2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग
विद्यालयसञ्चालितः उद्यमः Shandong Sanda Electric Power Technology Co., Ltd. (अतः "Sanda Electric Power" इति उच्यते) ए-शेयर IPO इत्यस्य अनुसरणं कुर्वन् अस्ति
यतः २०२३ तमस्य वर्षस्य जूनमासे सूचीकरण-आवेदन-सामग्री प्रदत्ता आसीत्, तस्मात् साण्डा-विद्युत्-शक्तिः अद्यापि जाँचं न सम्पन्नवती अस्ति । अगस्तमासस्य ९ दिनाङ्के शेन्झेन्-स्टॉक-एक्सचेंज-संस्थायाः तृतीय-परिक्रमायाः समीक्षा-जाँच-पत्रं साण्डा-विद्युत्-शक्ति-संस्थायाः कृते जारीकृतम् ।
शाण्डोङ्गविश्वविद्यालयेन समर्थितस्य शाण्डोङ्गविश्वविद्यालयस्य स्वामित्वे प्रायः ४०% भागः शाण्डोङ्गविश्वविद्यालयस्य अन्तर्गतं पूंजीमञ्चस्य अस्ति ।
साण्डा इलेक्ट्रिक पावर मुख्यतया स्मार्टग्रिडनिरीक्षणस्य नूतन ऊर्जायाः च प्रमुखव्यापारक्षेत्रद्वये संलग्नः अस्ति, २०२३ तमे वर्षे कम्पनीयाः शुद्धलाभः मूलकम्पनीयाः भागधारकाणां कृते (अतः परं "शुद्धलाभः" इति उच्यते) तीव्रगत्या वर्धितः, परन्तु कम्पनी शुद्धलाभवृद्धिः अस्मिन् वर्षे प्रथमार्धे मन्दतां प्राप्स्यति इति अपेक्षा अस्ति।
अस्मिन् आईपीओ-मध्ये साण्डा-विद्युत्-शक्तिः ५० कोटि-युआन्-रूप्यकाणि संग्रहीतुं योजनां करोति, यस्मात् ९ कोटि-युआन्-रूप्यकाणां उपयोगः कार्यपुञ्जस्य पूरकत्वेन भविष्यति । परन्तु विगतत्रिषु वर्षेषु कम्पनी प्रायः ११ कोटि युआन् नकदलाभांशं सञ्चितवती अस्ति ।
किञ्चित् आश्चर्यं यत् साण्डा पावर इत्यनेन शेन्झेन् स्टॉक एक्स्चेन्ज इत्यत्र सूचीकरणस्य आवेदनपत्रं प्रस्तूय मासत्रयपूर्वं द्वौ भागधारकौ स्थानान्तरणसमझौतेन एककोटियुआन् अधिकं नगदं कृतवन्तौ।
९ निदेशकेषु ६ शाण्डोङ्गविश्वविद्यालयस्य सन्ति
शाण्डोङ्ग इलेक्ट्रिक पावर इति कम्पनी शाण्डोङ्ग विश्वविद्यालये आधारितं वर्धिता ।
प्रॉस्पेक्टसस्य अनुसारं, शाण्डोङ्ग इलेक्ट्रिक पावरस्य पूर्ववर्ती साण्डा इलेक्ट्रिक पावर कंपनी लिमिटेड् 6 मिलियन युआन इत्यस्य पंजीकृतपूञ्जी सह 6 अप्रैल 2001 दिनाङ्के स्थापिता Huatian Technology इत्यनेन 2.7 मिलियन युआन निवेशः कृतः, इलेक्ट्रिकल रिसर्च इन्स्टिट्यूट् इत्यनेन 2.1 निवेशः कृतः मिलियन युआन्, लिआङ्ग जून इत्यनेन ४८०,००० युआन् निवेशः कृतः, झाङ्ग बो इत्यनेन ४,८०,००० युआन् निवेशः कृतः, डिङ्ग लेइ इत्यनेन ३६०,००० युआन् निवेशः कृतः ।
