समाचारं

पहलं कुरुत, प्रतीक्ष्यताम् अवलम्बं मा कुरुत... अस्य कम्पनीसेनापतिस्य "वृद्धि-डायरी" अनेकानि प्रेरणानि आनयति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा भवन्तः त्रयः वर्षाणि यावत् उन्नतरूपेण मूल्याङ्कितस्य कम्पनीयाः कप्तानः भवन्ति तदा भवन्तः दबावस्य कल्पनां कर्तुं शक्नुवन्ति किं भवन्तः आव्हानं स्वीकुर्वितुं साहसं कुर्वन्ति, अथवा भवन्तः केवलं स्वस्य पुरस्कारेषु एव लप्यन्ते? नान्शानगरस्य कस्यचित् नौसैनिकसैन्यस्य कम्पनीसेनापतिस्य हुआङ्ग झेन्वेइ इत्यस्य अनुभवः किञ्चित् बोधं आनेतुं शक्नोति । कृपया पश्यन्तु——
एकस्य नूतनस्य कम्पनीसेनापतिस्य "वृद्धि-डायरी"
■जनमुक्तिसेना दैनिक संवाददाता चेन जिओजी तथा विशेष संवाददाता वू कियांग
गस्तीकाले हुआङ्ग झेन्वेइ इत्यनेन स्थितिः अवलोकिता । फोटो हुआंग चुनमाओ द्वारा
प्रातःकाले यावत् अतिरिक्तसमयं कार्यं कृत्वा उत्थाय सः श्रुतवान् यत् नान्शानगरस्य कस्यचित् नौसेनायाः कम्पनीसेनापतिः हुआङ्ग झेन्वेइ इत्यनेन तस्य निवारणाय शीघ्रमेव जनशक्तिः संगठितः तदनन्तरं तत्क्षणमेव एजेन्सी-कर्मचारिणः योजनायां परिवर्तनं कर्तुं पृष्टवन्तः, सः एकवादनस्य अनन्तरं यावत् व्यस्तः आसीत् । अपराह्णे सः सभायां भागं ग्रहीतुं कार्यालयं प्रति त्वरितम् अगच्छत् । सायंकाले हुआङ्ग झेन्वेइ इत्यनेन अन्ततः भोजनालये दिवसस्य प्रथमं स्थिरं भोजनं कृतम्...
अन्ततः दिवसस्य कार्यं समाप्तं कृत्वा हुआङ्ग झेन्वेइ इत्यस्य संवाददातृभिः सह गपशपं कर्तुं समयः प्राप्तः । अधिकारिभिः सैनिकैः सह संयुक्तकथायां संवाददाता उत्कृष्टकम्पनीसहितं वर्धमानस्य नूतनस्य कम्पनीसेनापतिस्य कथां अभिलेखितवान्
इदं त्रीणि वर्षाणि यावत् क्रमशः "चतुर्लोह" उन्नतकम्पनी इति रेटिङ्ग् कृतम् अस्ति, तथा च गतवर्षे पूर्वं तृतीयश्रेणीयाः सामूहिकं योग्यतां प्राप्तवान् पूर्वस्य कम्पनीसेनापतिस्य अतीव प्रबलाः क्षमताः गुणाः च आसन्... एकवर्षपूर्वं हुआङ्ग झेन्वेई इत्यनेन अनुभूतम् बहु दबावः यदा सः ज्ञातवान् यत् सः अस्मिन् उन्नते कम्पनीयां सेवां कर्तुं गच्छति . तस्य परितः बहवः सहचराः तम् स्मारयन्ति स्म यत् "कम्पनीयाः उच्चः आरम्भबिन्दुः अस्ति। कोऽपि कार्यभारं न स्वीकुर्यात्, एषा महती परीक्षा भविष्यति। भवतः, कम्पनीसेनापतिः, कर्तुं सुलभः नास्ति!
