2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - ग्लोबल टाइम्स्
[ग्लोबल टाइम्स्-पत्रिकायाः संवाददाता डिङ्ग याझी] "टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः आसियान-संस्थायाः कृते शीतलः इव दृश्यते।" दक्षिणपूर्व एशियायां "गीगाफैक्टरी" इत्यत्र अरबौ पातयितुं "Pursuit" इत्यस्य अनन्तरं क्षीणाः अभवन् । थाईलैण्ड्देशस्य "द नेशन" इति पत्रिकायाः अद्यैव एकस्य अनामिकस्य सर्वकारीयस्रोतस्य उद्धृत्य उक्तं यत् टेस्ला थाईलैण्ड्देशे कारखानस्य निर्माणं त्यक्तवान् भविष्ये च आधारभूतसंरचनायाः चार्जिंग् इत्यत्र ध्यानं दास्यति। तस्मिन् एव काले टेस्ला-निवेशार्थं स्पर्धां कुर्वन्तं मलेशिया-देशम् अपि तस्मिन् शीतलजलं पातितम् अस्ति ।
मलेशियादेशस्य कुआलालम्पुरनगरे (विजुअल् चाइना) एकस्मिन् शॉपिंग मॉल पार्किङ्गस्थाने टेस्ला सुपरचार्जिंग स्टेशन
“महा आशाः आसन्”
सम्प्रति टेस्ला-संस्थायाः विश्वे चत्वारि वाहनकारखानानि सन्ति, ये शङ्घाई, चीन, बर्लिन, जर्मनी, ऑस्टिन्, टेक्सास, फ्रेमॉण्ट्, कैलिफोर्निया च नगरेषु स्थिताः सन्ति । २०२२ तमस्य वर्षस्य अगस्तमासे मस्कः घोषितवान् यत् सः विश्वे १० तः १२ "गीगाकारखानानि" स्थापयितुं आशास्ति । मलेशिया, थाईलैण्ड्, इन्डोनेशिया च सर्वे टेस्ला-क्लबं तत्र निवसितुं सक्रियरूपेण अन्वेषयन्ति ।
"दक्षिणपूर्व एशियायाः टेस्ला इत्यस्य तत्र 'गीगा-कारखाना' स्थापयितुं महती आशा आसीत्, यतः अरब-अरब-रूप्यकाणां निवेशः स्थानीय-निर्माणस्य विद्युत्-वाहनानां च विकासं बहुधा वर्धयिष्यति इति दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्-पत्रिकायाः समाचारः अस्ति यत् टेस्ला-संस्थायाः अस्य सामरिकपरिवर्तनस्य पूर्वं थाईलैण्डस्य प्रधानमन्त्री सेठठाकुरः, मलेशियादेशस्य प्रधानमन्त्री अनवरः च मस्क इत्यनेन सह वार्तालापं कृतवन्तौ आस्ताम् । मस्कः गतवर्षे मलेशिया-विपण्ये रुचिं प्रकटितवान्, टेस्ला-आदिकम्पनीः च देशे आनेतुं स्वस्य अभिप्रायं च प्रकटितवान् । टेस्ला-क्लबस्य आकर्षणार्थं मलेशिया-देशः स्वस्य दीर्घकालीन-सह-उद्यम-नीतिं परित्यज्य टेस्ला-क्लबस्य स्वतन्त्रतया विपण्यां प्रवेशं कर्तुं अनुमतिं दत्तवान् ।
"टेस्ला इत्यनेन दक्षिणपूर्व एशियायां कारखानानां निर्माणं स्थगयितुं निर्णयः कृतः" इति वार्तायाः अनन्तरमेव मलेशियादेशस्य निवेशव्यापारः उद्योगमन्त्री तुन्कु जफ्रुल् सामाजिकमाध्यमेषु "मस्क इत्यनेन सह अस्माकं चर्चां कृत्वा अपि टेस्ला इत्यनेन दक्षिणपूर्व एशियायां कारखानानां निर्माणं स्थगयितुं निर्णयः कृतः" इति " टेस्ला इत्यनेन कारखानम् उद्घाटयितुं प्रतिज्ञा न कृता।”
अपरपक्षे थाईलैण्ड्-देशः अपि गतकाले टेस्ला-क्लबस्य उपरि विजयं प्राप्तुं प्रयतितवान् अस्ति । गतवर्षस्य डिसेम्बरमासे थाईलैण्ड्देशस्य प्रधानमन्त्री सैता स्वयमेव टेस्ला-कार्यकारीणां थाईलैण्ड्-देशस्य त्रीणां औद्योगिकक्षेत्राणां भ्रमणार्थं नीत्वा स्वस्य विश्वासं प्रकटितवान् यत् टेस्ला थाईलैण्ड्-देशस्य सम्पूर्णे विद्युत्-वाहन-आपूर्ति-शृङ्खले निवेशं करिष्यति, तस्मात् बहूनां कार्य-अवकाशानां निर्माणं भविष्यति |.