तस्मिन् समये हुआटियान् टेक्नोलॉजी शाण्डोङ्ग साण्डा टेक्नोलॉजी ग्रुप् इत्यस्य सहायककम्पनी आसीत्, या शाण्डोङ्ग विश्वविद्यालयस्य पूर्णस्वामित्वयुक्ता कम्पनी आसीत् (एप्रिल २००२ तमे वर्षे शाण्डोङ्ग विश्वविद्यालयस्य पूर्णस्वामित्वयुक्तायाः कम्पनीयाः शाण्डोङ्ग इण्डस्ट्री ग्रुप् इत्यत्र स्थानान्तरणं कृतम्) विद्युत्संशोधनसंस्था शाडोङ्गविश्वविद्यालयस्य पूर्णस्वामित्वयुक्तः उद्यमः अस्ति ।
२०१७ तमे वर्षे कम्पनीयाः भागधारकसुधारस्य समाप्तेः अनन्तरं साण्डा औद्योगिकसमूहः शाण्डा इलेक्ट्रिक पावरस्य प्रत्यक्षभागधारकः अभवत्, यस्य भागधारकानुपातः ४०.५०% आसीत्, तथा च कम्पनीयाः नियन्त्रणभागधारकः अपि आसीत्
अस्मिन् वर्षे अगस्तमासस्य ९ दिनाङ्के प्रोस्पेक्टसस्य नवीनतमसंस्करणस्य हस्ताक्षरस्य तिथौ यावत् साण्डा कैपिटल (पूर्वं शाण्डोङ्ग औद्योगिकसमूहः इति नाम्ना प्रसिद्धः) साण्डा इलेक्ट्रिक पावरस्य नियन्त्रणभागधारकः अभवत्, यस्य भागधारकानुपातः ४०.१४८% अभवत्
साण्डा इलेक्ट्रिक पावरस्य जटिलः इक्विटी होल्डिङ्ग् सम्बन्धः अस्ति । २०१७ तमस्य वर्षस्य एप्रिलमासे इक्विटी-हस्तांतरणस्य पूंजीवृद्धेः च अनन्तरं कम्पनी होल्डिङ्ग् इत्यस्य एतत् भागं परिसमाप्य पुनः स्थापितवती ।
२०१७ तमस्य वर्षस्य अप्रैलमासे कम्पनीयाः चतुर्थस्य इक्विटी-हस्तांतरणस्य समये लिआङ्ग-जुन्, झाङ्ग-बो, डिङ्ग-लेइ च इक्विटी-हस्तांतरणद्वारा अनाम-शेयरधारकाणां पक्षतः धारितस्य कम्पनीयाः पूंजी-योगदानस्य पुनर्स्थापनं कृतवन्तः तस्मिन् मासे ली युबिङ्ग्, हान ज़ुएशान् च सहितं पञ्च अनामशेयरधारकाः मूलतः लिआङ्ग जुन्, झाङ्ग बो, डिङ्ग लेइ इत्येतयोः नाम्ना पञ्जीकृतं पूंजीयोगदानं भागधारकैः वा परिचितैः ज्ञातिभिः वा धारयितुं न्यस्तवन्तः
शाण्डोङ्ग इलेक्ट्रिक पावर इत्यनेन स्पष्टीकृतं यत् होल्डिंग् इत्यस्य कारणं अस्ति यत् २०१७ तमे वर्षे हान ज़ुएशान्, लियू युटियन च अद्यापि शाण्डोङ्ग विश्वविद्यालयस्य विभागस्तरस्य वा ततः उपरि वा प्रमुखकार्यकर्तारः आसन्, झाओ जियाङ्गुओ २०१५ तः विभागस्तरस्य वा ततः उपरि वा प्रमुखकार्यकर्तारूपेण सेवानिवृत्तः अभवत् to 2017 for less than three years.