पुरतः मौक्तिकानि जेडानि च सन्ति चेत्, तस्य तुलना न कर्तुं कठिनम् । हुआङ्ग झेन्वेई इत्यस्य मनसि परस्परं उपरि प्रश्नाः सञ्चिताः अभवन् यत् एतादृशी उत्तमः उन्नतः कम्पनी स्वहस्ते अधः गमिष्यति वा? कुलतः एकदर्जनाधिकाः मेजराः मेजराः च सन्ति सैन्यसेनापतित्वेन भवन्तः प्रशिक्षणे कथं उत्तमं कार्यं कुर्वन्ति? कम्पनीयाः आर्धाधिकाः सार्जन्ट् भवतः अपेक्षया वृद्धाः सन्ति, भवन्तः कथं विश्वासं प्राप्तुं प्रतिष्ठां स्थापयितुं च शक्नुवन्ति।
शैल्याः अनुशासनस्य च दीर्घकालीनविकासस्य फलस्वरूपं मुख्याधिकारी परिवर्तनं भवति चेदपि कम्पनीयाः अधिकारिणां सैनिकानाञ्च कार्यमानकाः, निष्पादनक्षमता च पूर्ववत् एव सन्ति परन्तु अस्य अर्थः न भवति यत् वयं "उपविश्य" परिवारस्य लाभं ग्रहीतुं शक्नुमः कम्पनीयाः "मेरुदण्डस्य" तत्कालीन आवश्यकता अस्ति।
हुआङ्ग झेन्वेइ इत्यनेन कार्यभारग्रहणात् पूर्वं "त्रयः अग्नयः" दहनस्य विषये कदापि न चिन्तितम् । "एतेन पद्धत्या प्रतिबिम्बं प्रतिष्ठा च स्थापयितुं न शक्यते अन्ते सः स्वयमेव परिवर्तनं कृत्वा आरम्भं कर्तुं चितवान् ।
संवाददातुः सम्मुखे स्थापितं कार्यज्ञापनपत्रं विशेषतया हुआङ्ग झेन्वेई इत्यनेन कार्यभारं स्वीकृत्य स्वस्य कृते निर्मितम् अस्ति तस्मिन् केषुचित् कम्पनीनिर्माणविषये विचाराः सन्ति, अधिकांशः च तस्य स्वकीयाः आवश्यकताः स्मारकाः च सन्ति पृष्ठानां माध्यमेन पठनं नूतनस्य कम्पनीसेनापतिस्य "वृद्धि-डायरी" ब्राउज् करणं इव भवति ।
अहं एकं पृष्ठं गतवान् तदा तत्र लिखितम् आसीत् यत् "एकः मुख्याधिकारी इति नाम्ना भवता सर्वदा सकारात्मकं मनोवृत्तिः प्रतिबिम्बं च निर्वाहयितव्यम्, अधिकारिभ्यः सैनिकेभ्यः च नकारात्मकभावनाः न प्रसारयितव्याः।
यदा सः प्रथमवारं कम्पनीं स्वीकृतवान् तदा कार्यं जटिलं आसीत् तथा च सः त्रुटिं करिष्यति, आलोचितः च भविष्यति इति सः एतत् मनसि स्थापयितुं अभ्यस्तः आसीत् । परन्तु यथा यथा कालः गच्छति तथा तथा भावाः किञ्चित्पर्यन्तं दर्शयिष्यन्ति।
एकदा रात्रौ प्रकाशस्य निष्क्रियतायाः पूर्वं गणस्य नेता ली होङ्गचुन् हुआङ्ग झेन्वेइ इत्यस्य द्वारं ठोकितवान् । सः अवलोकितवान् यत् रात्रौ रोल-कॉल-समये कम्पनी-सेनापतिस्य भाषणं न्यून-भावे आसीत्, अतः सः चिन्तितः अभवत् ।
"यदि भवान् स्वसेनापतयः शिरः अधः कृत्वा पश्यति तर्हि अधिकारिणां सैनिकानाञ्च युद्धाय प्रेरणा अपि न्यूना भविष्यति ।" प्रत्यक्षतया अधिकारिणः सैनिकाः च प्रभाविताः भविष्यन्ति, अतः तेषां हृदयं दृढं भवितुमर्हति, एकाग्रता प्रेरणा च, भवान् कस्यापि परिस्थितेः सम्मुखीभवति, भवतः कार्यस्य स्थितिं न प्रभावितं करोतु..."
