2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग
चतुर्वर्षपूर्वं नियतस्थापनं समाप्तं कृत्वा हुआयी ब्रदर्स् (300027.SZ) इत्यनेन स्थिरस्थापनस्य नूतनं दौरं प्रारब्धम् ।
अगस्तमासस्य ९ दिनाङ्के सायंकाले हुआयी ब्रदर्स् इत्यनेन २०२० तमे वर्षे नियोजितवृद्धिः समाप्तुं घोषणा जारीकृता । तस्मिन् एव काले कम्पनी निजीस्थापनस्य नूतनं दौरं प्रारब्धवती तथा च विशिष्टलक्ष्येषु भागं निर्गन्तुं योजनां करोति, यत्र १.०२९ अरब युआन् इत्यस्मात् अधिकं न संग्रहीतुं शक्यते, यस्य उपयोगः चलच्चित्र-दूरदर्शन-परियोजनानां निर्माणाय, कार्य-पुञ्जस्य पूरकत्वेन च भविष्यति
अन्तिमेषु वर्षेषु हुआयी ब्रदर्स् इति संस्थायाः महती परिचालनदबावः अस्ति । २०१८ तः २०२३ पर्यन्तं षड्वर्षाणि यावत् कम्पनीयाः परिचालन-आयस्य न्यूनता निरन्तरं भवति स्म, तथा च मूल-कम्पनीयाः भागधारकाणां कृते (अतः परं "शुद्धलाभः" इति उच्यते) शुद्धलाभस्य हानिः निरन्तरं भवति स्म अस्मिन् वर्षे प्रथमत्रिमासे अद्यापि कम्पनीयाः १८.५६ मिलियन युआन्-रूप्यकाणां हानिः अभवत् ।
सम्प्रति कम्पनीयाः केचन परियोजनाः आरक्षिताः सन्ति, यथा लु चुआन् इत्यनेन निर्देशितं "७४९ ब्यूरो", स्टीफन् चाउ इत्यनेन निर्देशितं "मर्मेड् २" इत्यादयः ।
हुआयी ब्रदर्स् इत्यस्य आर्थिकदबावः अधिकः अस्ति । २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः सम्पत्ति-देयता-अनुपातः ७९.०६% आसीत्, वर्षस्य वित्तीयव्ययः १३३ मिलियन युआन् आसीत् ।
गौणबाजारे हुआयी ब्रदर्स् इत्यस्य शेयरमूल्यं २०१६ तः निरन्तरं उतार-चढावः पतनं च अस्ति ।अस्मिन् वर्षे अगस्तमासस्य ९ दिनाङ्के समापनमूल्यं प्रतिशेयरं १.७४ युआन् आसीत्, यस्य विपण्यमूल्यं केवलं प्रायः ४.८ अरब युआन् आसीत्
यत् बहु ध्यानं आकर्षितवान् तत् अस्ति यत् हुयी ब्रदर्स् इत्यस्य वास्तविकनियन्त्रकत्वेन भ्रातरौ वाङ्ग झोङ्गजुन्, वाङ्ग झोङ्गलेइ च बहुधा स्वस्य धारणानि न्यूनीकृत्य कुलम् प्रायः १.८ अरब युआन् नकदं कृतवन्तः सम्प्रति भ्रातृभ्यां धारिताः सर्वे कम्पनी-भागाः स्थगिताः सन्ति ।
तरलतां वर्धयितुं अग्रे योजना
हुआयी ब्रदर्स् इत्यस्य अन्यत् महत् कदमम् अस्ति।
अगस्तमासस्य ९ दिनाङ्के सायंकाले हुआयी ब्रदर्स् इत्यनेन पूर्वं योजनाकृतं नियतवृद्धिं समाप्तं करिष्यामि इति घोषितम् ।
