समाचारं

वर्षस्य प्रथमार्धे 1.128 मिलियन यूनिट् किफायती आवासस्य निर्माणं वित्तपोषणं च

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षे राष्ट्रव्यापिरूपेण १७०४ मिलियन-इकायिकाः (इकायिकाः) किफायती-आवासाः निर्मिताः, उत्थापिताः च भविष्यन्ति जूनमासस्य अन्ते यावत् देशे सर्वत्र १.१२८ मिलियन यूनिट् (इकायिकाः) किफायती आवासस्य निर्माणं कृत्वा उत्थापितं च आसीत्, यत् वार्षिकयोजनायाः ६६.२% भागं भवति, ११८.३ अरब युआन् निवेशः च सम्पन्नः आसीत्
२०२३ तमस्य वर्षस्य अगस्तमासे "किफायती आवासस्य योजनायाः निर्माणस्य च मार्गदर्शकमताः" इति प्रचारेन अस्माकं देशे किफायती आवासस्य निर्माणं नूतनपदे प्रविष्टम् अस्ति वर्तमान समये किफायती आवासस्य निर्माणं किफायती आवासस्य द्वयोः प्रकारयोः विभक्तम् अस्ति : किरायाप्रकारः तथा च नियुक्तिप्रकारः सार्वजनिकभाडागृहं तथा किफायतीभाडागृहं नियोजनप्रकारः कार्यरत-आय-समूहेषु केन्द्रितः अस्ति येषां आवास-कठिनताः न्यूनाः च सन्ति incomes, and नगरेण यत् वैज्ञानिकं प्रौद्योगिकी च कर्मचारिणः, शिक्षकाः, चिकित्साकर्मचारिणः इत्यादयः प्रवर्तयितुं आवश्यकाः सन्ति, तेषां आवंटनं पूंजीनिर्वाहस्य, अल्पलाभस्य च सिद्धान्तस्य आधारेण भविष्यति।
किफायती आवासस्य योजना निर्माणं च नूतनस्थितौ चीनशैल्या आधुनिकीकरणस्य नूतनानां आवश्यकतानां अनुकूलतायै, आवासव्यवस्थायां आपूर्तिव्यवस्थायां च सुधारं कर्तुं, विपण्यस्य सुरक्षायाश्च सम्बन्धस्य पुनर्निर्माणं कर्तुं च प्रमुखः सुधारः अस्ति अस्य सुधारस्य केन्द्रं आवंटनप्रकारस्य किफायती आवासस्य नूतनमार्गाणां विस्तारः, अन्ते च मूलभूतानाम् आवश्यकतानां सर्वकारस्य गारण्टीं, बहुस्तरीयगृहाणां आवश्यकतानां पूर्तये विपण्यस्य क्षमता, तथा च आवासव्यवस्थायाः स्थापना अस्ति, या किरायेण तथा च क्रयणम् ।
अस्मिन् वर्षे आरम्भात् एव विभिन्नाः स्थानीयताः किफायती आवासनिर्माणस्य कार्यान्वयनस्य प्रभावीरूपेण प्रचारं कृतवन्तः, परिणामं च प्राप्तवन्तः। नीतयः प्रक्षेपणं जप्तं कुर्वन्तु, गारण्टीकृतवस्तूनाम् मानकानां स्पष्टीकरणे उत्तमानुभवानाम् अभ्यासानां च अन्वेषणं कुर्वन्तु, माङ्गल्यां निर्माणं कुर्वन्तु, प्रतीक्षासूचीनां निर्माणं कुर्वन्ति, भूप्रयोगस्य गारण्टीः, निधिनिरीक्षणं, आवंटनमूल्यानि, निर्माणविनियोगप्रबन्धनकार्यतन्त्राणि इत्यादीनि, सक्रियरूपेण च एकं... किफायती आवासनीतिव्यवस्था परियोजनानिर्माणं जब्धं कुर्वन्तु, परियोजनायाः प्रारम्भिककार्य्ये ठोसकार्यं कुर्वन्तु, स्वच्छभूमिप्रदायं प्राप्तुं, योजनायां डिजाइनयोजनासु च सुधारं कुर्वन्तु, परियोजनायाः गुणवत्तां निर्माणसुरक्षां च सुनिश्चितं कुर्वन्तु, तथा च जनान् नवीनगृहेषु निवासं कर्तुं प्रयतन्ते यथाशीघ्रं च वास्तविकं लाभस्य भावः भवतु।
