समाचारं

सिङ्गापुरे एच् डी बी नवीनीकरणपरियोजनाय अङ्गुष्ठानि शौचालयस्य नवीनीकरणाय केवलं S$450 व्ययः अभवत्।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षत्रयाधिकं यावत् चलितवती गृहसुधारपरियोजना अन्ततः समाप्तं भवति, यदा अहं सम्पूर्णं समुदायं पश्यामि यत् सम्पूर्णतया नवीनीकरणं कृतम् अस्ति तदा अहं यथार्थतया प्रसन्नः अनुभवामि।


गृहसुधारकार्यक्रमः, यः एच्.आइ.पी. सौभाग्येन यत्र अहं निवसति तत् एच् डी बी क्षेत्रम् अस्मिन् योजनायां सम्मिलितुं चयनितम्, समुदाये जनमतसंग्रहस्य मतदानानन्तरं ८५% अधिकाः जनाः तदनुमोदितवन्तः । अस्याः योजनायाः अनुमोदनानन्तरं अस्माकं सम्पूर्णसमुदायस्य नवीनीकरणं कृतम् ।


यथा : समुदायस्य सार्वजनिकवातावरणं, तलाः, मेलबॉक्साः, मण्डपाः, फिटनेसकोणाः, बैडमिण्टनक्रीडाङ्गणानि, बालक्रीडाङ्गणानि च। एच् डी बी फ्लैट्, गलियारस्य, सीढ्याः भित्तिषु च बाह्यभित्तिषु रङ्गं कुर्वन्तु। तदतिरिक्तं नूतनाः लिफ्टाः, विद्युत्ताराः, जलपाइप् च प्रतिस्थापिताः, एच् डी बी-फ्लैट्-मध्ये शौचालयस्य नवीनीकरणं च कृतम् । अत्यन्तं प्रशंसनीयं वस्तु अस्ति यत् प्रत्येकस्य गृहस्य बालकनीषु स्टेनलेस स्टील-निवृत्ति-वस्त्रशोषण-रेक-स्थापनं भवति, येन वस्त्र-शोषणं सुरक्षितं, अधिक-सुलभं च भवति


स्वस्य शौचालयस्य नवीनीकरणं, वस्त्रशोषणस्य रेकस्थापनं, काष्ठद्वाराणि सुरक्षाद्वाराणि च प्रतिस्थापनं च विहाय, येषां मूल्यं भवद्भिः स्वयमेव दातव्यम्, अन्ये सर्वे सार्वजनिकसुविधाः निःशुल्काः सन्ति आन्तरिकनवीनीकरणपरियोजनानां कृते, वस्त्रशोषकरेकान् विहाय, येषां आवश्यकता भवति (एतत् मुख्यतया अस्मिन् क्षेत्रे एचडीबी-फ्लैट्-स्थानानां एकरूपं सुन्दरं च रूपं भवतु इति सुनिश्चित्य भवति), गृहस्वामी शेषपरियोजनानां स्वयमेव चयनं कर्तुं शक्नोति


सिङ्गापुर-नागरिकाणां कृते ते केवलं ४५० एस-डॉलर्-मूल्येन शौचालयस्य नवीनीकरणाय सर्वकारीय-अनुदानं भोक्तुं शक्नुवन्ति, यदा तु स्थायीनिवासिनः ४५०० एस-डॉलर्-रूप्यकाणां पूर्णशुल्कं दातुं प्रवृत्ताः सन्ति यद्यपि अन्तरं तु अत्यन्तं विशालं तथापि बहिः निजीसज्जाकम्पनीभ्यः अपेक्षया अद्यापि बहु सस्ता अस्ति । सर्वाधिकं महत्त्वपूर्णं वस्तु मनःशान्तिः, मनःशान्तिः च भवता किमपि चिन्ता न कर्तव्या, अलङ्कारकारस्य धनं गृहीत्वा पलायनस्य चिन्ता च न भवति, अन्ते परियोजना असमाप्ता भविष्यति शौचालयस्य नवीनीकरणानन्तरं यदि एकवर्षस्य अन्तः किमपि समस्या भवति तर्हि नवीनीकरणकम्पनी तस्य मरम्मतं निःशुल्कं करिष्यति, शौचालयस्य नवीनीकरणस्य, वस्त्रशोषकस्थानस्य स्थापनायाः च सर्वः व्ययः एकवर्षस्य उपयोगानन्तरं भुक्तः भविष्यति गृहसुधारयोजनानां चिन्तारहितपरियोजनानां च कृते अङ्गुष्ठानि!