हुआङ्ग झेन्वेइ इत्यनेन एतानि सुझावानि स्वहृदये गृहीत्वा स्वस्य कार्यज्ञापनपत्रे तत् वाक्यं लिखितम् ।
"कदाचित् कम्पनीसेनापतिः प्रातःकाले यावत् अतिरिक्तसमयं कार्यं करोति, प्रदोषसमये अभ्यासार्थं समये एव बहिः गच्छति, ऊर्जापूर्णस्य दलस्य पुरतः स्थित्वा संवाददाता स्मरणं कृतवान् यत् लिपिकः झाओ लिआन्हाओ पूर्वं किं उक्तवान्, तस्मिन् समये च सः केवलं चिन्तितवान् यत् हुआङ्ग झेन्वेई वास्तवतः "तत् वहितुं" शक्नोति इति । अधुना एव अहं अवगच्छामि यत् अस्य कम्पनीसेनापतिस्य नित्यं दृढतायाः पृष्ठे गहनः विचारः अस्ति ।
विगतवर्षे सर्वे अवदन् यत् कम्पनीसेनापतिः हुआङ्गः अधिकाधिकं "कम्पनीसेनापतिस्वभावः" जातः - यदा सः प्रथमवारं आगतः तदा सः अधिकारिणां सैनिकानाञ्च पुरतः वदन् किञ्चित् लज्जितः आसीत्, परन्तु अधुना सः उदारतया, समुचिततया, शान्ततया वदति तथा च शक्तिपूर्वकं विभिन्नेषु अवसरेषु यदा सः प्रथमवारं कार्यभारं स्वीकृतवान् तदापि सः कार्यस्य आयोजनं कर्तुं समर्थः आसीत् केचन संकोचम् अविचारिताः च आसन्, परन्तु अधुना ते निर्णायकरूपेण, सावधानीपूर्वकं, व्यापकरूपेण च निर्णयं कुर्वन्ति।
झाओ लिआन्हाओ इत्ययं मन्यते स्म यत् कम्पनीसेनापतिः सौम्यः व्यक्तित्वं धारयति, परन्तु सः अपेक्षां न कृतवान् यत् सद्भावनायुक्तः कम्पनीसेनापतिः हुआङ्गः "दुष्टमुखं कर्तुं" एतावत् दृढनिश्चयः भवितुम् अर्हति इति
एकस्मात् प्रमुखमिशनात् प्रत्यागत्य कम्पनी किञ्चित् निश्चिन्ततां प्राप्तवती यत् प्रशिक्षणकाले स्वपदेषु आलस्यं कृत्वा अनेके सैनिकाः आलोचिताः, येषु द्वौ प्रमुखौ दलनेतारः अपि आसन् हुआङ्ग झेन्वेई इत्यनेन कम्पनीव्यापीसैन्यसभायां समीक्षां कर्तुं अनेकाः सहचराः आदेशः दत्तः, ततः पार्टीशाखा अध्ययनार्थं सभां कृतवती, तस्य दृढनिश्चयस्य स्पष्टस्य च मनोवृत्तेः समर्थनं वरिष्ठैः अपि अभवत्
"प्रशिक्षणस्य प्रबन्धनस्य च दृष्ट्या कार्यकर्तारः मेरुदण्डात् कठोरतराः भवेयुः, मेरुदण्डाः च सैनिकानाम् अपेक्षया कठोरतराः भवेयुः।" अधिकारी सैनिकाः च। ततः परं कम्पनीयाः अपि एतादृशी समस्या नासीत् ।
