2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | लू किन्किन्
पेरिस् ओलम्पिकक्रीडा अगस्तमासस्य १२ दिनाङ्के प्रातःकाले समाप्तवती, ओलम्पिकविपणने भागं गृह्णन्तः ब्राण्ड्-संस्थाः गणनां कर्तुं आरब्धवन्तः यत् निवेशः उत्पादनप्रभावेन सह सङ्गच्छते वा इति
उदाहरणार्थं मेन्ग्निउ, यिली च गृह्यताम्, पूर्वस्य झाङ्ग यिमोउ इत्यस्मै प्रचारात्मकस्य विडियोस्य शूटिंग् कृते आमन्त्रणं स्पष्टतया तावत् चर्चां न जनयति स्म यथा उत्तरस्य लु यू इत्यस्मै मजाकं कर्तुं आमन्त्रणं कृतम्। मुख्यप्रायोजकानाम् एकः इति नाम्नाLVMHसमूहः निवेशं कृतवान्1.5अरब यूरो (प्रायः आरएमबी12१० कोटिरूप्यकाणि), यत् विलासिनीवस्तूनाम् उद्योगे मन्दतायाः सन्दर्भे पर्याप्तः व्ययः अस्ति ।
समूहस्य अन्तर्गतं बृहत्तमद्वयं ब्राण्ड् इति नाम्ना लुई विटन, डायर् इत्येतयोः ओलम्पिकविपणनं सर्वाधिकं गहनं भवति । लुई विटन इत्यनेन मशालस्य प्रकरणस्य, पुरस्कारस्य ट्रे, स्वयंसेवी वर्णानां च डिजाइनं कृतम्;लेडी गागाआगच्छतिसेलिन डायोन्, डायर इत्यनेन उद्घाटनसमारोहस्य अतिथिनां वेषभूषाः प्रायोजिताः। तेषु यत् साम्यं तत् अस्ति यत् ओलम्पिकक्रीडायाः उद्घाटनात् पूर्वं क्रीडकानां प्रवक्तृत्वेन, राजदूतत्वेन वा निकटमित्रत्वेन वा नित्यं आधिकारिकप्रचारः भवति
अन्ये लघुब्राण्ड्-संस्थाः अपि ओलम्पिक-क्रीडायां भागं ग्रहीतुं अवसरान् अन्विषन्ति । पदकानि आभूषणब्राण्ड् Chaumet इत्यनेन निर्मिताः, फ्रांसदेशस्य दलस्य आधिकारिकवेषः च तस्मात् एव आगच्छतिबेर्लुति, सौन्दर्यसामग्रीविक्रयणं कुर्वती सेफोरा अपि विपणनस्य प्रवेशबिन्दुरूपेण मशालं पारितवती एकदा विजयी अभवत्LVMHनिवेशःफेन्टी सौन्दर्यओलम्पिक-पैरालिम्पिक-क्रीडाभिः सह उच्चस्तरीयसाझेदारीम् अवाप्तवती अस्ति ।
लघुब्राण्ड् कृते एषः दुर्लभः बृहत्-स्तरीयः एक्सपोजर-अवसरः अस्ति ।
अन्तिमेषु वर्षेषुLVMHसः समूहः कठिनविलासितावस्तूनाम् निवेशं कुर्वन् अस्ति, तस्य बृहत्तमः कदमः अमेरिकन-आभूषण-ब्राण्ड् टिफनी-इत्यस्य अधिग्रहणम् अस्ति । कार्टियर् तथा वैन् क्लीफ् एण्ड् आर्पेल्स् इत्येतयोः स्वामित्वं धारयन्तः रिचेमोण्ट् समूहेन सह स्पर्धां कर्तुंLVMHसमूहेन कठिनविलासिताक्षेत्रे स्वस्य समग्रस्वरं वर्धयितव्यं, आभूषणं घडिकाश्च अधिकान् उच्चशुद्धसम्पत्त्याः व्यक्तिं आकर्षयितुं प्रवृत्ताः भवन्ति, येन विलासितावस्तूनाम् समूहानां अस्थिरसमये जीवितुं साहाय्यं कर्तुं शक्यते
एकस्मिन् समूहे टिफनी, बुल्गारी च इत्येतयोः तुलने यद्यपि चौमेट् इत्यस्य इतिहासः दीर्घतरः अस्ति तथापि अद्यापि अपर्याप्तलोकप्रियमाडलस्य समस्या अस्ति ।बेर्लुतिडायोर्-संस्थायाः पूर्वपुरुषवस्त्रनिर्मातृणां विषये अपि तथैव भवति ।क्रिस वान अस्शेसृजनात्मकनिर्देशकः इति नाम्ना सः स्नीकर्-प्रक्षेपणम् इत्यादिभिः उपक्रमैः यौवनं प्राप्तुं बृहत्तरं विपण्यं लक्ष्यं कर्तुं च प्रयतितवान् सः महामारी-काले पत्रकारसम्मेलनं कर्तुं शाङ्घाई-नगरम् अपि आगतः
