2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | हुआङ्ग शान
२०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के बीजिंग-नगरस्य पुडु-मन्दिरे "यिंगहाई हेङ्गशान् - समुद्रजलं, नदी-प्रस्तराः, समयस्य यात्रा च" इति विषयेण विशेषप्रदर्शनस्य आधिकारिकरूपेण उद्घाटनं कृतम्
तारायुक्तस्य रात्रौ आकाशस्य अधः अदरकस्य अङ्कुराकारवनस्पतिभिः आच्छादिताः, तरङ्गतरङ्गाः च उष्ट्रशिलासु नित्यं प्रहारं कुर्वन्ति इदं डायल-निर्माणं चीनीयसंस्कृतेः पारम्परिक-अलङ्कारस्य च श्रद्धांजलिम् अयच्छति, विशेषतया च चीनदेशात् उत्पन्नस्य cloisonné enamel-प्रविधिस्य उपयोगं कृत्वा समृद्धानि उज्ज्वलवर्णानि ("cloisonne" इति अपि ज्ञायते, यत् मिंग-वंशस्य Jingtai-काले लोकप्रियम् आसीत्) प्रदर्शयति फिलिग्री तामचीनी प्रक्रिया अत्यन्तं नमनीयं भवति, येन निपुणशिल्पिनः विविधवर्णानां, जटिल-उत्तम-बनावटानां च चित्रणं कर्तुं शक्नुवन्ति ।
डायलस्य "Sea water River Cliff Pattern" इति कुलम् २२० सुवर्णसूत्राणां उपयोगः भवति तदनन्तरं प्रतिमानस्य आकारं दातुं तस्य अनेकस्तरस्य माध्यमेन गन्तव्यं भवति, यत्र प्रत्येकं स्तरं भिन्नं भवति of enamel has to go through the buln. तामचीनीं प्रज्वलितस्य अनन्तरं तस्य पालिशं करणीयम् यत् क्लोइसोने तामचीनीयाः सुवर्णकान्तिः पूर्णतया प्रदर्शिता भवति, येन "समुद्रजलनदीप्रस्तरप्रतिमानं" परिष्कृतं बनावटं प्राप्यते अस्य वास्तुशिल्परूपेण सुन्दरस्य घडिकायाः पूर्णतायै अन्तिमः सोपानः अस्ति यत् अर्धपारदर्शिकस्य तामचीनीयाः स्तरं योजयितुं शक्यते, यत् न केवलं समयघटिकानां अस्याः कृतिषु अद्वितीयं चमकं योजयति, अपितु अस्य समयघटिकायाः ललितरेखाः दीर्घकालीनविरासतां च वर्धयति आकर्षणम् ।
डायलस्य उपरि उत्तमं cloisonné enamel डिजाइनं प्रतिबिम्बयितुं Vacheron Constantin इत्यस्य कुशलशिल्पिनः बेजलस्य उपरि बल्लालस्य प्रतिमानं हस्तेन उत्कीर्णवन्तः । चीनीभाषायां "बट्" इत्यस्य उच्चारणं "福" इत्यस्य समानं भवति, बट् च सर्वदा सौभाग्यस्य समृद्धेः च प्रतीकं भवति । पारम्परिक चीनदेशस्य अलङ्कारप्रतिमानयोः प्रायः पञ्च बल्लाः एकत्र दृश्यन्ते, ये आशीर्वादं, धनं, दीर्घायुः, सुखं, धनं च प्रतिनिधियन्ति, द्वारे आगच्छन्तः पञ्च आशीर्वादाः च अस्याः घडिकायाः प्रकरणस्य उपरि घुमावदारं बल्लालस्य प्रतिमानं सावधानीपूर्वकं रेखांकितवान्, चीनीयप्रतिमानैः बल्लालस्य अद्वितीयं रूपरेखां दर्शितवान्
द्वितीया “समुद्रजलनद्याः चट्टानप्रतिमानम्” इति घड़ी एकवर्णीयपृष्ठभूमिविरुद्धं दृश्यगहनताप्रभावं प्रस्तुतुं डिजाइनं कृतम् अस्ति । घडिकायाः मॉडलस्य आधारेण डायलः १८K श्वेतसुवर्णेन अथवा गुलाबीसुवर्णेन निर्मितः अस्ति । वचेरोन् कान्स्टन्टिनस्य निपुणशिल्पिनः "समुद्रजलप्रस्तरप्रतिमानं" निम्न-कुंजी-किन्तु अत्यन्तं ज्ञातुं शक्यं सौन्दर्य-शैलीं दातुं शिल्प-तकनीकानां श्रृङ्खलायाः उपयोगं कुर्वन्ति