"कम्पनीसेनापतिः अस्मासु महती माङ्गल्याः अपि च स्वस्य उपरि अपि अधिकानि माङ्गल्यानि सन्ति। तस्य सैन्यक्रीडाप्रदर्शनं सर्वदा कम्पनीयां सर्वोत्तमेषु भवति तस्य। तस्मिन् काले हुआङ्ग झेन्वेइ यदा यदा विरक्तसमयः भवति स्म तदा तदा घाटस्य अभ्यासार्थं गस्तीनौकं चालयति स्म, एकैकशः चालनकठिनतासु अथकं निपुणतां प्राप्नोति स्म
कम्पनीसेनापतिः विनयेन परामर्शं याचितवान्, विभिन्नानां प्रमुखानां मेरुदण्डाः च तस्मै उपदेशं दत्तवन्तः । अधुना हुआङ्ग झेन्वेइ इत्यनेन कम्पनीयाः सर्वाणि प्रमुखविषयाणि निपुणतां प्राप्तवान्, अवगतवान् च ।
"कम्पनीसेनापतिः अतीव गम्भीरः अस्ति, प्रशिक्षणे विवरणेषु ध्यानं दातुं रोचते च कार्पोरल बु जिहाङ्गः अवदत् यत् रात्रौ प्रशिक्षणस्य समये यदा हुआङ्ग झेन्वेई आक्रमणवाहनेन सह गस्तं कुर्वन् आसीत्, तदा अचानकं "विशेषस्थितिः" अभवत्, सर्वेभ्यः निबद्धुं च आह तेन सह । संचालनं समाप्तं जातं ततः परं सः समस्यां स्थले एव दर्शयित्वा सर्वान् अध्ययनं कृत्वा आवरणं आक्रमणं च कथं व्यवस्थितं कर्तव्यमिति चर्चां कर्तुं नेतवान् ।
हुआङ्ग जेन्वेई इत्यस्य कार्यं न केवलं आधारं स्थापयितुं विवरणेषु च केन्द्रितं भवति, अपितु नवीनतां सृष्टिं च प्रोत्साहयति । तस्य समर्थनेन प्रथमश्रेणीयाः सार्जन्ट् बाई जियासोङ्गः द्रुतदृष्टिः विकसितुं अग्रणीः अभवत्, यत् लक्ष्यं शीघ्रं सटीकतया च मारयितुं कतिपयेषु प्रकारेषु उपकरणेषु सहायतां कर्तुं शक्नोति; use his professional expertise to design Program innovative training methods... गतवर्षस्य अन्ते Huang Zhenwei इत्यस्य कम्पनी "विज्ञानं प्रौद्योगिकी च नवीनता Nansha" इत्यस्य उन्नतकम्पनीरूपेण तस्य वरिष्ठैः प्रशंसिता।
"प्रशिक्षणं युद्धाय भवति, तथा च वयं एकपक्षीयरूपेण मीटर्-सेकेण्ड्-वलयस्य उपरि बलं दातुं न शक्नुमः, यत् केवलं परिमाणस्य सञ्चयस्य उपरि अवलम्बते, यत् हुआङ्ग झेन्वेइ इत्यस्य कार्यज्ञापनपत्रे अपि अनेके "सुवर्ण" दृष्टवान् sentences", every time प्रत्येकं वाक्यं तस्य कार्याभ्यासात् चिन्तनात् च आगच्छति।
"मम एकवर्षीयं अनुभवं पश्यन् मम केचन विचाराः सन्ति।" किं वयं ऊर्ध्वगतिक्षमताम् प्रेरयितुं शक्नुमः” इति ।
साक्षात्कारस्य टिप्पणी
सैनिकानाम् नेतृत्वं कुर्वन् "सावधानः" भवेत् ।
■चेन जिओजीए
