2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनी विज्ञान अकादमीयाः उच्च ऊर्जाभौतिकशास्त्रसंस्थायाः अनुसारं ११ अगस्तदिनाङ्के प्रातःकाले चीनी विज्ञान अकादमीयाः उच्च ऊर्जाभौतिकशास्त्रसंस्थायां ली झेङ्गदाओमहोदयस्य स्मरणसभा आयोजिता। प्रतिभागिनः संयुक्तरूपेण ली त्सुङ्ग-दाओ महोदयं गुरुहृदयेन स्मरन्ति स्म, तस्य वैज्ञानिकयोगदानं उदात्तचरित्रं च स्नेहेन स्मरणं कृतवन्तः।
समाचारानुसारं विज्ञानप्रौद्योगिकीमन्त्रालयस्य, चीनीयविज्ञानस्य अकादमीयाः अन्येषां च इकाइनां नेतारः, तथैव ३० तः अधिकविश्वविद्यालयानाम्, पेकिङ्गविश्वविद्यालयः, सिन्हुआविश्वविद्यालयः, शङ्घाई जिओ टोङ्गः इत्यादीनां वैज्ञानिकसंशोधन-एककानां च शिक्षाविदः, विशेषज्ञाः, शिक्षकाः च सन्ति विश्वविद्यालयः, उच्च ऊर्जा भौतिकशास्त्रस्य संस्थानम्, भौतिकशास्त्रस्य संस्थानम्, तथा चीनीयविज्ञानस्य अकादमीयाः सैद्धान्तिकभौतिकशास्त्रस्य संस्थानम् इत्यादयः छात्रप्रतिनिधिः, श्री ली झेंगदाओ इत्यस्य परिवारप्रतिनिधिः, ज्ञातयः मित्राणि च, पूर्वसहकारिणः, पूर्वसहकारिणः च जनाः च सहितम् ३३० तः अधिकाः जनाः सर्वे वर्गाः सभायां उपस्थिताः आसन्, आयोजनस्थलं च पूर्णम् आसीत् ।
चीनी विज्ञान अकादमीयाः सीमाविज्ञानस्य मूलभूतसंशोधनस्य च ब्यूरो इत्यस्य उपनिदेशकः वेई झिक्सियाङ्गः चीनीयविज्ञानस्य अकादमीयाः पक्षतः ली झेङ्गदाओमहोदयस्य गहनस्मरणं स्मरणं च प्रकटितवान् सः अवदत् यत् ली झेङ्गदाओमहोदयेन चीनी विज्ञान अकादमीयाः मूलभूतसंशोधनकार्यस्य सदैव चिन्तां कृतवान् तथा च राष्ट्रियनेतृभ्यः सक्रियरूपेण योगदानं दत्तवान् सः अस्माकं संस्थायां मूलभूतसंशोधनप्रतिभानां कूर्दनं च प्रवर्धयति स्म तथा च देशे अपि सः व्यक्तिगतरूपेण क चीन-अमेरिका-देशयोः मध्ये दीर्घकालं यावत् शैक्षणिकक्रियाकलापानाम् श्रृङ्खला, प्रासंगिकसंस्थानां स्थापनां सक्रियरूपेण प्रवर्धयति स्म, चीन-अमेरिका-देशयोः मध्ये मूलभूतसंशोधनयोः अन्तर्राष्ट्रीयसहकार्यस्य उत्तमस्थितेः दृढं आधारं स्थापितवान् ली झेंगदाओ, अस्माभिः तस्य अत्याधुनिक-रणनीतिक-दृष्टिः, वैज्ञानिक-कठोर-शैक्षणिक-वृत्तिः, तथा च सशक्त-भावुक-निर्दोषता च शिक्षितव्या, अस्माभिः ली झेङ्गदाओ-महोदयस्य भावनां उत्तराधिकाररूपेण प्राप्तव्या, अग्रे सारणीय, अधिक-प्रयत्नेन मूलभूत-संशोधनं सुदृढं कर्तव्यम्, तथा च... विज्ञानं प्रौद्योगिक्यां च आत्मनिर्भरतायाः आधारः वैज्ञानिकसाधनानां एकं समूहं उत्पादयन्तु यत् भविष्ये मानवविकासाय माइलस्टोन् महत्त्वपूर्णं भविष्यति, तथा च मौलिकनवाचारस्य स्रोतः नूतनः उच्चभूमिः च निर्मातुम्।
