2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१९ तमे वर्षे "श्वेतसर्पः: उत्पत्तिः" २०२१ तमे वर्षे च "श्वेतसर्पः २: हरितसर्पस्य उदयः" इति पश्चात् "श्वेतसर्पः" इति लाइट् चेजर एनिमेशनद्वारा निर्मितस्य "श्वेतसर्पः" श्रृङ्खलायाः तृतीयभागः अन्ततः प्रेक्षकान् मिलितवान् चीनीयवैलेण्टाइन-दिवसस्य समये । प्रथमयोः चलच्चित्रयोः प्रयत्नानाम् अन्वेषणानाञ्च अनन्तरं एतत् नूतनं कार्यं रूपेण पाठेन च अधिकं परिपक्वं सिद्धं च अस्ति, यत् वर्षेषु घरेलु-एनिमेटेड्-चलच्चित्रेषु कृतानि सफलतानि, उच्छ्वासानि च प्रदर्शयति अगस्तमासस्य १२ दिनाङ्कपर्यन्तं चलच्चित्रस्य सञ्चितः बक्स् आफिसः १७५ मिलियन युआन् यावत् अभवत् ।
श्रव्य-दृश्य-प्रभावस्य दृष्ट्या "श्वेत-सर्पः: प्लवमानजीवनम्" घरेलु-एनिमेटेड्-चलच्चित्रेषु पराकाष्ठा-स्तरं प्राप्तवान् अस्ति । प्रारम्भिककलानिर्माणं वा दृश्यप्रभावानाम् उत्तरनिर्माणं वा, समाप्तेः प्रमाणं अत्यन्तं उच्चं भवति, यत् अन्तिमेषु वर्षेषु घरेलु-एनिमेटेड्-चलच्चित्रेषु कृतानि "पश्चिमयात्रा: महान् ऋषिस्य पुनरागमनम्" तथा " नेझा: शैतानः बालकः विश्वे आगच्छति"। "श्वेतसर्पः: प्लवमानजीवनम्" दक्षिणगीतवंशस्य कथापृष्ठभूमिं निर्धारयति, "किंग्मिंगमहोत्सवस्य समये नदीपार्श्वे" इत्यादिभ्यः सामग्रीभ्यः प्रेरणाम् सामग्रीं च आकर्षयति, तथा च "त्रयः शरदस्य ओस्मन्थस् तथा दशमाइलस्य कमलस्य" सह हांग्झौ-नगरस्य सम्यक् पुनर्स्थापनं करोति " लियू योङ्गस्य "वाङ्ग है ज्वार" इत्यस्मिन् । पश्चिमसरोवरस्य सुन्दरं दृश्यं, भोजनालयाः टाइल्स् च, गलीषु जनाः, विपण्यां दैनन्दिनजीवनं च सजीवं विवरणैः च परिपूर्णं च अस्ति सत्यमेव यत् "कियान्ताङ्गः प्राचीनकालात् एव समृद्धः अस्ति"! चलचित्रे प्रदर्शितं प्राचीनं आकर्षणं, लालित्यं च प्रेक्षकाणां कृते उत्तमं दृश्यभोजनं प्रदाति यद्यपि भवन्तः कथानकं न पश्यन्ति चेदपि भवन्तः शान्ततया चित्राणां आनन्दं लब्धुं शक्नुवन्ति तथा च भवन्तः चलचित्रं प्रति कालान्तरे यात्रां कर्तुं इच्छन्ति। चलच्चित्रस्य अन्ते यत् झेन्जियाङ्ग-नगरस्य जिनशान-मन्दिरं दृश्यते तत् भव्यं भव्यं च अस्ति प्रथमवारं सहस्रवर्षीयस्य मन्दिरस्य शैली एनिमेशनरूपेण प्रस्तुता अस्ति
"श्वेतसर्पः" त्रयीयाः चित्राणां लम्बवत् तुलनां कृत्वा "श्वेतसर्पः: प्लवमानजीवनम्" प्रथमभागद्वयस्य च विशालप्रगतिः अपि द्रष्टुं शक्नुमः व्ययस्य, निर्माणस्तरस्य, समयस्य च बाधायाः कारणात् अनेकेषां एनिमेटेड्-चलच्चित्रेषु दृश्यप्रभावाः प्रायः चलच्चित्रस्य आरम्भे सम्यक् निर्वाहिताः भवन्ति, परन्तु यदा कथायाः पराकाष्ठा युद्धं प्राप्नोति तदा चित्रस्य गुणवत्ता collapses" and the details cannot be rendered. स्थाने गत्वा अङ्गारराशिवत् युद्धं कुरुत। परन्तु अस्मिन् समये "श्वेतसर्पः: प्लवमानजीवनम्" इत्यस्य चित्राणि आरम्भात् अन्ते यावत् उच्चस्तरं