापारस्य (मुख्यब्राण्ड् ल्हासा बीयरः) ३३७ मिलियन युआन् राजस्वं प्राप्स्यति, यत् ९९.७५% अनुपातस्य अनुरूपं भवति, अस्मिन् वर्षे प्रथमार्धे परिवर्तनं प्राप्स्यति
परन्तु ल्हासा-बीयरस्य परिमाणम् अद्यापि अल्पम् अस्ति, अतः त्यक्तुं चिन्तयन् कार्ल्स्बर्ग् स्वस्य भागं स्थानान्तरयितुम् इच्छति । २०२३ तमस्य वर्षस्य जूनमासस्य ८ दिनाङ्के तिब्बतविकासस्य घोषणायाः अनुसारं दाओहे कम्पनी तथा कार्ल्स्बर्ग् कम्पनी इत्यनेन इक्विटी स्थानान्तरणसमझौते हस्ताक्षरं कृतम्, यत्र कार्ल्स्बर्ग् कम्पनीद्वारा धारितस्य ल्हासा बियरस्य इक्विटीयाः ५०% भागं तिब्बतदाओहे औद्योगिककम्पनी लिमिटेड् इत्यस्मै स्थानान्तरयितुं सहमताः अभवन् विवादः between Tibet Development and Carlsberg was caused by एतत् कथं आरब्धम्। प्रथमं तिब्बतविकासः कार्ल्स्बर्ग्-नगरे मुकदमान् अकरोत् यतोहि तस्य इक्विटी-हस्तांतरणं प्रासंगिककायदानानां, नियमानाम्, सम्झौतानां च उल्लङ्घनं कृतवान्, अमान्यम् अथवा निरस्तं कर्तव्यम्, तथा च ल्हासा-बीयर-कम्पनीयां तस्य इक्विटी-हितस्य उल्लङ्घनम् अभवत् तदनन्तरं कार्ल्स्बर्ग् इत्यनेन २०१८ तमस्य वर्षस्य लाभांशसंकल्पस्य आधारेण प्राप्तस्य ९५ मिलियन युआन्-रूप्यकाणां प्रत्यागमनस्य आग्रहः कृतः । नवीनतमेन निर्णयेन ज्ञायते यत् कार्ल्स्बर्ग् इत्यस्य सर्वे दावाः खारिजाः अभवन् ।
तदतिरिक्तं यद्यपि कार्ल्स्बर्ग् इत्यनेन वास्तवतः लान्झौ हुआन्घे इत्यस्य अधिग्रहणं न कृतम्, तथापि लान्झौ हुआन्घे इत्यस्य बियरव्यापारः मुख्यतया चतुर्भिः सहायककम्पनीभिः सम्पन्नः अस्ति : किङ्घाई हुआन्घे जियाक्सिङ्ग्, जिउकुआन् वेस्टर्न् बियर, तियानशुई हुआन्घे जियाक्सिङ्ग् च प्रत्येकं कम्पनीयाः भागेषु भागः अस्ति सूचीकृतकम्पन्योः लान्झौ हुआङ्गे इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानस्य अनुसारं गैर-शुद्धलाभस्य अनन्तरं हानिः १५.२ मिलियन युआन् तः १६.८ मिलियन युआन् यावत् भविष्यति इति अपेक्षा अस्ति, यत् गतवर्षस्य समानकालस्य हानिः अपेक्षया प्रायः ५० मिलियन युआन् अधिकं भवति . स्पष्टतया कार्ल्स्बर्ग् इत्यस्य निवेशः पर्याप्तदबावस्य अधीनः अस्ति ।
मद्यउद्योगस्य विश्लेषकः कै ज़ुएफेई इत्यनेन बीजिंग न्यूजस्य संवाददातारं विश्लेषितं यत् कार्ल्स्बर्ग् तथा चोङ्गकिंग जियावेई तथा तिब्बतविकासयोः मध्ये विवादाः भागधारणायां कटौती, प्रदर्शनलाभांशादिकारणात् उत्पन्नाः कानूनीविवादाः इति प्रतीयन्ते वस्तुतः ते शान्चेङ्गस्य दुर्बलप्रदर्शनस्य कारणेन भवन्ति Beer and Lhasa Beer , यस्य परिणामेण कार्ल्स्बर्ग् इत्यस्य विपण्यनिवेशस्य कम्पनीयाः भविष्यस्य विकासस्य च मध्ये गम्भीराः अन्तराः अभवन्, तथा च यदा सा भागधारकः अभवत् तदा चीनीयविपण्ये बहुधा निवेशं कर्तुं कार्ल्स्बर्ग् इत्यस्य सामरिकं लक्ष्यं प्राप्तुं असफलम् अभवत्
स्थानीयब्राण्ड्-उत्थानम्, तीव्रतर-प्रतिस्पर्धा च
बीयर-उद्योगे शीर्ष-पञ्च-ब्राण्ड्-मध्ये चाइना-रिसोर्सेस्-बीयर, त्सिङ्गटाओ-बीयर, बुड्वाइजर-एशिया-पैसिफिक-, कार्ल्स्बर्ग्-चाइना, यान्जिङ्ग्-बीयर-इत्येतत् च सन्ति, यत् "चीनी-बीयर-टी-५" इति अपि ज्ञायते २०१६ तः बीयरकम्पनयः आन्तरिकसंरचनात्मक उन्नयनद्वारा २ युआन् युगात् मुख्यधारायां ४ युआन् तः ८ युआन् यावत् मूल्यपरिधिपर्यन्तं बीयरमूल्यानां क्रमिकं उन्नयनं प्रवर्धितवन्तः स्थानीय-मद्यनिर्माणकेन्द्रनिर्मातृभिः उच्च-अन्तीकरणस्य, अतिक्षमता-कमीकरणस्य च सामरिक-अवकाशान् जप्तवन्तः येन ते तीव्रगत्या वर्धन्ते ।
