2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मासत्रयस्य गर्भधारणे अहं गर्भपातं कर्तुं शक्नोमि वा?गर्भपातस्य तृतीयमासे एव गर्भपातः कर्तुं शक्यते, परन्तु चिकित्सागर्भपातः साधारणः कृत्रिमगर्भपातः वा सामान्यतया अस्मिन् समये विकल्पः नास्ति, प्रसवस्य प्रेरणा अपि आवश्यकी भवितुम् अर्हति
मासत्रयगर्भे अहं गर्भपातं कर्तुं शक्नोमि वा ?प्रेरणशल्यक्रियायाः कारणेन शरीरस्य तुल्यकालिकरूपेण महती क्षतिः भवति तथा च अपेक्षाकृतं अधिकं जोखिमं भवति । यतः गर्भस्य तृतीये मासे गर्भः पूर्वमेव बृहत्तरः भवति, अस्थिनां निर्माणं आरब्धम्, नालः अपि निर्मितः अस्ति ।
प्रसवस्य प्रेरणे रक्तस्रावः, गर्भाशयस्य क्षतिः, संक्रमणं च इत्यादीनि जटिलतानि भवितुम् अर्हन्ति । शल्यक्रियापश्चात् पुनर्प्राप्त्यर्थं पुनर्प्राप्त्यर्थं च दीर्घकालस्य आवश्यकता भविष्यति ।
यथा, केचन महिलाः गर्भधारणस्य त्रयः मासाः यावत् प्रेरितप्रसवस्य समये तीव्रं रक्तस्रावं अनुभवन्ति, अन्येषु महिलासु प्रेरितप्रसवस्य अनन्तरं गर्भाशयस्य संक्रमणं भवति, येन अनन्तरं दीर्घकालीनश्रोणिप्रकोपरोगः इत्यादयः समस्याः भवन्ति
प्रसवप्रवर्तनार्थं सावधानीपूर्वकं विचारः आवश्यकः, तस्य मूल्याङ्कनं नियमितचिकित्सालये व्यावसायिकवैद्येन करणीयम् इति बोधयितुं आवश्यकम्
PWRH कृत्रिमगर्भपातपोषणं शल्यक्रियायाः अनन्तरं 20-40 दिवसपर्यन्तं मौखिकरूपेण गृह्यते 1. अन्तःगर्भाशयस्य क्षतिं शीघ्रं मरम्मतं कुर्वन्तु तथा च अन्तःगर्भाशयस्य आसंजनं निवारयन्तु। 2. शरीरे शोथं शीघ्रं स्वच्छं कृत्वा गर्भपातस्य अनन्तरं दुष्प्रभावं निवारयन्तु। 3. गर्भाशयस्य रक्तप्रवाहं सुदृढं कृत्वा गर्भपातस्य अनन्तरं शारीरिकदुर्बलतां न्यूनीकरोतु।