2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अण्डर आर्मर् इत्यनेन त्रिमासात्मका कठोरपुनर्गठनयोजना कार्यान्विता, परन्तु अण्डर आर्मर् इत्यनेन अद्यापि कार्यप्रदर्शनस्य क्षयः न स्थगितः । २०२५ तमस्य वर्षस्य वित्तवर्षस्य प्रथमत्रिमासे अण्डर आर्मर् इत्यस्य राजस्वं १०% न्यूनीकृतम्, यत्र ३०५ मिलियन अमेरिकीडॉलर् इत्यस्य शुद्धहानिः अभवत् । इदं वित्तीयप्रतिवेदनं अण्डर आर्मर-प्रबन्धनेन अपेक्षितापेक्षया उत्तमम् इति मन्यते स्म, तेषां विश्वासः आसीत् यत् भविष्यस्य विकासः अपि उत्तमः भविष्यति इति । एशिया-प्रशांत-बाजारे छूटं, छंटनीं, दावं च न्यूनीकरोतु... अण्डर आर्मरस्य १८ मासस्य आत्म-उद्धारस्य पुनर्गठनस्य च योजना निरन्तरं वर्तते। परन्तु पुनर्गठनयोजनया अण्डर आर्मर् इत्यस्य वृद्धिः प्राप्तुं शक्यते वा इति द्रष्टव्यम् अस्ति ।
राजस्वं १०% न्यूनीकृतम् ।
वित्तीयप्रतिवेदनस्य आँकडानुसारं वित्तवर्षस्य २०२५ तमस्य वर्षस्य प्रथमत्रिमासे ३० जूनपर्यन्तं अण्डर आर्मरस्य राजस्वं १.२ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १०% न्यूनीकृतम् (नियतविनिमयदरस्य आधारेण १०% न्यूनम् आसीत्) ३० कोटि अमेरिकीडॉलर्, समायोजितः लाभः ८ मिलियन अमेरिकीडॉलर् आसीत्, शुद्धहानिः ३०५ मिलियन अमेरिकीडॉलर् आसीत्, समायोजितलाभः च ४ मिलियन अमेरिकीडॉलर् आसीत् ।
क्षेत्राणां दृष्ट्या उत्तर-अमेरिका-विपण्ये अण्डर आर्मरस्य राजस्वं १४% न्यूनीकृत्य अस्मिन् वित्तत्रिमासे ७०९ मिलियन अमेरिकी-डॉलर् यावत् अभवत्, अन्तर्राष्ट्रीय-आयः २% न्यूनीकृत्य ४७३ मिलियन-अमेरिकी-डॉलर् यावत् अभवत् (मुद्रा तटस्थः २%) अन्तर्राष्ट्रीयव्यापारे यूरोपे, मध्यपूर्वे, आफ्रिकादेशे च राजस्वं सपाटं (मुद्रा तटस्थं) आसीत्, एशियाप्रशान्तक्षेत्रे १०% न्यूनं (७% मुद्रा तटस्थं न्यूनम्), लैटिन अमेरिकादेशे १६% न्यूनं (१२% मुद्रा तटस्थं च) आसीत्
विगतवित्तवर्षे २०२४ तमे वर्षे अण्डर आर्मरस्य प्रदर्शनम् अपि क्षीणम् आसीत् । २०२४ वित्तवर्षे अण्डर आर्मरस्य राजस्वं वर्षे वर्षे ३% न्यूनीकृत्य ५.७ अरब अमेरिकीडॉलर् (प्रायः ४१.२४६ अरब युआन्) अभवत्;
यद्यपि नूतनवित्तवर्षे प्रवेशेन क्षीणप्रदर्शनस्य स्थितिः न परिवर्तिता तथापि अण्डर आर्मरस्य प्रबन्धनेन अस्य वित्तत्रिमासे परिणामेषु सन्तुष्टिः प्रकटिता। अण्डर आर्मरस्य अध्यक्षः मुख्यकार्यकारी च केविन् प्लैङ्क् अवदत् यत् "अण्डर आर्मर ब्राण्डस्य प्रीमियम-स्थापनस्य पुनर्निर्माणे प्रारम्भिक-प्रगत्या वयं प्रोत्साहिताः स्मः तथा च अस्माकं प्रथमत्रिमासे वित्तवर्षस्य २०२५ परिणामैः प्रसन्नाः स्मः, ये अपेक्षां अतिक्रान्तवन्तः। एतेन सिद्धं कृतम् यत् , अस्माकं नवीन-ऊर्जा तथा च स्थिरता प्रमुखकारकाणि सन्ति यतः वयं कार्यक्षमतां वर्धयन्, प्रचारं न्यूनीकरोति इत्यादीनि च उत्तमं उत्पादं कथां च प्रदातुं प्रयत्नशीलाः स्मः।”
अमेरिकीविपण्ये बहु ध्यानं आकर्षितवान् तथा च एडिडास् इत्यस्मै संक्षेपेण अतिक्रम्य अमेरिकीविपण्ये द्वितीयः बृहत्तमः क्रीडाब्राण्ड् इति क्रीडाब्राण्ड् इति नाम्ना अण्डर आर्मरस्य गौरवपूर्णः अवधिः आसीत् परन्तु विगतवर्षद्वये विकासस्य अण्डर आर्मरस्य प्रभावः बहु न्यूनीकृतः, अण्डर आर्मरस्य प्रबन्धने अशान्तिः विकासे अस्थिरः कारकः जातः इति दृश्यते
२०१९ तमे वर्षे अण्डर आर्मरस्य संस्थापकः केविन् प्लैङ्क् मुख्यकार्यकारीपदं त्यक्तवान् तदनन्तरं अण्डर आर्मर् इत्यस्य मुख्यकार्यकारीपदद्वयस्य अनुभवः अभवत्; प्रथमं, कम्पनीयाः सीओओ पैट्रिक फ्रिस्कः सार्धद्वयवर्षपर्यन्तं मुख्यकार्यकारीरूपेण कार्यं कृत्वा राजीनामा दत्तवान् तथा च अस्मिन् वर्षे मेमासे संस्थापकः केविन् प्लैङ्क् पुनः कार्यभारं स्वीकृतवान् पूर्वं आन्द्रे मा इत्यनेन पुनः एडिडास् इत्यस्य पूर्वकार्यकारी एरिक् लिड्ट्के इत्यस्य ब्राण्ड् रणनीत्याः कार्यकारी उपाध्यक्षत्वेन नियुक्तेः घोषणा कृता । अण्डर आर्मरस्य प्रभारी प्रासंगिकः व्यक्तिः बीजिंग बिजनेस डेली संवाददातारं ज्ञापयति यत् ब्राण्ड् रणनीत्याः कार्यकारी उपाध्यक्षस्य नियुक्तिः मुख्यतया वैश्विकस्तरस्य अण्डर आर्मरस्य ब्राण्ड् इमेज् तथा ब्राण्ड् कथनस्य उन्नयनस्य, रणनीतिकनियोजनस्य समन्वयस्य, परिवर्तनस्य उपक्रमस्य प्रचारस्य च उत्तरदायी भविष्यति , तथा अण्डर आर्मरस्य वृद्धिं त्वरयति।
फैशन उद्योगे स्वतन्त्रः विश्लेषकः तथा च शङ्घाई लिआङ्गकी ब्राण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य संस्थापकः चेङ्ग वेइक्सिओङ्गः अवदत् यत् वर्तमानस्थानात् अण्डर आर्मरः व्यावसायिकः क्रीडाब्राण्ड् नास्ति, अपितु क्रीडाफैशनस्य क्षेत्रे अधिकं सम्बद्धः अस्ति, तथा च क्रीडाव्यावसायिकतायां कार्यक्षमतायां च कतिपयानि सीमानि सन्ति, विक्रयस्य अभावात्, अण्डर आर्मरः मुख्यतया चीनदेशे वितरणप्रणालीं संचालयति इति तथ्यं च, अफलाइनचैनलेषु महती प्रभावः अभवत्, यस्य परिणामेण विकासः दुर्बलः अभवत्
आत्म-उद्धारं त्वरयतु
नित्यं प्रबन्धनपरिवर्तनस्य कारणेन अण्डर आर्मरस्य चिन्ता द्रष्टुं कठिनं न भवति, संस्थापकस्य पुनरागमनं अपि अण्डर आर्मरस्य सफलतायाः कुञ्जीरूपेण दृश्यते केविन् प्लैङ्क् इत्यस्य पुनरागमनानन्तरं सः अण्डर आर्मर इत्यस्य नेतृत्वं कृत्वा १८ मासस्य पुनर्गठनयोजनां प्रारब्धवान्, कठोरसुधारं च कृतवान् । अस्मिन् पुनर्गठनयोजनायां प्रथमः बिन्दुः अण्डर आर्मरस्य छूटरणनीतिं प्रति निर्देशितः अस्ति । अवगम्यते यत् नूतनवित्तवर्षे अण्डर आर्मर इत्यनेन स्वस्य अत्यधिकं छूटस्य रणनीतिः रद्दीकृता अस्ति तथा च प्रचारदिनानां संख्यां आर्धं कृत्वा सदस्येभ्यः अनन्य उच्चगुणवत्तायुक्तानि उत्पादानि प्रदातुं यूनिट् मूल्यं लाभप्रदतां च वर्धयितुं शिफ्ट् कर्तुं योजना अस्ति। तस्मिन् एव काले अण्डर आर्मर इत्यनेन अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदातुं केन्द्रीकृत्य एसकेयू-सङ्ख्यां प्रायः २५% न्यूनीकर्तुं अपि योजना अस्ति । अस्मिन् वित्तीयत्रिमासिकप्रदर्शनप्रतिवेदने अण्डर आर्मर इत्यनेन उल्लेखितम् अस्ति यत् "पूर्ववर्षस्य तुलने कम्पनीयाः प्रत्यक्ष-उपभोक्तृव्यापारस्य उत्पादव्ययस्य च लाभस्य कारणेन सकललाभमार्जिनं ७५-१०० आधारबिन्दुभिः वर्धते इति अपेक्षा अस्ति। प्रचाराः छूटाः च अभवन् महत्त्वपूर्णतया न्यूनीकृतम्” इति ।
छूटं न्यूनीकर्तुं अतिरिक्तं, अण्डर आर्मरः ब्राण्ड् विकासाय सर्वोच्चप्राथमिकतारूपेण ब्राण्डस्य मूलपुरुषवस्त्रव्यापारं पुनः केन्द्रीक्रियते । बाजारविन्यासस्य दृष्ट्या अण्डर आर्मरः एशिया-प्रशांतक्षेत्रे मुख्यतया चीनदेशे अधिकं ध्यानं दास्यति । अण्डर आर्मर इत्यनेन उक्तं यत् एशिया-प्रशांतक्षेत्रे भण्डारस्य संख्यां विस्तारयितुं नूतनविदेशीयविपण्यवृद्धिं च प्रदातुं योजना अस्ति।
पुनर्गठनयोजनायाः प्रस्तावात् केवलं मासत्रयं गतम्, तस्याः प्रभावस्य विषये वक्तुं अतीव प्राक् अस्ति । परन्तु वर्तमानस्य भयंकरप्रतिस्पर्धात्मकस्य क्रीडाविपण्यस्य विशेषतः चीनीयक्रीडाविपण्यस्य आधारेण अण्डर आर्मरस्य कृते परिवर्तनद्वारा अधिकवृद्धिं प्राप्तुं चीनीयविपण्ये अधिकवृद्धिं च अन्वेष्टुं सुलभं नास्ति।
वर्तमान चीनीयक्रीडाबाजारे नाइक-एडिडास् इत्यादीनां अन्तर्राष्ट्रीयक्रीडाविशालकायानां प्रमुखविन्यासानां अतिरिक्तं स्थानीयब्राण्ड्-अन्टा, ली निङ्ग्, एक्सटेप् च विभिन्नेषु खण्डेषु विपण्यस्य कृते स्पर्धां कुर्वन्ति यथा, एडिडास् इत्यनेन चीनीयविपण्यदलस्य विकेन्द्रीकरणं कृतम् यत् तस्य ७०% उत्पादाः चीनदेशे उत्पादिताः चीनदेशे च विक्रीयन्ते; क्षेत्रम्। तदतिरिक्तं विगतवर्षद्वये नाइक, एडिडास् इत्यादीनां क्रीडाविशालकायानां महिलाक्रीडाक्षेत्रे स्वप्रयत्नाः वर्धिताः, यत् मूलतः महिलानां क्रीडाविपण्यं विन्यस्य आरब्धम् कवचम् । तदतिरिक्तं विगतवर्षद्वये अण्डर आर्मर इत्यस्य बहुधा आलोचना भवति यत् तस्य हिट् उत्पादः नास्ति तथा च पर्याप्तं डिजाइन नवीनता नास्ति ।
पाङ्गु थिंक टैंक रिसर्च इन्स्टिट्यूट् इत्यस्य वरिष्ठस्य शोधकर्तुः जियांग् हानस्य मते अण्डर आर्मर इत्यस्य ब्राण्ड्-स्थापनं विपणन-रणनीतिषु च पर्याप्तं उपभोक्तृरुचिं निरन्तरं आकर्षयितुं, निर्वाहयितुं च असफलतायाः परिणामः अभवत् यत् मार्केट्-शेयरस्य क्षयः अभवत् तदतिरिक्तं तस्य उत्पादनवीनीकरणक्षमतायाः अभावः अपि प्रमुखकारकेषु अन्यतमः अस्ति यदि सः विपण्यमागधां पूरयन्तः नूतनाः उत्पादाः निरन्तरं प्रक्षेपयितुं न शक्नोति तर्हि क्रमेण उपभोक्तृणां अनुग्रहं नष्टं करिष्यति।
बीजिंग बिजनेस डेली रिपोर्टर झाङ्ग जुन्हुआ