२०२३ तमे वर्षे एव साण्डा इलेक्ट्रिक पावरस्य इक्विटी-धारकाणां पुनर्स्थापनं सम्पन्नम् ।
सम्प्रति शाण्डोङ्ग इलेक्ट्रिक पावर इत्यस्य ९ निदेशकाः सन्ति, येषु ६ शाण्डोङ्ग विश्वविद्यालयस्य सन्ति । यथा, कम्पनीयाः अध्यक्षः झाङ्ग बो शाण्डोङ्ग विश्वविद्यालये प्राध्यापकः अस्ति । तदतिरिक्तं स्वतन्त्रनिदेशकौ काओ किङ्ग्हुआ, झाङ्ग सिन्हुई च क्रमशः शाण्डोङ्गवित्तविश्वविद्यालयस्य लेखाविद्यालयस्य तथा शाण्डोङ्गप्रौद्योगिकीविश्वविद्यालयस्य च सन्ति केवलं निर्देशकः सन शौक्सिया इत्यस्य विश्वविद्यालयस्य पृष्ठभूमिः नास्ति ।
तदतिरिक्तं शाण्डोङ्ग इलेक्ट्रिक पावरस्य मुख्यवैज्ञानिकः लिआङ्ग जुन् शाण्डोङ्ग् प्रौद्योगिकीविश्वविद्यालये (अधुना शाण्डोङ्गविश्वविद्यालये) सहायकप्रोफेसरः, प्राध्यापकः, डॉक्टरेट् पर्यवेक्षकः च इति कार्यं कृतवान् कम्पनीयाः अनुसंधानविकासकेन्द्रस्य निदेशकः झाओ चुआङ्गङ्गः अपि शाण्डोङ्गविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् ।
कार्यप्रदर्शनवृद्धिः महतीं मन्दतां प्राप्तवती
शाण्डोङ्ग इलेक्ट्रिक पावरस्य कार्यप्रदर्शनस्य वृद्धिः मन्दतां प्राप्तवती ।
साण्डा इलेक्ट्रिक पावरः विद्युत्प्रणालीसम्बद्धानां बुद्धिमान् उत्पादानाम् प्रौद्योगिकीसंशोधनविकासाय औद्योगिकीकरणाय च समर्पितः अस्ति , उत्पादनं विनिर्माणं च सॉफ्टवेयरविकासं तथा प्रणाली एकीकरणं यावत् विस्तारितः , निर्माणं तथा स्थापना, संचालनं अनुरक्षणं च प्रबन्धनम् अन्ये च समग्रसमाधानं, उत्पादसंशोधनविकासः अग्रदूतरूपेण, उपकरणनिर्माणं मुख्यरेखारूपेण, तथा च प्रणाली एकीकरण, अभियांत्रिकी निर्माण तथा संचालनोत्तर तथा अनुरक्षण सेवाओं द्वारा चालित।
साण्डा इलेक्ट्रिक पावर इत्यनेन उक्तं यत् कम्पनी विद्युत् जालनिरीक्षण उद्योगे प्रवेशं कृतवती प्रथमासु कम्पनीषु अन्यतमा आसीत्, वर्षाणां सञ्चिततकनीकीभण्डारस्य उद्योगस्य च अनुभवस्य आधारेण, तया अपेक्षाकृतं परिपक्वं पूर्णं च स्वतन्त्रं बौद्धिकसम्पत्त्याः मूलप्रौद्योगिकीव्यवस्था च निर्मितवती अस्ति, तथा च केषाञ्चन मूलप्रौद्योगिकीनां समग्रप्रदर्शनं अन्तर्राष्ट्रीय उन्नतस्तरं प्राप्तम् अस्ति . कम्पनीयाः उत्पादाः विद्युत्प्रणाल्याः सर्वान् पक्षान् आच्छादयन्ति तथा च उत्पादानाम् एकः सम्पूर्णः श्रृङ्खला अस्ति यस्याः अपेक्षाकृतं समृद्धं विद्युत्जालबुद्धिमत्निरीक्षणं उत्पादपङ्क्तिः अस्ति
