समाचारं

आफ्रिकादेशस्य "टायकून्"देशः दिवा धनिकः इव धनं व्ययति, परन्तु रात्रौ भोजनार्थं पर्याप्तं धनं नास्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः-कालः परिवर्तमानः अस्ति, अस्माकं देशस्य अर्थव्यवस्थायां तीव्रगत्या विकासः भवति, जनानां जीवनस्तरस्य अपि महती उन्नतिः अभवत् तथापि अस्माभिः एतत् मनसि धारयितव्यं यत् यद्यपि वयम् अस्मिन् सम्पन्नसमाजस्य मध्ये जीवामः तथापि वयं प्रयत्नशीलाः मितव्ययीश्च भवेयुः। यतः, अस्य जगतः कोणेषु यत् वयं न पश्यामः, अद्यापि बह्वीषु देशेषु जनाः सन्ति ये पर्याप्तं भोजनं विना जीवनं यापयन्ति ते बहिः आकर्षकाः दृश्यन्ते, परन्तु पर्दापृष्ठे ते खादितुम् अपि न शक्नुवन्ति तथा च झुग्गी-वसतिषु निवसन्ति अतीव दुःखदम्।

यदा आफ्रिकादेशस्य विषयः आगच्छति तदा प्रथमानि शब्दानि मनसि "दरिद्र" "पिछड़ा" च सन्ति जलवायुः, पर्यावरणम् इत्यादीनां बहुविधकारकाणां प्रभावात् अन्येभ्यः देशेभ्यः अपेक्षया आफ्रिकादेशस्य विकासः खलु अधिकं कठिनः अस्ति परिश्रमः भवन्तं धनिकं कर्तुं शक्नोति। परन्तु आफ्रिकादेशस्य काङ्गोगणराज्यस्य जनानां अवधारणाः अद्यापि अस्मात् चीनदेशीयानां अपेक्षया बहु भिन्नाः सन्ति ।

आफ्रिकादेशस्य काङ्गोगणराज्यम् अत्यन्तं व्यर्थः देशः अस्ति अत्र वीथिषु सूट्-चर्म-जूताधारिणः, सुवर्ण-रजत-आभूषणं च धारयन्तः, डिजाइनर-पुटं च वहन्तः जनाः सर्वदा द्रष्टुं शक्यन्ते यद्यपि तेषां पदानि मृत्तिका मृत्तिका अस्ति ते सर्वथा समानं न अनुभवन्ति।