समाचारं

निर्मातुं सुलभं, शिशवः तत् प्रेम्णा पश्यन्ति - सुवर्णकुक्कुटरोलः, शिशुभोजनपूरकाणां कृते नूतनः विकल्पः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वादिष्टं पौष्टिकं च व्यञ्जनं इति नाम्ना सुवर्णकुक्कुटरोलेषु शिशुभोजनपूरकं निर्माय सामग्रीचयनं उत्पादनप्रक्रियायाः विवरणं च विशेषं ध्यानं आवश्यकं भवति यत् भोजनं शिशुस्य स्वादस्य पाचनक्षमतायाश्च कृते सुरक्षितं च उपयुक्तं च भवति इति सुनिश्चितं भवति शिशुभोजनपूरकस्य कृते सुवर्णकुक्कुटरोलनिर्माणस्य मार्गदर्शिका निम्नलिखितम् अस्ति ।

सामग्री निर्माण

  • मुख्य सामग्री: कुक्कुटस्य स्तनस्य समुचितमात्रा (ताजां, अस्थिरहितं, लसःरहितं च भागं चिनुत), किञ्चित् गाजरं, प्याजं इत्यादीनि शाकानि (शिशुस्य वयसः, चर्वणक्षमतायाः च अनुसारं आकारं समायोजयन्तु)।
  • मसाला: किञ्चित् शिशु-विशिष्टं सोया-चटनी अथवा न्यून-लवण-सोया-चटनी, मरिचस्य समुचितमात्रा (वैकल्पिकं, भवतः शिशुस्य रुचिनुसारं समायोजनं कुर्वन्तु), तथा च आधा अण्डस्य श्वेतम् (कुक्कुटस्य चिकनी-बनावटं वर्धयितुं मैरिनेट् कर्तुं प्रयुक्तम्)।
  • उपकरण: फूड प्रोसेसर (शाकानां प्यूरी अथवा कीमाकरणाय उपयुज्यते), स्टीमर अथवा ओवन (निर्माणपद्धत्यानुसारं चयनं कुर्वन्तु)।

उत्पादनपदार्थाः

  1. भोजनस्य संचालनम्: कुक्कुटस्य स्तनं प्रक्षाल्य क्षुरेण कृशखण्डेषु कटयन्तु, फास्सिया अतिरिक्तमेदः च दूरीकर्तुं सावधानाः भवेयुः। गाजरं प्याजं च प्रक्षाल्य कृशपट्टिकासु छूरेण वा छूरेण खण्डयितुं वा भोजनसंसाधनस्य उपयोगेन अपि प्यूरी कर्तुं शक्यते येन भवतः शिशुः तान् चर्वितुं पचयितुं च शक्नोति
  2. मरिणीकृतं कुक्कुटम्: कुक्कुटस्य स्तनस्य स्लाइस् मध्ये शिशुविशिष्टस्य सोयासॉस् अथवा न्यूनलवणयुक्तस्य सोया सॉस् इत्यस्य अल्पमात्रायां प्रसारणं कुर्वन्तु, किञ्चित् मरिचं च सिञ्चन्तु (यदि भवतः शिशुं न रोचते तर्हि भवन्तः तत् परित्यक्तुं शक्नुवन्ति)। अण्डस्य श्वेतस्य अर्धं भागं योजयित्वा मन्दं सम्यक् मिश्रयित्वा प्रायः १५ निमेषान् यावत् मरीनेट् कृत्वा कुक्कुटं अधिकं कोमलं भवति ।
  3. लपेटित कुक्कुट वेष्टनम्: मरीनेट् कृतस्य कुक्कुटस्य स्तनस्य एकं खण्डं गृहीत्वा चॉपिंग बोर्ड् इत्यत्र समतलं स्थापयन्तु। कुक्कुटस्य उपरि खण्डितं गाजरं प्याजं च (शाकप्यूरी वा) स्थापयन्तु, सावधानं भवन्तु यत् अधिकं न स्थापयन्तु येन तस्य लुठनं कठिनं भवति एकस्मात् अन्तः कुक्कुटखण्डान् आवर्त्य यथाशक्ति कठिनतया आवर्त्य मुद्रां अधःमुखं कृत्वा स्थापयन्तु ।
  4. चिकन रोल पाक: यदि स्टीमरस्य उपयोगं करोति तर्हि लुलितानि कुक्कुटस्य रोल्स् स्टीमरमध्ये स्थापयित्वा १०-१५ निमेषान् यावत् उच्चतापे वाष्पं कुर्वन्तु यावत् कुक्कुटं पचति। यदि ओवनस्य उपयोगं कुर्वन्ति तर्हि तत् उपयुक्ते तापमाने (प्रायः १८० डिग्रीपर्यन्तं) पूर्वं तापयन्तु, कुक्कुटस्य रोलानि बेकिंग पैन् मध्ये स्थापयन्तु, अस्मिन् काले १०-१५ निमेषान् यावत् सेकयन्तु, येन दहनं न भवति
  5. स्लाइसिंग्, प्लेटिङ्ग् च : कुक्कुटरोल्स् वाष्पं कृत्वा ग्रिल कृत्वा वा निष्कास्य किञ्चित् शीतलं कुर्वन्तु । कुक्कुटस्य रोलस्य लघुखण्डेषु वा खण्डेषु वा छूरेण छेदनं कुर्वन्तु यत् भवतः शिशुस्य धारणाय चर्वणाय च उपयुक्तम् अस्ति । तत् भवतः शिशुस्य रात्रिभोजनस्य थालीयां स्थापयित्वा भवतः शिशुस्य केषाञ्चन प्रियफलैः वा शाकैः सह अलङ्काररूपेण पोषणपूरकरूपेण च युग्मरूपेण स्थापयन्तु।