इदं निजीस्थापनं २०२० तमस्य वर्षस्य एप्रिल-मासस्य २८ दिनाङ्के आरब्धम् आसीत् ।तस्मिन् समये प्रकटिता निजी-नियुक्ति-योजना आसीत् यत् कम्पनी विशिष्टलक्ष्येषु भागं निर्गन्तुं योजनां कृतवती, निर्गमन-व्ययस्य कटौतीं कृत्वा २.२९ अरब-युआन्-तः अधिकं न संग्रहीतुं शक्नोति कार्यपुञ्जस्य पूरकं ऋणं च परिशोधयति। अस्य निर्गमनस्य लक्ष्यं अलीबाबा पिक्चर्स्, टेन्सेन्ट् कम्प्यूटर्, क्षियाङ्गशान् डाचेङ्ग् तियानक्सिया, युयुआन् होल्डिङ्ग्स्, मिन्घे ग्रुप्, सिन्ताई लाइफ इन्शुरन्स, सानली इकोनॉमिक कण्ट्रोल्, शाण्डोङ्ग जिंग्डा च सन्ति सर्वाणि निर्गमनवस्तूनि नगदरूपेण सदस्यतां प्राप्नुवन्ति।
मूलतः विपणेन चिन्तितम् आसीत् यत् एतत् निजीनियोजनं सुचारुतया सम्पन्नं कर्तुं शक्यते, परन्तु तस्य परिणामः अप्रत्याशितः आसीत् । तदनन्तरं चतुर्वर्षेषु हुआयी ब्रदर्स् इत्यनेन सप्तवारं नियतवृद्धियोजनायाः संशोधनं कृतम् ।
अस्मिन् वर्षे जनवरीमासे ३० दिनाङ्के हुआयी ब्रदर्स् इत्यनेन निजीस्थापनयोजनायाः सप्तमं संशोधितं मसौदां प्रकटितम्, समायोजनस्य अनन्तरं कम्पनी ५५५ मिलियनतः अधिकं भागं न निर्गन्तुं योजनां करोति, तथा च कुलधनस्य राशिः ८२१ मिलियन युआन् इत्यस्मात् अधिका न भविष्यति। निर्गमनव्ययस्य कटौतीं कृत्वा एतेषां धनराशिनां उपयोगः चलच्चित्र-दूरदर्शन-नाटकस्य लघुनाटकपरियोजनानां च कृते भविष्यति तथा च कार्यपुञ्जस्य पूरकत्वेन कार्यपुञ्जस्य पूरकत्वेन प्रायः २४५ मिलियन युआन्-रूप्यकाणां उपयोगः करणीयः अस्ति
सप्तमपुनरीक्षणानन्तरं संकलितधनराशिः प्रारम्भिकनिधिराशिः तुलने महती न्यूनीकृता अस्ति
योजना चतुर्वर्षाधिकं उन्नता अस्ति, किमर्थं समाप्तं कर्तव्यम्? कम्पनीयाः कथनमस्ति यत् पूंजीबाजारनीतिषु वर्तमानपरिवर्तनं, कम्पनीयाः विकासयोजना, विपण्यवित्तपोषणवातावरणं च इत्यादीनां बहवः कारकानाम् अवलोकनेन, प्रासंगिकपक्षैः सह पूर्णसञ्चारस्य विवेकपूर्णविश्लेषणस्य च अनन्तरं निर्णयं कृत्वा, तस्य महत्त्वपूर्णः प्रतिकूलप्रभावः न भविष्यति कम्पनीयाः सामान्यनिर्माणसञ्चालनक्रियाकलापाः कम्पनीयाः सर्वेषां भागधारकाणां विशेषतः लघुमध्यमभागधारकाणां हितस्य हानिः न करिष्यति।
चतुर्वर्षपूर्वं योजनाकृतं नियतवृद्धिं समाप्तवान् तस्मिन् एव काले हुआयी ब्रदर्स् इत्यनेन नियतवृद्धेः नूतनं चक्रं प्रारब्धम् । नवीनतमस्य प्रकटितस्य निजीस्थापनयोजनायाः अनुसारं कम्पनी ३५ विशिष्टनिर्गमनलक्ष्येभ्यः अधिकं न यावत् भागं निर्गन्तुं योजनां करोति, यत्र निर्गमनस्य संख्या ७७७ मिलियनं भागेभ्यः अधिका न भवति तथा च संकलितधनस्य कुलराशिः १.०२९ अरब युआन् इत्यस्मात् अधिका न भवति। प्रासंगिकव्ययस्य कटौतीं कृत्वा स्थानान्तरितं धनं भविष्यति