सुवर्णस्य डायलः त्रयः भागाः विभक्तः अस्ति । प्रथमः भागः समुद्रस्य प्रतीकं भवति इति डायलपृष्ठभूमिः निर्मातुं, यत् उच्चतापमानेन प्रज्वलितस्य गहननीलस्य ग्राण्ड् फ्यू तामचीनीयाः स्तरैः निर्मितम् अस्ति अग्रिमः सोपानः धैर्यपूर्वकं तामचीनीयां लुठन्ततरङ्गानाम् उत्कीर्णनं भवति । तदनन्तरं वाचेरोन् कान्स्टन्टिनस्य निपुणाः शिल्पिनः एतान् जलकुण्डान् श्वेतवर्णीयेन तामचीनीभिः सावधानीपूर्वकं पूरयन्ति अन्ते सूक्ष्मरूपेण निर्मितस्य पृष्ठभूमिस्य उपरि उत्तमछायाप्रभावं पातयति
द्वितीयभागे पर्वतानाम् उपरि ज्वारस्य चित्रणं कृतम् अस्ति । प्रत्येकं जलकिरणं हस्तनिर्मितैः तेजस्वी-कटितैः हीरकैः निर्मितं भवति, यत् उज्ज्वलचन्द्रप्रकाशस्य स्मरणं करोति, एषा प्रतिबिम्बं खण्डस्य शीर्षकं अपि प्रेरितवती तस्मिन् एव काले तृतीयः भागः डायलस्य उपरि रूक्षं पर्वतशरीरं योजयितुं भवति । सावधानीपूर्वकं उत्कीर्णाः सुवर्णस्य एप्लिकेशनाः समानवर्णस्य तामचीनीभिः अलङ्कृताः सन्ति, येन परिदृश्यस्य गभीरता प्रकाशिता भवति, यदा तु ताम्रपट्टिकायाः उत्कीर्णनस्य बनावटः परिदृश्यचित्रणं सुन्दरं दृष्टिकोणप्रभावं ददाति
स्फुरद् तेजस्वी-कटे हीराणि न केवलं समुद्रज्वारस्य रूपरेखां रेखांकयन्ति, अपितु समानशैल्याः हीरकैः आच्छादितस्य बेजलस्य पूरकं भवन्ति, चन्द्रप्रकाशवत् उज्ज्वलं प्रकाशं प्रसारयन्ति
इयं विशेषप्रदर्शनी चीनस्य उत्तमपारम्परिकसंस्कृतेः, वैचेरोन् कान्स्टन्टिनस्य घड़ीनिर्माणकलायाः च चतुराईपूर्वकं संयोजनं कृत्वा त्रयः अध्यायाः सन्ति: "चकाचौंधं विना प्रकाशः", "फुशानदीर्घायुः" "परफेक्ट् संयोजनम्" च मिंग-किङ्ग्-वंशयोः न्यायालयेषु अत्यन्तं सम्मानितं "समुद्रजलनदी-चट्टान-प्रतिरूपं" प्रेरणा-कडिरूपेण गृहीत्वा, एतत् समययात्राम् प्रस्तुतं करोति यत् समयं अन्तरिक्षं च व्याप्नोति तथा च पूर्वपश्चिमयोः एकीकरणं करोति
२०२४ तमे वर्षे नूतने ब्रेगुएट् क्लासिक ५३४५ डबल रोटेटिंग टूबिलोन् क्लॉक एम्बैंकमेण्ट् घडिकायाः पृष्ठभागे अब्राहम-लुईस् ब्रेगुएट् इत्यस्य कार्यशालायाः ३९ क्रमाङ्कस्य क्लॉक् एम्बैंकमेण्ट् इत्यस्य पक्षिदृष्टिः भविष्यति , इदं 100 घण्टाभ्यः अधिकं सावधानीपूर्वकं उत्कीर्णनं करोति।
४६ मि.मी.व्यासस्य १६.८ मि.मी.मोटाईयाः च गुलाबसुवर्णस्य प्रकरणस्य अधः ७४० भागैः निर्मितं ब्रेगुएट् ५८८एन२ आन्दोलनं परिष्कृतं जटिलं च अस्ति, यत् सृष्ट्यर्थं आवश्यकस्य उत्तमकौशलस्य प्रभावीरूपेण व्याख्यां करोति एषा कृतिः स्वस्य चतुरयान्त्रिकतायाः कारणेन आकर्षकं भवति । डायलस्य पार्श्वेतः घड़ीं पश्यन् भवन्तः टूर्बिलोनद्वयस्य भव्यनृत्यस्य आनन्दं लब्धुं शक्नुवन्ति, यत् समयप्रदर्शनस्य अनिवार्यः भागः भवति
इयं स्मारकघटिका उत्तमयान्त्रिकप्रौद्योगिक्याः गहनसौन्दर्यप्राप्तिभिः सह संयोजयति ब्रेगुएट् भौतिकशास्त्रस्य नियमान् अस्मिन् उत्तमसमयघटिकायां विध्वंसयति इव जटिलं सामञ्जस्यपूर्णं च घड़ीब्रह्माण्डं सघनयति।
Montblanc Bohème श्रृङ्खलाघटिकाः उत्तमसज्जाप्रविधिनाम् उपयोगेन उत्तमडायलैः निर्मिताः सन्ति, तथा च जटिलकार्यैः सुसज्जिताः सन्ति ये दैनिकपरिधानस्य आवश्यकतां पूर्णतया पूरयितुं शक्नुवन्ति। घड़ीप्रकरणं Bohème श्रृङ्खलायाः क्लासिकं डिजाइनं स्वीकुर्वति, यत्र faceted integrated lugs इत्यनेन सह, सुरुचिपूर्णसौन्दर्यस्य दीर्घकालं यावत् स्थायित्वं दर्शयति ।