किफायती आवासनिर्माणे "उत्तमगृहाणां" निर्माणं प्रवर्तयन्तु। हरितस्य, न्यूनकार्बनस्य, स्मार्टस्य, सुरक्षितस्य च मानकानुसारं अस्माभिः गृहनिर्माणे, सहायकसुविधानिर्माणे, सार्वजनिकसेवानां आपूर्तिः च उत्तमं कार्यं कर्तव्यं, तथा च किफायती आवासस्य निर्माणं "उत्तमगृहेषु" करणीयम् येन... जनाः स्वस्थतया जीवितुं शक्नुवन्ति, सुरक्षिततया, सुविधानुसारं च तेषां उपयोगं कर्तुं शक्नुवन्ति।
आवासविकासयोजनानां निर्माणे महत् महत्त्वं ददातु। किफायती आवासं आवासविकासयोजनायाः महत्त्वपूर्णं भागं कुर्वन्तु, आवश्यकतानुसारं निर्माणस्य आग्रहं कुर्वन्तु, मूलभूतविषयान् माङ्गं च ज्ञात्वा, किफायती आवासविकासस्य वार्षिकयोजनां विकासयोजनां च वैज्ञानिकरूपेण निर्धारयन्तु, परियोजनानियोजने आरक्षे च उत्तमं कार्यं कुर्वन्तु।
विद्यमानस्य आवासस्य भण्डारस्य पचनं कृत्वा तस्य उपयोगः किफायती आवासरूपेण वर्तमानकाले भविष्ये च अचलसम्पत्क्षेत्रे महत्त्वपूर्णं कार्यम् अस्ति। सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो ३० जुलै दिनाङ्के एकां बैठकं कृत्वा विद्यमानस्य स्टॉकस्य पचनस्य, वृद्धिशीलवृद्धेः अनुकूलनस्य च संयोजनस्य पालनम् कर्तव्यम्, तथा च किफायती आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिक आवासस्य अधिग्रहणस्य सक्रियरूपेण समर्थनं कर्तव्यम् इति बोधितवान्। पूर्वं आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य प्रभारी सम्बद्धेन व्यक्तिना अपि उक्तं यत् ते विद्यमानव्यापारिक-आवासस्य पाचनं प्रवर्धयिष्यन्ति इति। नगरसर्वकाराः "माङ्गाधारितक्रयणम्" इति आग्रहं कुर्वन्ति तथा च स्थानीयराज्यस्वामित्वयुक्तान् उद्यमानाम् आयोजनं कर्तुं शक्नुवन्ति यत् ते वाणिज्यिकगृहस्य भण्डारस्य भागं उचितमूल्येन किफायती आवासरूपेण उपयोगाय क्रेतुं शक्नुवन्ति
निगरानीयतायां ज्ञायते यत् १० तः अधिकाः नगराः किफायती आवासस्य कृते वाणिज्यिकगृहाणां संग्रहणार्थं घोषणां कृतवन्तः। किफायती आवासरूपेण उपयोगाय वाणिज्यिकगृहाणां अधिग्रहणे स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः मुख्यबलाः भविष्यन्ति।