अस्मिन् वर्षे मार्चमासे सीएनएन-संस्थायाः प्रतिवेदनानुसारं थाई-प्रधानमन्त्रीकार्यालयेन ज्ञातं यत् टेस्ला थाई-सर्वकारेण सह देशे उत्पादनसुविधाः स्थापयितुं वार्तालापं कुर्वन् अस्ति थाईलैण्ड्-देशस्य प्रधानमन्त्रिणः महासचिवः अवदत् यत् टेस्ला-सङ्घस्य कृते सर्वकारेण शतप्रतिशतम् हरित-सुविधाः प्रदत्ताः, तेषां सह वयं वार्तालापं कुर्मः इति च अवदत् ।
आग्रहाः भिन्नाः भवन्ति
सिङ्गापुरस्य "स्ट्रेट्स् टाइम्स्" इत्यस्य मार्चमासस्य प्रतिवेदनानुसारं टेस्ला इत्यस्य वरिष्ठः सार्वजनिकनीतिव्यापारविकासनिदेशकः सामाजिकमाध्यमेषु प्रकाशितवान् यत् दक्षिणपूर्व एशिया आगामिषु कतिपयेषु वर्षेषु विद्युत्वाहनानां मुख्यवृद्धिस्थानं भविष्यति तथा च अमेरिकीमाङ्गं मन्दं भवति चेत् माङ्गं प्रदातुं शक्नोति। विशाल ग्राहक आधार। परामर्शदातृसंस्था अर्नस्ट् एण्ड् यङ्ग् इत्यस्य भविष्यवाणी अस्ति यत् दक्षिणपूर्व एशियायाः वाहनविपण्यस्य मूल्यं २०३५ तमे वर्षे १०० अरब डॉलरपर्यन्तं भवितुम् अर्हति ।
टेस्ला दक्षिणपूर्व एशियायाः विपण्यस्य मूल्यं ददाति, तत्सहकालं मलेशियादेशः अपि देशे विद्युत्वाहनानां विकासाय उत्सुकः अस्ति । २०२३ तमे वर्षे मलेशिया-सर्वकारेण टेस्ला-कम्पनीयाः देशे कारविक्रयणस्य अनुज्ञापत्रं दत्तम्, मलेशियादेशे चार्जिंग्-स्थानकानां जालं निर्मास्यति इति च उक्तम् सिङ्गापुरस्य लिआन्हे ज़ाओबाओ इत्यनेन मलेशियादेशस्य प्रधानमन्त्री अनवरस्य उद्धृत्य उक्तं यत् थाईलैण्ड्देशे टेस्ला-संस्थायाः कार्याणि तुल्यकालिकरूपेण विशालानि सन्ति, यदा तु मलेशियादेशस्य विद्युत्वाहन-उद्योगः अधुना एव आरब्धः अस्ति
अतः तुलने टेस्ला इत्यस्य आकर्षणं दक्षिणपूर्व एशियायाः विद्युत्वाहननिर्माणकेन्द्रं भवितुं थाईलैण्ड्देशस्य प्रयासः अस्ति । पूर्वं सैता सामाजिकमाध्यमेषु लिखितवान् यत्, "अहम् आशासे यत् एतत् सहकार्यं (टेस्ला थाईलैण्ड् च) आगामिषु वर्षेषु विद्युत्वाहनानां नवीकरणीय ऊर्जायाः च केन्द्रत्वेन थाईलैण्डस्य स्थितिं दृढं करिष्यति।
थाईलैण्ड्देशस्य विद्युत्वाहनस्य विक्रयः २०२५ तमे वर्षे २२५,००० यूनिट्, २०३० तमे वर्षे ७२५,००० यूनिट् यावत्, अन्ततः २०३५ तमे वर्षे १००% विद्युत्करणं प्राप्तुं च लक्ष्यं प्राप्तुं थाईलैण्ड्-सर्वकारेण विद्युत्वाहनसहायतायोजना, कर-प्रोत्साहनं च कार्यान्वितम् अस्ति शुद्धविद्युत्वाहनानां कृते उपभोगकरदरं ८% तः २% पर्यन्तं, तथा च प्रकारस्य मॉडलस्य च आधारेण ७०,००० तः १५०,००० बाथ् (लगभग १४,००० तः ३०,००० युआन्) यावत् अनुदानं प्रदाति, तथैव विद्युत्वाहनमार्गकरं च छूटं च आयातशुल्कम् ।
"एषः व्यापारनिर्णयः"।