अस्मिन् समये संकलितस्य १.०२९ अरब युआन् मध्ये प्रायः ७२ कोटि युआन् चलच्चित्रस्य दूरदर्शनस्य च नाटकपरियोजनानां विन्यासार्थं उपयुज्यते, अन्ये ३०९ मिलियन युआन् च कार्यपुञ्जस्य पूरकत्वेन उपयुज्यन्ते
कम्पनीयाः कथनमस्ति यत् कार्यपुञ्जस्य पूरकत्वेन धनसङ्ग्रहस्य उपयोगस्य उद्देश्यं कम्पनीयाः तरलतायाः आवश्यकतानां पूर्तये, पूंजीसंरचनायाः अनुकूलनं, ऋणस्य परिशोधनस्य दबावस्य न्यूनीकरणं च भवति
हुआयी ब्रदर्स् इत्यस्य आर्थिकदबावस्य वृद्धिः अवश्यमेव भवति । २०२१ तमस्य वर्षस्य अन्ते २०२३ तमस्य वर्षस्य अन्ते यावत् कम्पनीयाः सम्पत्ति-देयता-अनुपातः क्रमशः ६४.०२%, ७२.३७%, ७९.०६% च आसीत् । २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः मौद्रिकनिधिः २३२ मिलियन युआन्, अल्पकालीनऋणः ४९५ मिलियन युआन्, एकवर्षस्य अन्तः देयानि गैर-चालूदेनानि ४२६ मिलियन युआन्, दीर्घकालीनऋणानि च १६ कोटि युआन् आसीत् The total long -कालीनम् अल्पकालिकं च ऋणं १.०८१ अरब युआन् आसीत्, यत् मौद्रिकनिधिभ्यः बहु अधिकम् अस्ति ।
२०२३ तमे वर्षे कम्पनीयाः वित्तीयव्ययः १३३ मिलियन युआन् भविष्यति ।
लाभापेक्षापरीक्षायां कदा प्रवेशः करणीयः
चीनदेशस्य चलच्चित्रदूरदर्शन-उद्योगे पुनः उत्थानस्य प्रवृत्तिः दृश्यते, परन्तु हुआयी ब्रदर्स्-क्लबः अद्यापि लाभप्रदतायाः कालखण्डे न प्रविष्टवान् ।
२०२३ तमे वर्षात् क्रमेण चलचित्र-दूरदर्शन-उद्योगः पुनः पुनः आगतः । २०२३ तमे वर्षे अस्मिन् वर्षे प्रथमत्रिमासे च शङ्घाई-चलच्चित्रस्य शुद्धलाभः सकारात्मकः अस्ति, महती च वर्धते च । अस्मिन् वर्षे प्रथमत्रिमासे एन्लाइट् मीडिया इत्यनेन ४२५ मिलियन युआन् इत्येव धनं प्राप्तम्, अस्मिन् वर्षे प्रथमत्रिमासे ताङ्ग्डे फिल्म् एण्ड् टेलिविजन इत्यनेन अपि लाभः प्राप्तः । अस्मिन् वर्षे प्रथमार्धे वाण्डा फिल्म् इत्यस्य कृते १० कोटि युआन् तः १३ कोटि युआन् यावत् लाभः भविष्यति इति अपेक्षा अस्ति ।
बीकन प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं १० अगस्तदिनाङ्के १८:५७ वादनपर्यन्तं २०२४ तमस्य वर्षस्य ग्रीष्मकालस्य (जून-अगस्त-मासस्य) कुल-बॉक्स-ऑफिस (पूर्व-विक्रयणं सहितम्) ९ अरब-युआन्-रूप्यकाणि अतिक्रान्तवती