तथ्याङ्कानि दर्शयन्ति यत् त्सिङ्गताओ बियरः २०२३ तमे वर्षे ३३.९४ अरब युआन् परिचालन आयः प्राप्स्यति, यत् वर्षे वर्षे ५.५% शुद्धलाभः ४.२७ अरब युआन् अस्ति, यत् वर्षे वर्षे १५% वृद्धिः अस्ति; अस्मिन् वर्षे प्रथमार्धे यान्जिङ्ग् बीयर इत्यस्य शुद्धलाभस्य वृद्धिः वर्षे वर्षे ४०% तः ५५% यावत् भविष्यति इति अपेक्षा अस्ति, तथा च ज़ुजियाङ्ग बियर् इत्यस्य शुद्धलाभस्य वृद्धिः वर्षे वर्षे ३०% तः ४५% यावत् भविष्यति इति अपेक्षा अस्ति
उच्चस्तरीय-उत्पादानाम् उपरि उद्योगस्य ध्यानस्य पृष्ठभूमितः चोङ्गकिंग-बीयरस्य उच्चस्तरीय-उत्पादानाम् वृद्धिः मन्दतां प्राप्तवती अस्ति । वित्तीयप्रतिवेदने ज्ञायते यत् चोङ्गकिंग् बियरस्य उच्चस्तरीयानाम् उत्पादानाम् विक्रयवृद्धिः २०२१ तमे वर्षे ४३.४७% तः २०२२ तमे वर्षे ५.६७% यावत् न्यूनीभूता २०२३ तमे वर्षे चोङ्गकिङ्ग् बियरस्य उच्चस्तरीयानाम् उत्पादानाम् विक्रयराजस्वं प्रायः ८.८५५ अरब युआन् भविष्यति, यत्र वृद्धिदरः ५.१८% यावत् न्यूनीभवति ।
कै ज़ुफेई इत्यस्य मतं यत् घरेलु-उपभोग-तर्कसंगततायाः पुनरागमनेन उपभोक्तृ-क्षितिजस्य निरन्तर-विस्तारेण च, विशेषतः उपभोक्तृणां युवानां पीढीषु गुणवत्तायाः, व्यक्तिगत-बीयर-उपभोगस्य च वर्धमानमागधायाः कारणात्, कार्ल्स्बर्ग् इत्यादीनां अन्तर्राष्ट्रीय-उच्चस्तरीय-बीयरानाम् आकर्षणं दुर्बलं भवति चाइना रिसोर्सेस्, किङ्ग्डाओ, यान्जिंग् इत्यादीनां घरेलुबीयरब्राण्ड्-संस्थाः अपि बहुवर्षेभ्यः उच्चस्तरीय-बाजारस्य गहनतया संवर्धनं कुर्वन्ति, ते प्रयत्नानाम् अग्रेसराय स्वस्य चैनल्-गुणवत्ता-लाभानां उपरि अवलम्बनं आरब्धवन्तः, क्रमेण कार्ल्स्बर्ग्-नगरस्य उच्चस्तरीय-विपणनस्य नरभक्षणं कुर्वन्ति beer market.
कार्ल्स्बर्ग् चीनस्य अध्यक्षः ली ज़िगाङ्ग् इत्यनेन पूर्वं "२०२४ चीनबीयर टी ५ शिखरसम्मेलने" उक्तं यत् बीयर-उद्योगस्य उच्च-अन्तीकरणं अद्यापि अपरिहार्य-प्रवृत्तिः अस्ति, अद्यापि स्थानं वर्तते प्रीमियमीकरणं केवलं मूल्यवर्धनं न भवति, अपितु उच्चगुणवत्तायुक्तस्य बीयरस्य उपभोक्तृमागधां पूर्तयितुं उत्पादस्य गुणवत्तां सुधारयितुम् एकत्रैव प्रचारः करणीयः।
कै ज़ुएफेइ इत्यस्य दृष्ट्या चीनस्य बियर-विपण्यं स्केल-विस्तारं प्रौद्योगिकी-उन्नयनं च सम्पन्नम् अस्ति, शुद्धमूल्य-प्रतिस्पर्धातः गुणवत्ता-प्रतिस्पर्धायाः कृते उन्नयनं कृतवान्, औद्योगिक-लघु-बीयर-इत्यनेन शिल्प-बीयर-प्यूरी-इत्यादीनां उच्चगुणवत्ता-वर्गेषु उन्नयनं कृतम् अस्ति एतदर्थं विदेशीयनिवेशितानां बीयरानाम् आवश्यकता वर्तते यत् ते चीनीयग्राहकानाम् आर्थिकसांस्कृतिकजीवनं यथार्थतया अवगन्तुं, चीनीयमद्यव्यापारिणां विपण्यविकासे सहायतां कर्तुं, उपभोक्तृणां भिन्नानां पेयस्य आवश्यकतानां पूर्तये अधिकानि लक्षितानि उत्पादनानि च प्रक्षेपितव्यानि एतेन प्रकारेण उद्यमाः चीनीयविपण्ये स्वस्य उपस्थितिं निर्वाहयितुं शक्नुवन्ति।
बीजिंग न्यूजस्य संवाददाता वाङ्ग जियाङ्गः
सम्पादक किन शेंगनान
झाओ लिन् द्वारा प्रूफरीड