किफायती आवासरूपेण उपयोगाय विद्यमानं वाणिज्यिकगृहं क्रयणं "एकेन शिलेन एकादशाधिकं कार्यं करोति" । प्रथमं विद्यमानस्य आवासस्य भण्डारस्य पचने सहायकं भवति । वर्तमान समये मम देशस्य स्थावरजङ्गमविपण्ये आपूर्तिमागधयोः सम्बन्धे प्रमुखाः परिवर्तनाः अभवन् पूर्वतः आपूर्तिः अल्पा आसीत् तथा च माङ्गलिका क्रमेण आपूर्तिमागधयोः संतुलनं प्रति संक्रमणं कृतवती, यत्र आंशिकरूपेण अतिआपूर्तिः अभवत् विद्यमानव्यापारिकआवासस्य अधिग्रहणेन विद्यमानव्यापारिकआवासस्य डिस्टॉकिंग् प्रवर्धने सहायकं भविष्यति तथा च अचलसम्पत्बाजारस्य स्वस्थविकासस्य समर्थनं भविष्यति। द्वितीयं, किफायती आवासस्य आपूर्तिं विस्तारयितुं साहाय्यं करिष्यति। वर्षेषु अस्माकं देशः किफायती आवासनिर्माणस्य प्रचारं निरन्तरं कुर्वन् अस्ति, परन्तु किफायती आवासस्य आपूर्तिः अद्यापि अपर्याप्तः अस्ति क्रीतस्य स्टॉक-वाणिज्यिक-आवासस्य उपयोगः किफायती-आवासरूपेण भविष्यति, येन आवास-कठिनता-युक्तानां न्यून-आय-जनानाम्, नवीन-नागरिकाणां, युवानां, आवास-कठिनता-युक्तानां, न्यून-आय-युक्तानां च कार्य-आय-समूहानां आवास-समस्यानां उत्तमरीत्या समाधानं भविष्यति |. तृतीयं स्थावरजङ्गमकम्पनीनां जमानतप्राप्त्यर्थं साहाय्यं कर्तुं। वर्तमान सन्दर्भे यत्र केचन अचलसम्पत्कम्पनयः कठिनपूञ्जीशृङ्खलानां सामनां कुर्वन्ति, तत्र विद्यमानस्य आवासस्य भण्डारस्य सक्रियरूपेण पचनं कृत्वा तस्य उपयोगः किफायती आवासरूपेण च अचलसम्पत्कम्पनीनां धनं निष्कासयितुं सहायकं भविष्यति तथा च अचलसम्पत्कम्पनीनां स्वस्थसञ्चालनस्य, अचलसम्पत्बाजारस्य च प्रवर्धनं करिष्यति।
किफायती आवासस्य निर्माणस्य विषये आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य प्रभारी सम्बन्धित-व्यक्तिः अवदत् यत् सुविधाजनक-यान-स्थानेषु, तुल्यकालिकरूपेण पूर्ण-सार्वजनिक-सुविधाः च सन्ति, तेषु क्षेत्रेषु किफायती-आवासस्य प्राथमिकता भवितव्या, तथा च आवंटन-माध्यमेन भूमि-विनियोगः करणीयः |.
प्रभारी व्यक्तिः अपि अवदत् यत् नगरीयजनसर्वकारेण किफायती आवासस्य आवंटनस्य पद्धतिः निर्मातव्या, तथा च आवंटनमूल्यं मूलतः आवंटितभूमिव्ययस्य निर्माणस्य स्थापनायाः च व्ययस्य प्लस् मध्यमं उचितं च आच्छादयितुं सिद्धान्तस्य आधारेण गणनीयं निर्धारितं च करणीयम् लाभं। किफायती आवासस्य बन्दप्रबन्धनं कार्यान्वितं कुर्वन्तु, तथा च किफायती आवासस्य वाणिज्यिकगृहेषु अवैधरूपेण अवैधरूपेण च विपण्यां परिवर्तनं निषिद्धं कुर्वन्तु। यदि वास्तवमेव स्थानान्तरणम् आवश्यकं भवति तर्हि नगरसर्वकारः नियमानुसारं पुनः क्रयणं करिष्यति।
तदतिरिक्तं प्रासंगिकस्थानीयजनसरकारैः किफायती आवासस्य गारण्टीकृतवस्तुसञ्चिकानां च स्थापनां सुधारणं च करणीयम्, राष्ट्रियजालीकरणं कार्यान्वितं कर्तव्यं, किफायती आवासस्य योजनायाः निर्माणस्य च सम्पूर्णप्रक्रियायाः पर्यवेक्षणं सुदृढं कर्तव्यम्। (काङ्ग शु) ९.
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया