समाचारं

लकिन् कॉफी क्षमायाचनां करोति! प्रवक्ता यी याङ्ग कियान्क्सी इत्यस्य नाम अशुद्धरूपेण लिखितम् आसीत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के सायं लकिन् कॉफी इत्यस्य आधिकारिकग्राहकसेवायाः क्षमायाचनापत्रं जारीकृतम् यत् “अधुना एव लकिन् कॉफी इत्यस्य वैश्विकब्राण्ड् प्रवक्ता यी याङ्ग कियान्क्सी इत्यनेन उत्थापितप्रश्नानां विषये ऑनलाइनग्राहकसेवायाः स्वचालितउत्तरेषु टङ्कनदोषाणां कारणात् अहं निश्छलतया इच्छामि यी याङ्ग कियान्क्सी महोदयाय क्षमायाचनां कुर्वन्तु प्रतिक्रियां प्राप्य तत्क्षणमेव प्रवक्त्रे प्रबन्धनदले च क्षमायाचनां कृतवान्, ततः टङ्कनदोषाः समये एव सम्यक् कृताः।”



सामाजिकमञ्चेषु बहवः उपयोक्तृभिः प्रकाशिताः चित्राणि ज्ञातवन्तः यत् लकिन् कॉफी इत्यस्य ऑनलाइनग्राहकसेवाप्रतिक्रियायां तस्य प्रवक्तुः यी याङ्ग कियान्क्सी इत्यस्य नाम गलत्रूपेण "यी याङ्ग किआन्क्सी" इति लिखितम् आसीत्, येन नेटिजनानाम् मध्ये उष्णचर्चा अभवत् अगस्तमासस्य १२ दिनाङ्के नान्कै एक्स्प्रेस् इत्यस्य एकः संवाददाता अवलोकितवान् यत् लकिन् कॉफी इत्यस्य ऑनलाइन ग्राहकसेवाप्रतिक्रियायां त्रुटिः सम्यक् कृता अस्ति ।



३० जुलै दिनाङ्के लकिन् कॉफी इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनस्य घोषणा कृता ।कुलशुद्धा आयः ८.४०३ अरब युआन् आसीत्, अमेरिकीलेखासिद्धान्तानां (GAAP) अन्तर्गतं परिचालनलाभः १.०५१ अरब युआन् आसीत्; परिचालनलाभमार्जिनं १.०५१ अरब युआन् १२.५% आसीत्, यदा गतवर्षस्य समानकालस्य १८.९% आसीत् । समग्रतया, लकिन् कॉफी इत्यस्य कुलशुद्धराजस्वं वर्षस्य प्रथमार्धे १४.६८१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३८.०% शुद्धलाभः ७८८ मिलियन युआन् आसीत्, यत् वर्षे वर्षे प्रायः ५०% न्यूनता अभवत् लकिन् कॉफी इत्यनेन व्याख्यातं यत् द्वितीयत्रिमासे परिचालनलाभस्य न्यूनता मुख्यतया कम्पनीयाः उत्पादानाम् औसतविक्रयमूल्ये न्यूनतायाः, विपण्यगतिशीलतायां प्रतिस्पर्धायां च निरन्तरं उतार-चढावस्य कारणेन अभवत्

द्वितीयत्रिमासिकस्य अन्ते लकिन् कॉफी-भण्डारस्य कुलसंख्या १९,९६१ अभवत्, यत्र १३,०५६ स्वसञ्चालित-भण्डाराः, ६,९०५ संयुक्त-उद्यम-भण्डाराः च सन्ति