नूतनं यूनिट्-ग्रहणे तृणमूल-अधिकारिणः न केवलं युवानां सैनिकानाम् प्रबन्धनस्य आवश्यकतां अनुभवन्ति, अपितु दीर्घकालीन-सैन्यसेवा-युक्तानां दिग्गज-मेरुदण्डानां प्रबन्धनं कर्तुं प्रवृत्ताः सन्ति . ठोस आधारयुक्ते उन्नतकम्पनीयां एषः दबावः द्विगुणः भविष्यति। दिग्गजान् कथं प्रत्यययितुं शक्यते इति अनेकेषां युवानां तृणमूलाधिकारिणां कृते कठिनसमस्या अस्ति।
तृणमूलशिक्षा "आवश्यकपाठ्यक्रमः" सैनिकाः च "आवश्यकपठनम्" अस्ति । अनेकाः तृणमूल-अधिकारिणः प्रथमवारं कार्यभारं स्वीकृत्य स्वप्रतिष्ठां स्थापयितुं "त्रि-अग्नयः" दहितुं उत्सुकाः भवन्ति तथापि यदि तेषां कम्पनीविषये विस्तृत-अवगमनस्य अभावः भवति तथा च अधिकारिणां सैनिकानाञ्च पूर्णविश्वासः न प्राप्यते तर्हि अन्धरूपेण लापरवाहीपूर्वकं कार्यं करणं करिष्यति केवलं प्रतिकूलं भवतु। योग्यः अग्रपङ्क्तिनेता स्पष्टः भवेत् यत् कम्पनीयाः सम्प्रति किं किं आवश्यकं, अधिकारिणः सैनिकाः च किं चिन्तयन्ति तेषां "स्थितिं न ज्ञात्वा निर्णयः न करणीयः, मनसि बहुविचाराः च न भवेयुः" इति।
जनाः प्रत्यययितुं शक्नुवन्ति वा, ते उत्तमसैनिकानाम् नेतृत्वं कर्तुं शक्नुवन्ति वा इति अग्रपङ्क्तिनेतृणां उत्तमगुणवत्तायाः, उत्तमशैल्याः, व्यक्तित्वस्य आकर्षणस्य च अपरिहार्यम् अस्ति यदि भवान् अतीव समर्थः नास्ति, शब्दैः स्वसैनिकानाम् नेतृत्वं करोति, अन्येषां "निपीडनं" कर्तुं स्वशक्तिं प्रयुङ्क्ते, तथा च केवलं भ्रमित्वा स्वस्य पुरस्कारेषु विश्रामं करोषि, तर्हि भवान् अवश्यमेव स्वस्य अधिकारिणां सैनिकानाम् विश्वासं नष्टं करिष्यति, तथा च यदि भवान् इव भासते अपि प्रतिष्ठा भवति, केवलं उपरिष्टाद् एव भविष्यति। वयं प्रायः वदामः यत् "शब्दानां शिक्षणात् उदाहरणेन शिक्षणं अधिकं महत्त्वपूर्णम्" तथा च "सैनिकानाम् नेतृत्वस्य अर्थः अस्ति यत् नूतनानि पदं गृह्णन्ति तेषां कृते एतत् सत्यं कदापि शैल्याः बहिः न गच्छति।
पहलं कुरुत, प्रतीक्ष्यताम् अवलम्बं मा कुरुत... संवाददाता आशास्ति यत् "वृद्धि-डायरी" इत्यस्मिन् एते मुख्यशब्दाः बहुसंख्यकं सहचराः निरन्तरं कार्यं कर्तुं, स्वकर्तव्यं विवेकपूर्वकं कर्तुं, रिले-दौडस्य निर्माणार्थं च उत्तमं धावितुं प्रेरयितुं शक्नुवन्ति बलवान् सेना ।
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्
प्रतिवेदन/प्रतिक्रिया