समाचारं

पेरिस् ओलम्पिकज्वरे निधिकम्पनयः अपि भागं गृह्णन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस २०२४ओलम्पिकक्रीडाक्रीडा "उष्णवायुः" क्रमेण प्रवहति, प्रत्येकं च कम्पनीनिधिकम्पनयः अपि वायुना "यातायातगुप्तशब्दान्" अन्वेष्टुं अतीव व्यस्ताः सन्ति ।

तदनुसारम्प्रतिभूतिटाइम्स्-पत्रिकाणां संवाददातृणां अपूर्ण-आँकडानां अनुसारं ओलम्पिक-विषयस्य निकटतया अनुसरणं कृत्वा २० तः अधिकाः निधि-कम्पनयः लचीले विविधरूपेण च विपणन-प्रचारं कर्तुं त्वरितवन्तः, यत्र विडियो, ग्राफिक्स्, अन्तरक्रियाशीलः च सन्तिक्रीडाप्रतीक्षतु।

ओलम्पिकयातायातः गुप्तशब्दः अस्ति

कोषविपणनप्रचारयोः युक्तयः सन्ति

अधुना पेरिस् ओलम्पिकस्य उष्णस्थानानां परितः बहवः निधिकम्पनयः सक्रियरूपेण पोस्टर, चित्रकला, पाठः, भिडियो इत्यादिषु लचीले समृद्धरूपेण च विपणनप्रचारकार्यं कृतवन्तः, उत्तमसञ्चारपरिणामान् च प्राप्तवन्तः

WeChat सार्वजनिकखातेषु ट्वीट्-विषये, Cathay Fund इत्यस्य “If Bond Funds Become Olympic Athletes”, Warburg Fund इत्यस्य “If Funds Participate in the Paris Olympics...”, Huashang Fund इत्यस्य “FOF Funds Understand the Olympics” इत्यादीनां ट्वीट् इत्यस्य दृष्ट्या The निधि-उत्पादानाम् ओलम्पिक-परियोजनानां च मध्ये समानतायाः आविष्कारः प्रदर्शनं च निवेशकानां निधि-उत्पादानाम् विशेषतां अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति । उदाहरणार्थं, हुआबाओ कोषेण उक्तं यत् अल्पकालिक-मध्यमकालीन-ऋणनिधिषु अल्पावधिः भवति, निवेशार्थं च अधिकसुलभः भवति, जोखिमानां सख्तीपूर्वकं नियन्त्रणस्य आधारेण उद्योगस्य समृद्धेः आधारेण अवधिः, बैण्ड-समायोजनं च कर्तुं आवश्यकम् अस्ति इति सङ्गतम्टेबल टेनिसनेत्रहस्तशरीरयोः समन्वयं प्रति केन्द्रितं एषा सूक्ष्मगतिः अतीव समाना अस्ति, प्रत्येकं इञ्चे ​​लचीलतां दर्शयति ।

विडियो इत्यस्य दृष्ट्या ई फण्ड् इत्यस्य डौयिन् खातेन विमोचितः लघुः विडियो "पेरिस्-नगरस्य प्रसिद्धः क्रीडा-कार्यक्रमः आरब्धः अस्ति। पश्यामः तस्य पृष्ठतः के आर्थिकलेखाः सन्ति?" ", १८,००० तः अधिकैः पसन्दैः सह, तस्य प्रदर्शनं उल्लेखनीयम् अस्ति; प्राच्यनिधिगोलमेजद्वारा प्रकाशितः लघुः भिडियो "पेरिस् ओलम्पिकः उद्घाट्यते, आर्थिकलेखानां गणना एकत्र कुर्मः, किं एतत् ओलम्पिकं धनं प्राप्तुं शक्नोति? 》, पसन्दस्य संख्या अपि १०,००० अतिक्रान्तवती ।

तदतिरिक्तं "ओलम्पिकं एकत्र पश्यन्" इत्यस्य परितः जीएफ फण्ड्, चाइना यूनिवर्सल फण्ड्, पेङ्गयांग् फण्ड् इत्यादिभिः निवेशकैः सह अन्तरक्रियां वर्धयितुं पुरस्कारविजेता प्रश्नोत्तराणि इत्यादीनि अन्तरक्रियाशीलक्रीडाः अपि प्रारब्धाः