निर्वाहितवन्तः, अन्तं विना। चित्रविवरणस्य दृष्ट्या अपि चलच्चित्रे सावधानीपूर्वकं पालिशितः प्रभावः दृश्यते । केवलं "श्वेतसर्पः: उत्पत्तिः" तथा "श्वेतसर्पः: प्लवमानजीवनम्" इत्यत्र Xiaobai इत्यस्य विशालसर्परूपस्य तुलनां कृत्वा वयं द्रष्टुं शक्नुमः यत् मॉडलिंग् वा बनावटः वा, स्थिरः वा गतिशीलः वा, "श्वेतसर्पः: प्लवमानजीवनम्" बहु अस्ति प्रथमापेक्षया उच्चतरं गुणात्मकं कूर्दनं वक्तुं शक्यते। अन्यत् उदाहरणार्थम् - चलचित्रे पात्राणां वस्त्रसामग्री अतीव सुकुमारतया संसाधितवती अस्ति, पटस्य बनावटः, कशीदाकारस्य सिलेखाः इत्यादयः स्पष्टतया दृश्यन्ते यदा पात्राणि गच्छन्ति तदा वेषभूषाः वास्तविकरूपेण सुरुचिपूर्णरूपेण च परिवर्तन्ते । संक्षेपेण "श्वेतसर्पः : प्लवमानजीवनम्" इति प्रशंसनीयम् अस्ति ।
शास्त्रीयचीनीलोककथा आधारितं चलच्चित्रं इति नाम्ना एतत् चलच्चित्रं उत्तमं पारम्परिकं चीनीयसंस्कृतिं अधिकतया प्रदर्शयति । सम्पूर्णकथां तारयितुं पारम्परिकचीनीसौरपदानां उत्सवानां च उपयोगः कालसूचकरूपेण अस्मिन् चलच्चित्रे कृतः अस्ति । लालटेन महोत्सवस्य समये भग्नसेतुस्य उपरि जिओबाई-जू ज़ियान्-योः मध्ये भवितुं शक्नुवन्तः सङ्घर्षः आरम्भः अस्ति परवर्षस्य उत्सवः, कथा समाप्तं भवति। सौरपदानां उत्सवानां च प्रदर्शनं दूरगामी न स्थगितम्, अपितु दैनन्दिनजीवनदृश्येषु कथानकविकासेषु च स्थापितं भवति, येन जनाः स्वाभाविकं रोचकं च अनुभवन्ति एतान् समयबिन्दून् अपि संयोजयित्वा विविधप्राचीनरीतिरिवाजान् दर्शयति, यथा बाई जू इत्यनेन विवाहसमये धारिता केशपिण्डशैली, ड्रैगनबोट् फेस्टिवलस्य ड्रैगनबोट् रेसिंग्, रियल्गर-मद्यपानं, कियन्टाङ्ग-नद्याः ज्वार-ग्रहणम् इत्यादयः
चलच्चित्रे यत्र बाओ किङ्ग्फाङ्गः "द वेस्ट् चैम्बर" इति गायति तत् दृश्यं चलच्चित्रस्य सर्वाधिकं रङ्गिणं भागं गणयितुं शक्यते । कथनस्य दृष्ट्या अयं दृश्यः "श्वेतसर्पः" "पश्चिमकक्षः" इति शास्त्रीयग्रन्थद्वयं नाटकस्य अन्तः-नाटकरूपेण संयोजयति, तथा च बाओकिंगफाङ्ग-मास्टरस्य शब्दानां उपयोगेन विशालान् बाधकान् कथयति यत् श्वेत-सर्पस्य अस्ति सर्पराक्षसरूपेण तादात्म्यं बाई-जू-योः प्रेम्णः कृते आनयति । पर्दायां प्रदर्शनस्य समये मञ्चस्य उपकरणानि उत्तमरीत्या परिकल्पितानि सन्ति, पलटन्ति, भिन्नदृश्येषु परिणमन्ति च, यत् द्रष्टुं अत्यन्तं आनन्ददायकं भवति सृजनशीलता, प्रस्तुतिः च आश्चर्यजनकम् अस्ति
चलच्चित्रे केषुचित् मुख्यपात्रेषु केचन नवीनताः सन्ति, तथा च सम्पूर्णस्य चलच्चित्रस्य लयं समायोजयितुं मजां च वर्धयितुं सम्यक् बहु हास्यतत्त्वानि योजयति जू ज़ियान् इत्यस्य भ्राता ली गोङ्गफू इत्यस्य चित्रणं चलच्चित्रे प्रियं मानवीयं च इति कृतम् अस्ति । मृतपत्न्याः प्रति गहनप्रेमस्य कारणात् सः स्वपत्न्याः भ्रातरं जू क्षियान् इत्येतां परिवारस्य सदस्यं मन्यते स्म, तथा च "गृहं यथा