एकः साधारणः व्यक्तिः इति नाम्ना अहं वर्षाणां परिश्रमस्य अनन्तरं अस्मिन् भूमिं शान्तिपूर्वकं सन्तुष्ट्या च स्वस्थः सुखी च जीवितुं शक्नोमि। श्वः पूर्वदिने सिङ्गापुरस्य ५९तमः राष्ट्रियदिवसः आसीत् अहं तस्याः कृते मम गहनतमान् आशीर्वादान् प्रेषयितुम् इच्छामि, श्वः च अधिकः गौरवपूर्णः भवतु |

यदि भवतः लेखनस्य साझेदारी च अनुरागः अस्ति तर्हि "सिंगापुरे नेत्रे" एपीपी इत्यस्य "समुदाय" इति स्तम्भे पोस्ट् कर्तुं योगदानं च दातुं भवतः अपि स्वागतम् अस्ति! वयं रोमाञ्चकारी सामग्रीं प्रकाशयिष्यामः येन भवतः प्रतिभा अधिकाभिः जनाभिः द्रष्टुं शक्यते।

समुदायस्य प्रस्तुतीकरणविधयः निम्नलिखितरूपेण सन्ति ।

1. " " इत्यत्र क्लिक् कुर्वन्तु ।मूललेखं पठन्तु", "Singapore Eye" APP डाउनलोड् कुर्वन्तु। मुखपृष्ठस्य अधः दक्षिणकोणे स्थितं रक्तवृत्तं + बटनं नुदन्तु:


2. "Community" बटनं नुदन्तु, स्वस्य रचनात्मकसामग्री सम्पादयितुं प्रकाशयितुं च समुचितं विभागं चिनोतु।


3. वयं अधिकानि मौलिकपदानि प्रोत्साहयामः उच्चगुणवत्तायुक्तानि पदस्थानानि न केवलं नकदपुरस्कारं प्राप्नुयुः, अपितु "सिंगापुरनेत्रे" सार्वजनिकखाते पुनः मुद्रणस्य अवसरः अपि प्राप्स्यति।


"Singapore Eye" APP सर्वेषां कृते सृजनात्मकं मञ्चं प्रदाति, आशासे च सर्वे अत्र स्वजीवनं साझां कर्तुं शक्नुवन्ति।

मुख्यालय丨सम्पादन

मुख्यालय丨सम्पादक एवं समीक्षक

सिंगापुर नेत्र APP丨स्रोत

यावत् अधिकं लाइव, तावत् अधिकं रोमाञ्चकारी丨लेखकः

अस्वीकरणम् : १.

1. अस्मिन् सार्वजनिकखाते "मूल" इति चिह्नितानां सर्वेषां कृतीनां प्रतिलिपिधर्मः कन्नन्याङ्गस्य सिङ्गापुर-नेत्रस्य च अस्ति । यदा पुनः मुद्रितं भवति, अन्यैः माध्यमैः, जालपुटैः वा व्यक्तिभिः वा उपयुज्यते तदा अवश्यमेव ज्ञातव्यं यत्: "लेखस्य स्रोतः: सिङ्गापुर नेत्रम्" इति ।

2. अस्मिन् सार्वजनिकलेखेन "पुनर्मुद्रित" अथवा "संकलित" इति चिह्नितानि सर्वाणि कार्याणि अन्येभ्यः माध्यमेभ्यः पुनः मुद्रितानि वा संकलितानि वा भवन्ति तस्य प्रामाण्यार्थम् ।


फीचर्ड विडियो

किं भवन्तः सिङ्गापुर-नेत्रस्य विडियो-अकाउण्ट् अनुसृतवन्तः?

अधोलिखितं विडियो क्लिक् कुर्वन्तु, समृद्धतरं सामग्रीं पश्यन्तु!

लाइव प्रसारणं भवतः द्रष्टुं प्रतीक्षते, आरक्षणं कर्तुं अधः क्लिक् कुर्वन्तु!

श्रेष्ठतरसिङ्गापुर नेत्र आधिकारिक वेबसाइटसिङ्गापुरस्य विषये अधिकाधिकं सूचनां अन्वेष्टुम्