प्रतियोगिताक्रीडाः प्रकोपस्य विषये केन्द्रीकृताः भवितुम् अर्हन्ति

निधिनिवेशं कुर्वन् उदयं पतनं वा मा अनुसृत्य

सिक्योरिटीज टाइम्स् इत्यस्य एकस्य संवाददातुः अवलोकनस्य अनुसारं बहवः निधिकम्पनयः ओलम्पिक-क्रीडायाः ओलम्पिक-क्रीडायाः निवेशस्य च ओलम्पिक-कार्यक्रमैः सम्बद्धेषु ट्वीट्-मध्ये समानतायाः विश्लेषणं कृतवन्तः, निधि-निवेशार्थं निवेश-शिक्षा-सामग्री-प्रसारणार्थं च क्रीडा-कार्यक्रमानाम् भावनायाः उपयोगं कृतवन्तः

औद्योगिकप्रतिभूतिवैश्विककोषेण उक्तं यत् निवेशः १०० मीटर्-दौडः नास्ति, "एकस्मिन् युद्धे सर्वान् प्रयत्नान् साधयितुं" कठिनम् अस्ति । यदि निवेशस्य तुलना क्रीडाप्रतियोगितायाः सह अवश्यं कर्तव्या तर्हि दीर्घदूरदौडः भवितुं अधिका सम्भावना वर्तते "वयं यत् पश्यामः तत् न यत् कस्मिंश्चित् नोड् मध्ये कोऽपि द्रुततमः अस्ति, अपितु दशकानां आयामे अन्तिमः परिणामः अस्ति। बफेट् अपि।" , प्रतिवर्षं विपण्यं पराजयितुं असम्भवम् अस्ति "१९६५ तः २०२३ पर्यन्तं ५९ वर्षेषु बर्कशायरस्य शेयरमूल्यं २० वर्षाणि यावत् एस एण्ड पी सूचकाङ्कात् अधिकं प्रदर्शनं न कृतवान्, यत् सांख्यिकीयकालस्य १/३ अधिकम् अस्ति।" धनस्य सञ्चयः प्रबन्धनं च अस्माकं जीवनपर्यन्तं "चैम्पियन" इत्यस्य चयनस्य अपेक्षया आकस्मिकविस्फोटस्य च अपेक्षया अस्माकं अधिकं आवश्यकं यत् अस्माकं सम्पत्तिं रक्षितुं सर्वोत्तमप्रयत्नः करणीयः, शनैः शनैः वर्धयितुं च।

CITICप्रुडेन्शियलकोषेण उक्तं यत् कोषनिवेशः प्रतिस्पर्धात्मकक्रीडायाः समानः अस्ति तथा च व्यावहारिकप्रक्रियायां कौशलस्य पद्धतीनां च अतिरिक्तं निवेशकानां कृते अनेकपक्षेषु उत्तमं कार्यं कर्तुं आवश्यकता वर्तते: प्रथमं, विविधविनियोगः। मूलं भिन्न-भिन्न-उद्योगानाम् अथवा सम्पत्ति-वर्गाणां आवंटनं कृत्वा एकस्य सम्पत्ति-प्रकारस्य उतार-चढावस्य कारणेन उत्पन्नं केन्द्रनिवेश-जोखिमं न्यूनीकर्तुं भवति, येन अपेक्षाकृतं स्थिरं विविधं च निवेश-विभागं निर्मातुं शक्यते द्वितीयं नियमितनिवेशः । बाजारस्य पूर्वानुमानं कर्तुं अल्पकालीनसमयव्यवहारं च कर्तुं अतीव कठिनं भवति निधिनियतनिवेशः प्रभावीरूपेण उतार-चढावस्य अनुसरणं कृत्वा निवेशस्य जोखिमान् परिहरितुं शक्नोति, तथा च विपण्यभावनायां अल्पकालिक-उतार-चढावस्य कारणेन आवेगपूर्णनिर्णयस्य सम्भावनां न्यूनीकर्तुं शक्नोति। तृतीयः दीर्घकालीननिवेशः अस्ति । स्थिर-आय-सम्पत्तौ दीर्घकालीन-निवेशः प्रायः निरन्तर-व्यक्तिगत-वित्तीय-वृद्धेः लक्ष्यं प्राप्तुं अधिकं अनुकूलः भवति शान्ततया प्रफुल्लितं च "पुष्पम्"।