फ्रेंच-दलस्य कृते पदक-निर्माणं वा औपचारिक-वस्त्रस्य डिजाइनं वा, एतादृशैः उपक्रमैः आनितं ध्यानं शिल्प-प्रौद्योगिक्याः प्रति अधिकं उन्मुखं भवति, किञ्चित्पर्यन्तं ब्राण्डस्य कृते स्वस्य मूल-प्रतिबिम्बं बृहत्-मात्रायां एक्सपोजर-रूपेण निर्वाहयितुं शक्यते ध्यानं नष्टं विना। लुई विटन, डायर इत्यादीनि ब्राण्ड्-संस्थाः, ये पूर्वमेव व्यापकं लोकप्रियतां स्थापितवन्तः, ओलम्पिकक्रीडायाः प्रायोजकत्वेन समृद्धमूल्यव्यवस्थानां विविधतायां अधिकं ध्यानं ददति
लुई विटनं उदाहरणरूपेण गृह्यताम् अस्य हाले योजनायां स्पष्टतया सांस्कृतिकब्राण्डरूपेण, कोकाकोला अथवा एप्पल् इत्यादिषु लोकप्रियसंस्कृतौ स्थायिरूपेण स्थापितं, सांस्कृतिकदिशायाः मार्गदर्शनं च सर्वोत्तमम्। अतः भवन्तः द्रष्टुं शक्नुवन्ति यत् एतत् जनान् नियुक्तवान् ये वीथिफैशनस्य सन्तिवर्जिल अबलोहतथा हिप-हॉप् संगीतं कृत्वा प्रसिद्धः अभवत्फारेल् विलियम्सपुरुषवस्त्रस्य सृजनात्मकनिर्देशकः इति नाम्ना प्रवक्तृणां श्रेणी मनोरञ्जनतारकाणां यावत् क्रीडकानां यावत् विस्तारिता अस्ति ।
क्रीडाब्राण्ड्-क्रीडकानां च प्रभावः अन्तिमेषु वर्षेषु फैशन-सङ्गीत-संस्कृति-कला-क्षेत्रेषु अपि प्रसृतः इति विचार्य, लोकप्रियसंस्कृत्या सह पूर्वमेव निकटतया सम्बद्धानां एतेषां बृहत्-विलासिता-ब्राण्ड्-समूहानां नवीकरणस्य प्रचारः अवश्यं करणीयः इति स्वाभाविकम् | मूल्यानां । ओलम्पिकक्रीडायां विभिन्नदेशानां स्तरानाञ्च संस्कृतिनां एकीकरणे महत् बलं दत्तं भवति, यत् लुई विटनस्य डायरस्य च विविधमूल्यानि प्रस्तुतुं प्रत्यक्षमार्गः अस्ति
परन्तु अन्यतरे तु तुल्यम्F1जनसमूहः पूर्वमेव सहमतः अस्ति यत् भागं गृह्णन्तः क्रीडकाः उच्चनिवेशस्य, उच्चव्ययस्य च आवश्यकतां अनुभवन्ति, यथा ओलम्पिकक्रीडाः, टेनिस् ओपनं च व्यापकदर्शकानां मध्ये ।
LVMHसमूहः उत्तरदायित्वपूर्वकं संवादं करोतिएण्टोनी अर्नाल्ट्Women’s Wear Daily इति पत्रिकायाः साक्षात्कारे सा अस्य प्रश्नस्य प्रतिक्रियां दत्तवती । सः अवदत् यत् ओलम्पिकक्रीडायां समूहस्य ब्राण्ड्-भागीदारी दर्शयितुं न अपितु संस्कृतिं, शिल्पं, सृजनशीलतां च प्रकाशयितुं अधिकं केन्द्रीभूता अस्तिलोगो;तस्मिन् एव काले फ्रान्सदेशस्य बृहत्तमेषु कम्पनीषु अन्यतमत्वेन ओलम्पिकक्रीडायां योगदानं दातुं स्वाभाविकमेव ।
वास्तविकपरिणामात् न्याय्यं चेत्, जनसमूहेन एलवीएमएच-समूहस्य "प्रत्यारोपणस्य" प्रति किमपि वितृष्णा न दर्शिता अस्ति यतोहि जनाः अवचेतनतया स्वीकृतवन्तः यत् फैशनं विलासितावस्तूनि च फ्रान्सस्य प्रतिनिधितत्त्वानि सन्ति, लुई विटनः, डायरः च वास्तवमेव भागः सन्ति फ्रेंच-फैशन-इतिहासस्य ।