पेकिङ्ग् विश्वविद्यालयस्य भौतिकशास्त्रस्य विद्यालयस्य डीनः शिक्षाविदः गाओ युआनिङ्गः पेकिङ्ग् विश्वविद्यालयस्य पक्षतः गभीरं शोकसंवेदनां प्रकटितवान्। सः अवदत् यत् श्री झेङ्गदाओ इत्यनेन पेकिङ्ग् विश्वविद्यालयस्य भौतिकशास्त्रस्य विषयस्य निर्माणाय विकासाय च दूरगामी अग्रगामी योजनाः कृताः, तथा च उच्चस्तरीयप्रतिभाविकासाय पेकिङ्गविश्वविद्यालयस्य भौतिकशास्त्रस्य तत्सम्बद्धविषयाणां च व्यक्तिगतरूपेण प्रचारः कृतः, अग्रणी अत्याधुनिकः पार- शोधं, अन्तर्राष्ट्रीयविनिमयं च सहकार्यं च अस्माभिः ली झेङ्गडाओमहोदयस्य “अधिकं गहनप्रश्नान् पृच्छन् नूतनान् च सृजति” इति निरन्तरं अनुसरणं कृत्वा अग्रे पश्यन्ती दृष्टिः, स्वपरिवारस्य देशस्य च प्रति तस्य व्यक्तिगतभावनाः, तस्य शुद्धहृदयस्य च आरम्भः करणीयः; शिक्षकत्वेन तस्य प्रतिभा, धर्मस्य परोपकारस्य च आध्यात्मिकशैली, उच्छ्रितक्षेत्रे विज्ञानं सत्यं च अवगन्तुं, उत्तराधिकारं प्राप्तुं, अग्रे सारयितुं च तस्य क्षमता च ली चीनस्य भौतिकशास्त्रस्य उद्योगस्य प्रगतेः विकासाय च बहुमूल्यं धनं प्रदत्तवान्, तथैव शिक्षा, विज्ञानं प्रौद्योगिकी च, मानवसंसाधनं च, चीनीराष्ट्रस्य महान् कायाकल्पस्य व्यापकप्रवर्धनार्थं च अधिकं योगदानं दत्तवान् यत्र “सहस्राणि शाखाः सम्बद्धाः सन्ति” इति
चीनी विज्ञान अकादमीयाः सैद्धान्तिकभौतिकशास्त्रसंस्थायाः पक्षतः चीनीयविज्ञानअकादमीयाः सैद्धान्तिकभौतिकशास्त्रसंस्थायाः निदेशकः झोउ शाङ्गुइ इत्यनेन ली झेङ्गदाओमहोदयस्य निधनस्य गहनं शोकसंवेदनां, गहनस्मरणं च प्रकटितम्। सः अवदत् यत् सैद्धान्तिकभौतिकशास्त्रसंस्थायाः निर्माणे विकासे च न केवलं लीमहोदयेन सुझातेन प्रवर्धितेन च CUSPEA, पोस्टडॉक्टरेल् मोबाईल स्टेशन प्रणाली, राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानम् इत्यादिभ्यः बहु लाभः प्राप्तः, अपितु लीमहोदयात् निस्वार्थसहायतां अपि प्राप्तवती . तस्य जीवनं विज्ञानस्य निरन्तरं अनुसरणेन, मानवसभ्यतायाः प्रति निस्वार्थसमर्पणेन च परिपूर्णम् आसीत्, सर्वोत्तमः स्मरणः च उत्तराधिकारः अस्ति, तथा च वयं ली झेङ्गदाओमहोदयस्य वैज्ञानिकभावनायाः, देशभक्तिभावनायाः च उत्तराधिकारं प्राप्नुमः, अग्रे सारयिष्यामः च .