अन्तिमेषु वर्षेषु समग्रतया शाण्डोङ्ग इलेक्ट्रिक पावरस्य परिचालनप्रदर्शनं वर्धमानम् अस्ति । २०२० तमे वर्षे कम्पनी क्रमशः ३९४ मिलियन युआन्, ८१.२४२३ मिलियन युआन् च परिचालन आयं शुद्धलाभं च प्राप्तवती । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः परिचालन-आयः क्रमशः ४३६ मिलियन युआन्, ४७८ मिलियन युआन्, ५४९ मिलियन युआन् च आसीत्, वर्षे वर्षे १०.४९%, ९.७६%, १४.८०% च वृद्धिः अभवत्; ७६.९८६८ मिलियन युआन्, १०३ मिलियन युआन् च, वर्षे वर्षे १०.४९%, ९.७६%, १४.८०% च वृद्धिः अभवत् । २०२३ तमे वर्षे कम्पनीयाः परिचालन-आयः शुद्धलाभवृद्धिः च त्वरिता भविष्यति ।
परन्तु अस्मिन् वर्षे आरभ्य IPO इत्यस्य महत्त्वपूर्णकाले कम्पनीयाः कार्यप्रदर्शनस्य वृद्धिः मन्दतां प्राप्तवती अस्ति । प्रथमे त्रैमासिके कम्पनी ९९.१२५७ मिलियन युआन् परिचालन आयः प्राप्तवती, शुद्धलाभः १४.९३८९ मिलियन युआन् आसीत्, गैर-कर्षणस्य अनन्तरं वर्षे वर्षे शुद्धलाभः; पुनरावर्तनीयलाभहानिः (अतः "अशुद्धलाभस्य कटौती" इति उच्यते) १२.७२२८ मिलियन युआन् युआन् आसीत्, यत् वर्षे वर्षे ८.३८% न्यूनता अभवत् । कम्पनी अनुमानयति यत् अस्मिन् वर्षे प्रथमार्धे परिचालन-आयः २४० मिलियन युआन् तः २६ कोटि युआन् यावत् भविष्यति, वर्षे वर्षे ७.८५%-१६.८४% शुद्धलाभः ३९ मिलियन युआन्-४१ मिलियन युआन् यावत् भविष्यति; 6.92%-12.40% वर्षे वर्षे वृद्धिः यदि वृद्धिदरस्य सीमा कृता अपि २०२३ तमस्य वर्षस्य तुलने महती मन्दता भविष्यति ।
शाण्डोङ्ग इलेक्ट्रिक पावर इत्यस्य ग्राहकसान्द्रतायाः उच्चस्तरः अस्ति । कम्पनीयाः मुख्यग्राहकाः राज्यग्रिड् तथा तस्य सहायककम्पनयः, चीनदक्षिणविद्युत्जालनिगमः, आन्तरिकमङ्गोलियाविद्युत्शक्तिसमूहः, चीनहुआडियनसमूहः इत्यादयः सन्ति । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः शीर्षपञ्चग्राहकानाम् विक्रयात् क्रमशः ८३.२७%, ८४.३९%, ८२.९६% च राजस्वं ८०% अधिकं भवति
यत् बहु ध्यानं आकर्षितवान् तत् अस्ति यत् २०२३ तमस्य वर्षस्य मार्चमासे शाण्डोङ्ग इलेक्ट्रिक पावर इत्यनेन शेन्झेन् स्टॉक एक्सचेंज, निङ्गबो क्वान्युन, शेयरधारकाः डिङ्ग लेई, मियाओ हुआइपिङ्ग्, वाङ्ग झोङ्ग, लिआङ्ग जुन् तथा ली ज़िन्टाङ्ग, तथा च नूतनः शेयरधारकः क्यू इत्यस्मै स्वस्य सूचीकरणस्य आवेदनपत्रं प्रस्तूयमाणस्य त्रयः मासाः पूर्वं Shuguang , Wang Jian and Du Tao क्रमशः "शेयर स्थानान्तरणसमझौते" हस्ताक्षरं कृतवन्तः, तेषां कृते कम्पनीयाः 1.496 मिलियनं भागं उपर्युक्ताष्टेभ्यः प्राकृतिकव्यक्तिभागधारकेभ्यः स्थानान्तरयितुं सहमताः। अस्य शेयरहस्तांतरणस्य मूल्यं प्रतिशेयरं ७ युआन् अस्ति, कुलहस्तांतरणमूल्यं च १०.४७२ मिलियन युआन् अस्ति ।
