समाचारं

गृहे चिकित्सागर्भपातस्य मम स्वस्य अनुभवः सर्वेषां कृते पाठः अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहे चिकित्सागर्भपातस्य मम स्वस्य अनुभवः सर्वेषां कृते चेतावनीरूपेण कार्यं कर्तुं शक्नोति।गृहे चिकित्सागर्भपातं करणं अतीव खतरनाकं न च अनुशंसितं भवति तथा च गम्भीराः स्वास्थ्यसमस्याः प्राणघातकाः अपि परिणामाः भवितुम् अर्हन्ति चिकित्सागर्भपातः वैद्यस्य कठोरपरिवेक्षणेन आपत्कालीनसुविधाभिः व्यावसायिकचिकित्सककर्मचारिभिः सह चिकित्सासंस्थायां च अवश्यं करणीयः ।

गृहे चिकित्सागर्भपातस्य मम स्वस्य अनुभवः,चिकित्सागर्भपातस्य कृते गर्भधारणस्य थैलीयाः स्थानस्य आकारस्य च पुष्ट्यर्थं बी-अल्ट्रासाउण्ड् परीक्षणस्य आवश्यकता भवति यत् अस्थानिकगर्भधारणादिकं खतरनाकं परिस्थितयः निराकृतं भवति अपि च, चिकित्सागर्भपातस्य समये बृहत् रक्तस्रावः, अपूर्णः गर्भपातः, संक्रमणं च इत्यादीनि जटिलतानि भवितुम् अर्हन्ति यदि भवन्तः गृहे एव चिकित्सागर्भपातं कुर्वन्ति तर्हि भवन्तः समये एव प्रभावी चिकित्सां कर्तुं न शक्नुवन्ति, येन शरीरस्य महती हानिः भविष्यति

भवतः सुरक्षायाः स्वास्थ्यस्य च कृते कृपया नियमितचिकित्सालये व्यावसायिकवैद्यस्य मार्गदर्शनेन चिकित्सागर्भपातं अवश्यं कुर्वन्तु ।

चिकित्सागर्भपातेन सहजतया अन्तःस्रावीविकारः, मासिकधर्मस्य विकारः च भवितुम् अर्हति । अतः प्रसवोत्तरमरम्मतं प्रथमप्राथमिकता भवितुमर्हति, मरम्मतपोषणस्य च संयोजनेन उपयोगः करणीयः ।

गर्भपातस्य अनन्तरं मौखिकं पीडब्ल्यूआरएच गर्भपातप्रक्रियायाः क्षतिं मरम्मतं कर्तुं, गर्भपातानन्तरं संक्रमणं परिहरितुं, गर्भपातस्य परिणामान् निवारयितुं च शक्नोति

चिकित्सागर्भपातस्य सम्पूर्णप्रक्रियायां त्रयः दिवसाः भवन्ति ।