परन्तु यथा यथा विलासितावस्तूनाम् उद्योगे मन्दता भवति तथा तथा1.5१० कोटि यूरो निवेशस्य कियत्वारं प्रतिफलं आनेतुं शक्नोति इति अन्यः प्रश्नः यस्य सम्मुखीकरणं करणीयम्। विलासितावस्तूनाम् समूहाः तेषां ब्राण्ड् च कैटवॉक्, प्रदर्शनी वा प्रायोजकत्वं इत्यादीनां बृहत्परियोजनानां माध्यमेन स्वस्य प्रतिबिम्बस्य विपणनं, निर्वाहं च कर्तुं उत्सुकाः सन्ति, परन्तु यदि एतेषां उपक्रमैः आनीतः विक्रयः यथा अपेक्षितं न भवति तर्हि अन्ततः ते लाभान्तरस्य अवसादं जनयितुं शक्नुवन्ति
एण्टोनी अर्नाल्ट्सा महिलावस्त्र दैनिकं प्रति अवदत् यत् ओलम्पिकस्य प्रायोजकत्वस्य परमं लक्ष्यं विक्रयस्य महत्त्वपूर्णं वृद्धिः न भवति। परन्तु लुई विटनः, डायर च अद्यापि पेरिस्-नगरस्य चैम्प्स-एलिसी-इत्यत्र स्थितेषु स्वभण्डारेषु ओलम्पिक-विषयकं खिडकयः प्रारब्धवन्तौ, येन अधिकान् उपभोक्तृन् आकर्षयितुं लुई विटन-इत्यनेन अपि आधिकारिकजालस्थले उत्पादानाम् एकां श्रृङ्खलां चयनं कृतम्, यस्य विषयः आसीत् यत् एतत् आयोजनं सीमितसमये द्रष्टुं शक्नोति विपणनम् ।
परन्तु न्यूनातिन्यूनं यत् निश्चितं तत् अस्ति यत् कदाLVMHसमूहेन ओलम्पिक इत्यादिषु बृहत्-परिमाणेषु आयोजनेषु एक्सपोजरं, यातायातं, तदनन्तरं व्यापाररूपान्तरणं च आनेतुं स्वस्य क्षमता सिद्धा अस्ति, भविष्ये अधिकाधिक-शीर्ष-कार्यक्रमैः सह सहकार्यं कर्तुं अधिका सम्भावना भविष्यति, मूल्यानां विस्तारः अपि भवितुम् अर्हति विलासिता-ब्राण्ड्-संस्थाः बास्केटबॉल-क्रीडायां, फुटबॉल-क्रीडायां च अधिकं संलग्नतां प्राप्तुं शक्नुवन्ति ।——लुई विटनः क्रमशः मेस्सी इत्यनेन सह साझेदारीम् अकरोत् ।गलुओ वेन् बन्यमा इत्यनेन सह सहकार्यं कृतवान् ।
एतयोः क्रीडयोः प्रेक्षकाणां मध्ये बहवः सम्पन्नसमूहाः सन्ति, परन्तु ते जनसमूहेन सह अपि गभीररूपेण बद्धाः सन्ति, विशेषतः फुटबॉल-गुण्डैः, फुटबॉल-गुण्डैः च“विशेषः”. पूर्वं एतेन विलासिता-ब्राण्ड्-संस्थाः दीर्घकालं यावत् दूरं स्थापयितुं चयनं कुर्वन्ति, अद्यतन-ब्राण्ड्-समूहानां कृते अपि स्वमूल्यानि तेषु एकीकृत्य स्थापयितुं कठिनं जातम् तथापि फुटबॉल-बास्केटबॉलयोः अधिकं ध्यानं, यातायातस्य च भवति वैश्विकस्तरस्य अन्येषां क्रीडाप्रकारानाम् अपेक्षया।
अल्पकालीनपरिणामानां विषये तु कदाचित् त्यक्तव्यम् एवLVMHसः समूहः रोलेक्स् इत्यनेन सह स्पर्धां कुर्वन् अस्तिसूत्रम् १फार्मूला १ चॅम्पियनशिपस्य आधिकारिकसाझेदारी सह प्रतियोगितायां स्वस्य अनुनयशीलतां वर्धयन्तु। फोर्ब्स् पत्रिकायाः अनुसारं .LVMHसमूहः स्यात्2025वर्ष1मासः भवितुं आरभतेF1आधिकारिकः भागीदारः, परन्तु एतस्य वार्ता अद्यापि रोलेक्स् इत्यनेन पुष्टिः न कृता अस्ति तथा च...LVMHआधिकारिक पुष्टि। यदि सम्झौता भवति तर्हि समूहस्य घड़ीब्राण्ड् TAG Heuer साझेदारीम् अङ्गीकुर्वति ।