दक्षिणपूर्व एशियायां कारखानानां निर्माणं स्थगयितुं टेस्ला इत्यनेन अद्यापि विशिष्टं कारणं न दत्तम्। परन्तु १० दिनाङ्के स्ट्रेट्स् टाइम्स् इति पत्रिकायाः प्रतिवेदनानुसारं मलेशियादेशस्य संचारमन्त्री डिजिटल् फहमी फाजिल् अवदत् यत्, “एषः सर्वकारस्य दोषः नास्ति, एषः व्यापारिकनिर्णयः, यतः टेस्ला इत्यनेन ज्ञातं यत् घोरप्रतिस्पर्धायुक्ते वातावरणे चीन द कम्पनीयाः भिन्नाः (व्यापार) आदर्शाः सन्ति, अधिकानि व्यय-प्रभाविणः उत्पादाः उत्पादयितुं शक्नुवन्ति” इति ।
थाईलैण्ड्देशस्य “AUTO LIFE” इति जालपुटेन प्रकाशितस्य आँकडानुसारं थाईलैण्ड्देशे अस्मिन् वर्षे जनवरीतः एप्रिलमासपर्यन्तं विद्युत्वाहनानां विक्रयः २६,००० यूनिट् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ४१.८% वृद्धिः अभवत्, यत्र चीनीयब्राण्ड्-समूहानां विक्रयः कुलस्य ८९% भागः अस्ति . चीन-जापान-यूरोप-देशयोः एकदर्जनाधिकनिर्मातृषु केचन थाईलैण्ड्देशे पूर्वमेव विद्युत्वाहनानां उत्पादनं कुर्वन्ति, केचन आगामिवर्षद्वये एव तत् कर्तुं योजनां कुर्वन्ति इदानीं मलेशियादेशे टेस्ला गतवर्षे संक्षेपेण विक्रयस्य नेतृत्वं कृतवान् ततः पूर्वं BYD इत्यनेन अतिक्रान्तः अभवत् ।
सिङ्गापुरस्य युसुफ् इस्सा दक्षिणपूर्व एशिया संस्थायाः वरिष्ठः शोधकर्त्ता ली फेङ्गजिन् दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्मै विश्लेषणं कृतवान् यत् यद्यपि दक्षिणपूर्व एशियायां विद्युत्वाहनविपण्ये क्षमता अस्ति तथापि अस्मिन् विपण्ये बहवः चीनीयनिर्मातृणां वर्चस्वं वर्तते। the price of Chinese electric vehicles is cheaper than Tesla , दक्षिणपूर्व एशियायाः उपभोक्तृणां कृते अधिकं आकर्षकं भवति यस्य बजटं न्यूनं भवति।
मशीनरी-इलेक्ट्रॉनिक-उत्पादानाम् आयात-निर्यातस्य चीन-वाणिज्यसङ्घस्य वाहन-अन्तर्राष्ट्रीयकरण-समितेः महासचिवः सन क्षियाओहोङ्गः ग्लोबल-टाइम्स्-पत्रिकायाः संवाददातृणा सह साक्षात्कारे अवदत् यत् चीनीय-विद्युत्-वाहन-कम्पनीनां निवेशः विस्तारः च... दक्षिणपूर्व एशियाई बाजारः स्थानीयबाजारमागधायाः नीतिमार्गदर्शनस्य च सक्रियरूपेण प्रतिक्रियायाः परिणामः अस्ति, तथा च उद्योगः श्रृङ्खलायाः पूर्णता तथा च मॉडलानां विविधता चीनीयकारकम्पनीभ्यः दृढप्रतिस्पर्धां प्रदाति। विश्वप्रसिद्धः विद्युत्वाहननिर्माता इति नाम्ना टेस्ला इत्यस्य वैश्विकविपण्ये निश्चितः प्रभावः अस्ति, परन्तु दक्षिणपूर्व एशियायाः विपण्यां तस्य विन्यासः चीनीयकारकम्पनीभ्यः किञ्चित् पृष्ठतः इति दृश्यते तदतिरिक्तं टेस्ला अद्यैव अन्तर्राष्ट्रीयविपण्ये प्रकटितः अस्ति अमेरिकीविपण्ये संकुचितप्रवृत्तिः, विक्रयः, लाभः च कतिपयानां आव्हानानां सामनां कुर्वन्ति, येन विश्वस्य अन्येषु विपण्येषु तस्य विन्यासः प्रभावितः भवितुम् अर्हति