उपर्युक्तं इक्विटी-हस्तांतरणं सुप्त-शेयरधारकाणां हान ज़ुएशान्-लियू-युटियन-योः साझेदारीतः निवृत्तिः आसीत्, तथा च निङ्गबो क्वान्युन-इत्यनेन एतयोः व्यक्तियोः कृते तेषां पक्षतः धारितानां कम्पनीयाः तत्सम्बद्धानां भागानां स्थानान्तरणं डिंग् लेइ सहितं अष्टौ प्राकृतिकव्यक्तिभागधारकाणां कृते कृतम्
अस्य अर्थः अस्ति यत् हान ज़ुएशान्, लियू युटियन च आईपीओ-पूर्वं कुलम् एककोटिभ्यः अधिकं धनं नगदं कृतवन्तौ । किमर्थं तौ आईपीओ-भोजं त्यक्त्वा नगदं प्राप्तुं स्वस्य धारणानि न्यूनीकृतवन्तौ?
सहपाठिनां मध्ये अनुसंधानविकासस्य दराः अधः सन्ति
शाण्डोङ्गविश्वविद्यालयस्य उपरि अवलम्ब्य शाण्डोङ्गविद्युत्शक्तिः स्वतन्त्रबौद्धिकसम्पत्त्याधिकारस्य मूलप्रौद्योगिकीनां च सम्पूर्णप्रणालीं निर्मितवती अस्ति, तथा च केषाञ्चन मूलप्रौद्योगिकीनां समग्रप्रदर्शनं अन्तर्राष्ट्रीयस्तरं प्राप्तवान् अनुसंधानविकासदरस्य दृष्ट्या तुलनीयानां मध्ये तलस्थाने अस्ति उद्योगे कम्पनयः।
२०२१ तः २०२३ पर्यन्तं साण्डा इलेक्ट्रिक पावरस्य अनुसंधानविकासव्ययः क्रमशः ३७.९८२४ मिलियन युआन्, ३१.४२९५ मिलियन युआन्, ३७.५७९६ मिलियन युआन् च अस्ति, अनुसंधानविकासस्य दराः ८.७२%, ६.५७%, ६.८४% च सन्ति
अस्मिन् एव काले एकस्मिन् एव उद्योगे तुलनीयकम्पनीनां अनुसंधानविकासस्य औसतदराः क्रमशः ११.७३%, १२.८६%, १३.१७% च आसन्, साण्डा विद्युत्शक्तिः च महत्त्वपूर्णतया न्यूना आसीत्
एकस्मिन् एव उद्योगे तुलनीयकम्पनयः, केहुई इलेक्ट्रिक कम्पनी लिमिटेड, Xintong इलेक्ट्रॉनिक्स, Zhiyang Innovation, तथा Zhongyuan Electric Power Co., Ltd., विगतत्रिषु वर्षेषु Shandong Electric Power अपेक्षया महत्त्वपूर्णतया अधिकानि अनुसंधानविकासदराणि सन्ति। शाण्डोङ्ग इलेक्ट्रिक पावरस्य अनुसंधानविकासस्य दरः अधः अस्ति ।
स्वस्य तुलने शाण्डोङ्ग इलेक्ट्रिक पावरस्य अनुसंधानविकासस्य दराः अधः गमनप्रवृत्तौ सन्ति । २०१७ तमे वर्षे २०१८ तमे वर्षे च कम्पनीयाः अनुसंधानविकासव्ययः क्रमशः ३१.९५१२ मिलियन युआन् तथा ३३.९७६७ मिलियन युआन् आसीत्, अनुसंधानविकासस्य दराः क्रमशः १३.४०%, ११.८३% च आसन्