परन्तु हुआयी ब्रदर्स् इत्यस्य परिचालनप्रदर्शने अद्यापि पुनर्प्राप्तेः लक्षणं न दृश्यते ।
अस्मिन् वर्षे प्रथमत्रिमासे कम्पनी ९५.२१५ मिलियन युआन् परिचालन आयः प्राप्तवती, यत् वर्षे वर्षे ५९.२०% न्यूनता अभवत्, शुद्धलाभः -१८.५६ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ७६.७६% वृद्धिः अभवत्
हुआयी ब्रदर्स् इत्यस्य स्थापना १९९४ तमे वर्षे अभवत् तथा च २००९ तमे वर्षे शेन्झेन् स्टॉक एक्सचेंज GEM इत्यत्र सूचीकृतम् अस्ति ।अयं "चीनदेशे प्रथमक्रमाङ्कस्य चलच्चित्रस्य दूरदर्शनस्य च मनोरञ्जनस्य स्टॉक्" इति नाम्ना प्रसिद्धम् अस्ति
चलचित्र-दूरदर्शन-उद्योगे हुआयी ब्रदर्स् इति कम्पनी यस्याः अवहेलना कर्तुं न शक्यते । हुआयी ब्रदर्स् मूलतः विज्ञापनकम्पनी आसीत् १९९७ तमे वर्षे संयोगवशं "मनोवैज्ञानिकचिकित्सालये" इति टीवी-श्रृङ्खलायां निवेशे भागं गृहीतवती, यत् महतीं सफलतां प्राप्तवती । तस्मिन् एव वर्षे फेङ्ग क्षियाओगाङ्ग इत्यनेन निर्देशितं "पार्टी ए एण्ड् पार्टी बी" इति चलच्चित्रं प्रदर्शितम्, येन राष्ट्रव्यापी चलच्चित्रदर्शनस्य तरङ्गः आरब्धः । ततः परं कम्पनी फेङ्ग क्षियाओगाङ्ग इत्यनेन सह सम्बद्धा अस्ति तथा च क्रमशः "सी यू ऑर् नॉट पार्ट", "एण्ड्लेस्", "ए वर्ल्ड विदाउट् थिव्स्", "एसेम्बली", "इफ् यू आर द वन" इत्यादिषु अनेकेषु हिट् चलच्चित्रेषु निवेशं कृतवती अस्ति " तथा "निजी अनुकूलनम्"।
चलचित्र-दूरदर्शन-उद्योगे हुआयी-भ्रातृभिः अनेके उच्चगुणवत्तायुक्ताः उत्पादाः निर्मिताः, तत्कालीन-बीजिंग-नगरस्य प्रथम-क्रमाङ्कस्य एजेण्ट्-वाङ्ग-जिंग्हुआ-इत्यस्य आकर्षणं च कृतम्, यः ली बिङ्गबिङ्ग्-रेन्-क्वान्-इत्यादिभिः लोकप्रिय-तारकैः सह सम्मिलितः हुआङ्ग् ज़ियाओमिङ्ग्, चेन् कुन्, झोउ क्सुन इत्यादयः चलच्चित्रनटाः अपि हुयी ब्रदर्स् इत्यनेन सह सम्बद्धाः सन्ति ।
हुआयी ब्रदर्स् इत्यस्य परिचालनप्रदर्शनमपि किञ्चित्कालं यावत् उत्तमम् आसीत् । वर्षाणां निरन्तरवृद्धेः अनन्तरं २०१७ तमे वर्षे कम्पनीयाः परिचालन-आयः शुद्धलाभश्च क्रमशः ३.९४६ अरब-युआन्, ८२८ मिलियन-युआन् च अभवत्, यत् द्वयोः अपि अभिलेख-उच्चतमं स्तरं प्राप्तम्
परन्तु २०१८ तमे वर्षात् आरभ्य हुआयी ब्रदर्स् इति संस्था अधः गतः, तस्य परिचालनपरिणामेषु हानिः अपि अभवत् । अवश्यं एतत् विपण्यवातावरणेन सह सम्बद्धम् अस्ति ।