प्रेम्णा पश्यति स्म" क्षियाओबाई, जिओकिंग् च तेषां सह तस्य अन्तरक्रियाः सौहार्दपूर्णाः दिनचर्यायाः च आसन्, उदाहरणार्थं सः जिओ किङ्ग् इत्यस्मै "कनिष्ठः भ्राता भगिनी च" इति आह्वयत् तथा च उत्साहेन जिओ किङ्ग् इत्यस्य भागीदारस्य परिचये साहाय्यं कृतवान्, येन जिओ किङ्ग् इत्यस्य फा है इत्यस्य च मध्ये लघुः चञ्चलः च मुठभेड़ः अभवत् "स्टीलिंग् द इमॉर्टल् ग्रास्" इत्यस्य कथानकस्य क्रेन ब्वॉय इत्यस्य चित्रणं भोला क्रॉस् टॉक् अभिनेतारूपेण कृतम् अस्ति तस्य विनोदपूर्णाः व्यङ्ग्यात्मकाः च पङ्क्तयः "हसन् फलम्" इति । फा है इत्यस्य पौराणिकः पशुः सुवर्णकेशः कदाचित् शक्तिशाली भवति, कदाचित् प्रियः भवितुम् मण्डलेषु भ्रमति च एनिमेटेड् चलच्चित्रेषु अयं अनिवार्यः प्रियः पालतूचित्रः अस्ति ।
पूर्वयोः चलच्चित्रयोः विपरीतम्, येषु साहसेन पात्राणि विध्वंसितानि, आख्यायिकायाः पुनर्व्याख्या च नूतनरीत्या कृता, "श्वेतसर्पः: प्लवमानजीवनम्" पाठस्य दृष्ट्या तुल्यकालिकरूपेण पारम्परिकः अस्ति, मूलतः अत्यन्तं परिचितस्य श्वेतसर्पकथायाः अनुसरणं करोति भग्नसेतुस्य प्रथमं दर्शनं, जिओकिंग् आधिकारिकरजतस्य चोरणं, प्लेगस्य उन्मूलनं, रियल्गरः मूलरूपेण प्रकटितः, परीतृणं चोरणं च इत्यादीनि शास्त्रीयाः कथानकाः एकैकशः पुनरावृत्तिः यद्यपि किमपि नवीनं नास्ति तथापि एतत् सुरक्षितम् अस्ति सर्वेषां युगानां कृते उपयुक्तः उपायः। यदा "प्रेममस्तिष्कं अङ्गीकारः" सामाजिकसंजालस्थलेषु उष्णप्रवृत्तिः अभवत् तदा श्वेतसर्पस्य जू ज़ियान् इत्यस्य प्रेमस्य विषये चलच्चित्रस्य व्याख्या शास्त्रीयगीतेषु पुनः आगता तयोः सम्बन्धः जातिम् अतिक्रमयति न केवलं तौ सदा स्थास्यति, अपितु तयोः परस्परं सर्वं त्यागयितुं साहसं वर्तते, स्वजीवनमपि एतत् शुद्धं प्रबलं च प्रेम्णः। तथापि चलच्चित्रे अन्ते जू क्षियान् इत्यस्मै हाइलाइट् दृश्यं दत्तं यत् किञ्चित् विचित्रं प्रतीयते । यतः आख्यायिकायाः कस्मिन् अपि संस्करणे अस्ति चेदपि श्वेतसर्पः सर्वदा समग्रकथायाः आत्मा एव भवति, परन्तु अस्मिन् सा पृष्ठपीठं गृहीत्वा पुरुषैः उद्धारिता नायिका भवति तार्किकरूपेण, जू ज़ियान् इत्यस्य प्रेरणानां पूर्वछाया अपि अभावः अस्ति, सः एतावत् भीतः आसीत् यत् जिओ बाई स्वस्य यथार्थरूपं दर्शितवान्, परन्तु सः तत्क्षणमेव स्वीकृतवान् यत् सा महिला सर्पराक्षसः आसीत् चरित्रपरिवर्तनं किञ्चित् आकस्मिकम् आसीत्।
चलचित्रस्य अन्ते श्वेतसर्पस्य उद्धाराय म्रियमाणः जू ज़ियान् फहाई इत्यनेन अपहृतः कथा अद्यापि मञ्चितः नास्ति। इदं प्रतीयते यत् एषा श्रृङ्खला चतुर्थभागं विमोचयितुं सज्जा अस्ति, येन जू शिलिन् स्वमातरं उद्धारयितुं शक्नोति। "श्वेतसर्पः: प्लवमानजीवनम्" इत्यस्य रोमाञ्चात् न्याय्यं चेत् जनाः अग्रिमस्य प्रतीक्षां कर्तुं न शक्नुवन्ति ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : युआन युनेर्