उद्योगे तुलनीयकम्पनीनां औसतस्तरात् अनुसन्धानविकासदरः न्यूनः इति तथ्यस्य विषये साण्डा इलेक्ट्रिक पावर इत्यनेन स्पष्टीकृतं यत् मुख्यतया कम्पनीयाः भिन्नविकासपदार्थानाम् भिन्नवित्तीयशक्तेः च कारणम् अस्ति।
अस्मिन् आईपीओ मध्ये, साण्डा इलेक्ट्रिक पावरः पावर ग्रिड् दोषविश्लेषणस्य वितरणजालस्य बुद्धिमान् उपकरणनिर्माणपरियोजनानां, अनुसंधानविकासकेन्द्रपरियोजनानां, नवीन ऊर्जावाहनस्य स्मार्टचार्जिंगढेरनिर्माणपरियोजनानां, वितरितविद्युत्जननग्रिडभारभण्डारणप्रणालीनां च कृते प्रायः ५० कोटियुआन्-रूप्यकाणि संग्रहीतुं योजनां करोति तथा औद्योगीकरणपरियोजनानि, पूरककार्यपुञ्जपरियोजनानि च। तेषु पूरककार्यपुञ्जपरियोजनाय ९ कोटियुआन्-रूप्यकाणां संग्रहणस्य आवश्यकता वर्तते ।
कार्यपुञ्जस्य पूरकत्वेन साण्डा पावरस्य धनसङ्ग्रहस्य उपयोगः प्रश्नः कृतः अस्ति । आईपीओ-रिपोर्टिंग्-काले कम्पनी लाभांशं ददाति स्म ।
२०२१ तः २०२३ पर्यन्तं साण्डा इलेक्ट्रिक पावर द्वारा वितरितं नकदलाभांशं क्रमशः ३०.५४ मिलियन युआन्, ४८.८६४ मिलियन युआन्, ३०.५४ मिलियन युआन् च आसीत् । , तथा क्रमशः २९.७१% ।
दत्तांशतः न्याय्यं चेत्, यदि विगतत्रिवर्षेषु नगदलाभांशः न दत्तः तर्हि कम्पनीयाः कार्यपुञ्जस्य पूरकत्वेन धनसङ्ग्रहस्य उपयोगस्य आवश्यकता न स्यात्।
वस्तुतः शाण्डोङ्ग इलेक्ट्रिक पावर इत्यस्य पर्याप्तं धनं वर्तते । २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः मौद्रिकनिधिः ३१६ मिलियन युआन् आसीत्, तदनुरूपं व्याजधारकदेयता च प्रायः शून्यम् आसीत् । अतः कम्पनीनां कृते तरलतायाः पूरकत्वेन धनसङ्ग्रहस्य उपयोगस्य आवश्यकतायाः विषये विपण्यं प्रश्नं करोति।
सूचीकरणात् पूर्वं उच्चलाभांशस्य विषये साण्डा इलेक्ट्रिक पावर इत्यनेन प्रथमपरिक्रमे जिज्ञासायां उक्तं यत् कम्पनी शाण्डोङ्गविश्वविद्यालयस्य विद्यालयसञ्चालित उद्यमः अस्ति कॉर्पोरेट् लाभांशः भागधारकाणां अधिकारानां हितानाञ्च रक्षणाय मूल्यं निर्वाहयितुं वर्धयितुं च महत्त्वपूर्णः उपायः अस्ति of state-owned assets इति कम्पनीस्थापनात् आरभ्य नकदलाभांशस्य Consistency भवति। तदतिरिक्तं कम्पनी उत्तमसञ्चालनस्थितौ अस्ति, नगदलाभांशं कार्यान्वितुं च स्थितिः अस्ति ।
अस्मिन् विषये केचन जनाः अवदन् यत् नगदलाभांशः अवगम्यते, पदोन्नतियोग्या च भवति, परन्तु ते मध्यमाः युक्तियुक्ताः च भवेयुः, भविष्यस्य पूंजी-आवश्यकतानां च पूर्णतया विचारः करणीयः इति