२०१८ तः २०२२ पर्यन्तं कम्पनीयाः परिचालन-आयः क्रमशः ३.८१४ अरब युआन्, २.२४४ अरब युआन्, १.५ अरब युआन्, १.३९९ अरब युआन्, ४०२ मिलियन युआन् च आसीत्, शुद्धलाभः १.१६९ अरब युआन्, ३.९७८ अरब युआन्, १.०४८ अरब युआन् हानिः अभवत् , तथा १.०४८ अर्ब युआन् क्रमशः २४६ मिलियन युआन् तथा ९८२ मिलियन युआन् । २०२३ तमे वर्षे कम्पनीयाः परिचालन-आयः ६६६ मिलियन-युआन् भविष्यति, यत् वर्षे वर्षे ६५.५९% वृद्धिः भविष्यति;
उपर्युक्तानि आँकडानि दर्शयन्ति यत् २०१८ तः २०२३ पर्यन्तं कम्पनीयाः षड् वर्षाणि यावत् क्रमशः हानिः अभवत् ।
गौणविपण्ये २०१६ तः हुआयी ब्रदर्स् इत्यस्य शेयरमूल्ये उतार-चढावः, पतनं च निरन्तरं भवति । अस्मिन् वर्षे अगस्तमासस्य ९ दिनाङ्कपर्यन्तं प्रतिशेयरस्य मूल्यं केवलं १.७४ युआन् आसीत्, तस्य विपण्यमूल्यं च प्रायः ४.८ अरब युआन् आसीत् ।
वाङ्ग झोङ्गजुन्, वाङ्ग झोङ्गलेई च भ्रातरौ हुआयी ब्रदर्स् इत्यस्य वास्तविकनियन्त्रकौ स्तः । मोटा-मोटी अनुमानानुसारं सञ्चितं नगदं प्रायः १.८ अर्ब युआन् अस्ति ।
सम्प्रति वाङ्ग झोङ्गजुन् भ्रातृणां कृते हुआयी ब्रदर्स् इत्यस्य सर्वे भागाः न्यायपालिकाद्वारा स्थगिताः सन्ति ।
यत् बहु ध्यानं आकर्षितवान् तत् अस्ति यत् हुआयी ब्रदर्स् कथं दुर्दशायाः बहिः गच्छति। अस्मिन् निजीनियुक्तौ कम्पनी चलचित्र-दूरदर्शननाटकपरियोजनानां कृते संकलितधनस्य भागस्य उपयोगं स्वस्य मुख्यव्यापारे ध्यानं दातुं, उच्चगुणवत्तायुक्तस्य चलच्चित्रस्य दूरदर्शनस्य च संसाधनभण्डारस्य उपयोगं कर्तुं, उद्योगविकासप्रवृत्तीनां अनुपालनाय, प्रतिस्पर्धां वर्धयितुं च करिष्यति
हुआयी ब्रदर्स् इत्यनेन अनेकेषु चलच्चित्रप्रकल्पेषु भागः गृहीतः, इन्क्यूबेशनं च कृतम् अस्ति । लु चुआन् इत्यनेन निर्देशितः "७४९ ब्यूरो", स्टीफन् चाउ इत्यनेन निर्देशितः "मर्मेड् २", चेन् कैगे इत्यनेन निर्देशितः "स्वयंसेना: हीरोज अटैक् २" च झू यिलोङ्ग, झाङ्ग ज़िफेङ्ग, ज़िन् बैकिंग् च अभिनीतौ सर्वे पोस्ट-प्रोडक्शन्-मञ्चे प्रविष्टाः सन्ति . कम्पनी "द ट्रेजर लिस्ट् आफ् द एन्टीक् ब्यूरो", "स्प्रिंग् कम्स टु पिलो द गैलेक्सी", "द सेन्टेन्स्", "द ईगल", "द स्नो इन हाङ्गकाङ्ग्" इत्यादीनां टीवी-श्रृङ्खलानां निर्माणं कृत्वा भागं गृहीतवती अस्ति ", "द टू हीरोज: गैङ्गस्टर्", "फाइव इमॉर्टल्स' वियर्ड स्टोरीज" इत्यस्य प्रारम्भिकतया सज्जतायाः चरणे अस्ति ।
हुआयी ब्रदर्स् कदा हानिकारकदुःखात् बहिः गत्वा लाभप्रदतायाः कालखण्डे प्रवेशं कर्तुं समर्थः भविष्यति इति द्रष्टव्यम् अस्ति।