तदनन्तरं चीनीयविज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः निदेशकः शिक्षाविदः वाङ्ग यिफाङ्गः "चीन-विज्ञान-शिक्षायां श्री ली झेङ्गदाओ-महोदयस्य योगदानम्" इति विषये एकं प्रतिवेदनं दत्तवान्, यत्र श्री ली झेङ्गदाओ-महोदयस्य ६० वर्षाणाम् अधिकस्य शैक्षणिक-वृत्तेः समीक्षा कृता तथा मम देशस्य उच्च ऊर्जाभौतिकशास्त्रे, विज्ञाने, शिक्षायां च तस्य योगदानं, प्रतिभाविकासे अन्यपक्षेषु च उत्कृष्टं योगदानम्। वाङ्ग यिफाङ्गः अवदत् यत् ली झेङ्गदाओ महोदयः प्रशंसनीयः वैज्ञानिकः अस्ति, परन्तु महान् शिक्षाविदः देशभक्तः च सः मम देशस्य उच्च ऊर्जायुक्तं भौतिकशास्त्रम् उद्योगं विश्वस्य अग्रणीं कृतवान्, मम विकासाय च बहूनां भण्डारस्य संवर्धनं कृतवान् देशस्य मूलभूतसंशोधनं तथा अनुप्रयुक्तविज्ञानम्। सः अन्ते अवदत्, "मेघाः हरिताः, पर्वताः च हरिताः, नद्यः च विशालाः, ललिताः च सन्ति। पर्वताः उच्चाः, नद्यः च दीर्घाः सन्ति .तस्य स्मरणस्य सर्वोत्तमः उपायः तस्य वैज्ञानिकभावना अस्ति तथा च असमाप्तव्यापारेण सह अग्रे गमनम्।
चीनी विज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः अनुसारं मुक्तभाषणसत्रे अतिथयः ली झेङ्गदाओ-महोदयेन सह स्वस्य अन्तरक्रियायाः प्रत्येकं विवरणं स्मरणं कृतवन्तः, तथा च विभिन्नकोणात् ली झेङ्गदाओ-महोदयस्य क्षेत्रे तेजस्वी उपलब्धीनां स्मरणं कृतवन्तः भौतिकशास्त्रं मातृभूमिस्य वैज्ञानिकभविष्यत्काले च तस्य योगदानं तस्य निस्वार्थसमर्पणेन विश्वस्तरीयस्य वैज्ञानिकगुरुस्य प्रतिबिम्बं पुनः स्थापयति यस्य ब्रह्माण्डस्य प्रति हृदयं, चीनदेशस्य प्रति प्रेम, यशः सौभाग्यस्य च प्रति उदासीनवृत्तिः, निष्कपटतया अनुसरणम् अस्ति दीर्घकालीन लक्ष्याणि, शिखरं प्रति आरोहणं, व्यावहारिकः सत्यार्थी च विश्वस्तरीयः वैज्ञानिकः गुरुः च।
पत्रे उल्लेखितम् यत् सम्प्रति चीनी विज्ञान-अकादमी-उच्च ऊर्जा-भौतिकशास्त्र-संस्थायाः जालपुटे अनेके शोक-पत्राणि प्रकाशितानि सन्ति तेषु मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य शोकसन्देशे उल्लेखः कृतः यत् ली झेङ्गदाओ महोदयः चीनीय-उत्तर-डॉक्टरेल्-व्यवस्थायाः, चीन-पोस्ट-डॉक्टरेल्-विज्ञान-प्रतिष्ठानस्य च स्थापनायाः प्रवर्तकः आसीत्, चीन-देशस्य मानद-अध्यक्षत्वेन च दीर्घकालं यावत् कार्यं कृतवान् | पोस्टडॉक्टरल विज्ञान प्रतिष्ठान। लीमहोदयः मातृदेशे विज्ञानस्य प्रौद्योगिक्याः, शिक्षायाः, प्रतिभायाः च विकासस्य विषये सर्वदा चिन्तितः अस्ति सः अन्येषां कृते सीढ्याः कार्यं कर्तुं इच्छुकः अस्ति, युवानां छात्राणां पुरस्कृतः अस्ति, चीनस्य पोस्ट्-डॉक्टरेट्-वृत्तिम् आद्यतः एव सक्रियरूपेण प्रवर्धयति, नवीनतां च निरन्तरं कुर्वन् अस्ति | विकासं च करोति। लीमहोदयस्य व्यक्तिगतपरिचर्यायाः समर्थनस्य च सह, स्थापनातः आरभ्य, पोस्टडॉक्टरेल्-व्यवस्था संस्थागत-व्यवस्थायां निरन्तरं सुधारं कृतवती, प्रशिक्षण-मञ्चस्य निरन्तरं अनुकूलनं कृतवती, वित्तपोषित-परियोजनानां अनुकूलनं सुदृढीकरणं च कृतवती अस्ति, उच्चस्तरीय-नवीन-युवा-प्रतिभानां संवर्धनार्थं एषा महत्त्वपूर्णा प्रणाली अभवत् in China, and has trained a large number of विज्ञानस्य प्रौद्योगिक्याः च शिखरं साहसेन आरोह्य सामाजिकाभ्यासाय समर्पयति इति नूतनशक्तिः चीनदेशे विज्ञानस्य प्रौद्योगिक्याः च उच्चस्तरीयविकासस्य प्रवर्धनार्थं प्रबलं प्रेरणाम् अयच्छत्।