सत्रस्य कालखण्डे कोविड्-१९ विशिष्टस्य औषधक्षेत्रस्य तीव्रवृद्धिः अभवत्, गुआङ्गशेङ्गटाङ्गः च दैनिकसीमाम् आहतवान् ।
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ अगस्तदिनाङ्के सत्रस्य कालखण्डे कोविड्-१९-विशिष्ट-औषध-क्षेत्रं तीव्ररूपेण वर्धितम् आसीत्, यथा प्रेससमये गुआंगशेङ्गटाङ्गः दैनिक-सीमायाः उपरि आसीत्, शुतैशेन्-इत्यस्य ११% अधिकं वृद्धिः अभवत्, तथा च सिन्हुआ फार्मास्युटिकल्, याबेन् केमिकल्, झोङ्गशेङ्ग् फार्मास्युटिकल् इत्यादयः। शीर्षलाभकर्तृषु अन्यतमाः आसन्।
समाचारस्य दृष्ट्या गुआङ्गडोङ्ग-प्रान्तीय-रोगनियन्त्रण-निवारण-ब्यूरो-संस्थायाः जून-जुलाई-मासेषु २०२४-मासेषु प्रान्तस्य अधिसूचनीय-संक्रामक-रोग-महामारी-विषये अवलोकनं प्रकाशितम् ।तस्मिन् ज्ञातं यत् गुआङ्गडोङ्ग-प्रान्ते जून-मासे ८,२४६, जुलै-मासे १८,३८४ नूतनानां कोरोना-संक्रमणानां संख्या आसीत् , १०,००० तः अधिकानां प्रकरणानाम् वृद्धिः ।
चीनस्य रोगनियन्त्रणनिवारणकेन्द्रस्य अनुसारं जुलैमासस्य प्रथमदिनात् ३१ दिनाङ्कपर्यन्तं ३१ प्रान्तेषु (स्वायत्तक्षेत्रेषु, नगरपालिकासु) तथा च झिन्जियाङ्ग-उत्पादन-कोर्-इत्यत्र कोविड्-१९-संक्रमणस्य २०३ नवीनाः गम्भीराः प्रकरणाः, २ मृत्योः च सूचनाः प्राप्ताः
"हुआशन् संक्रमणम्" वीचैट् खातेः अनुसारं संक्रामकरोगाणां राष्ट्रियचिकित्साकेन्द्रस्य निदेशकः प्रोफेसरः झाङ्ग वेनहोङ्गः च फुडानविश्वविद्यालयेन सह सम्बद्धस्य हुआशान-अस्पताले संक्रामकरोगविभागस्य निदेशकः च विश्लेषितवान् यत् वैश्विकनवकोरोनावायरससंक्रमणाः अपि तथैव परिधिं प्रविष्टाः सन्ति अस्थिरतायाः ।
झाङ्ग वेनहोङ्ग इत्यनेन उल्लेखितम् यत् आवधिक-उतार-चढावस्य लक्षणं वायरस-तनाव-उत्परिवर्तनस्य, प्रतिरक्षा-अवरोध-शक्तेः आवधिक-उतार-चढावस्य च सह सम्बद्धम् अस्ति मे २०२३, अगस्त, फेब्रुवरी २०२४ तः आरभ्य त्रयः नवीनाः कोरोनावायरसस्य उतार-चढावानां वर्तमाननिरीक्षणपरिणामानां अनुसारं द्रष्टुं शक्यते यत् वायरस-उपभेदानाम् निरन्तर-उत्परिवर्तनस्य, प्रतिरक्षा-बाधानां चरणबद्ध-क्षीणीकरणस्य च कारणात् नूतनः कोरोना-वायरसः अधिकतया सह प्रचलितः अस्ति इन्फ्लूएन्जा इत्यादीनि श्वसनसंक्रमणानि अन्यरोगाणां सदृशं क्रमेण मम देशे अपि आवधिकमहामारी श्वसनरोगः अभवत्, परन्तु रोगस्य तीव्रता तुल्यकालिकरूपेण स्थिरा एव अस्ति
(अयं लेखः China Business News इत्यस्मात् आगतः)