नोआ फण्ड् इत्यनेन उक्तं यत् कोषनिवेशे "नियन्त्रणं" प्रति ध्यानं दातव्यम् । निवेशनिर्णयानां ग्रहणे, विपण्यभावनानां नियन्त्रणे, व्यक्तिगतभावनानां प्रबन्धने च नियन्त्रणं प्रतिबिम्बितम् अस्ति । भवतः भावनाः विपण्यद्वारा सहजतया न डुलन्तु, न च अल्पकालीनलाभहानिः भवतः निवेशरणनीतिं प्रभावितं करोतु, येन निवेशे जोखिमानां दबावस्य च प्रभावस्य सन्तुलनं नियन्त्रणं च भवति नियन्त्रणं निवेशप्रक्रियायां अपि प्रतिबिम्बितं भवति, तथा च नित्यं स्थितिपरिवर्तनं, उतार-चढावस्य अनुसरणं, अथवा शैली-भ्रमणं परिहरन्तु, यतः एतेषां व्यवहारानां कारणेन प्रायः निवेशाः स्थापितेभ्यः निवेशलक्ष्येभ्यः विचलिताः भवन्ति तथा च अनावश्यकव्यवहारव्ययः वर्धन्ते संशय।

“ओलम्पिक अर्थव्यवस्था” जीवनशक्तिं उत्तेजयति

चत्वारः प्रमुखाः निवेशपट्टिकाः येषां विषये ध्यानं दातुं योग्याः सन्ति

तदतिरिक्तं केचन निधिकम्पनयः निवेशसंशोधनस्य दृष्ट्या ओलम्पिककार्यक्रमानाम् पृष्ठतः औद्योगिकशृङ्खलायाः विश्लेषणं कृतवन्तः, तेषां मतं च यत् सम्बद्धानां उपविभक्तानाम् उद्योगानां लाभः अपेक्षितः अस्ति।

चीनव्यापारिककोषस्य रणनीतिविश्लेषकः हुआङ्ग लिआङ्गः मन्यते यत् "ओलम्पिक अर्थव्यवस्था" बहुषु क्रीडाउपक्षेत्रेषु उपभोगजीवनशक्तिं उत्तेजयति तेषु येषु दिशासु केन्द्रीक्रियते, तेषु मोबाईलवीडियोजालस्थलयातायातस्य वृद्धिः, व्यावसायिकीकरणं च अन्तर्भवति of sports event IP, and the "national trend" of sports shoes and clothing "इदं घरेलुब्राण्ड्-समूहानां प्रदर्शनं वर्धयितुं साहाय्यं करोति, तथा च ओलम्पिक-कार्यक्रमाः ग्रीष्मकालीन-बहिः-यात्राम् इत्यादीनां प्रचारं कुर्वन्ति ।

मोबाईल-वीडियो-जालस्थल-यातायातस्य वृद्ध्या आनयितानां निवेश-अवकाशानां दृष्ट्या, मोबाईल-वीडियो-मञ्चाः प्रायः स्वस्य अद्वितीय-व्यापार-प्रतिमानेन विविध-कार्यक्रमेषु स्वस्य मूल्यं वर्धयितुं शक्नुवन्ति यथा, ओलम्पिकक्रीडायाः प्रसारणे केषाञ्चन भिडियोमञ्चानां लाइवप्रसारणाधिकारः भवति, पूर्णसजीवप्रसारणस्य, आग्रहेण च प्रसारणयातायातस्य प्राप्तिः भवति अत्र केचन मञ्चाः अपि सन्ति ये क्रीडा, भिडियो, सूक्ष्मदृष्टिः, वार्ता, ब्राउजर् इत्यादीनां बहुविधचैनेल्-संयोजयित्वा ओलम्पिक-स्तम्भेन सह संयुक्तं पूरक-उत्पाद-मात्रिकां निर्मान्ति आँकडा दर्शयति यत् टोक्यो ओलम्पिकस्य समये एकस्य निश्चितस्य शीर्ष-वीडियो-मध्ये सम्पूर्णे मञ्चे २६ अरबं सञ्चित-क्रीडा-मात्रा आसीत्, यत्र ८५ कोटि-अधिक-उपयोक्तृ-कवरेजः आसीत्, तथा च रियो-ओलम्पिक-क्रीडायाः तुलने औसत-दैनिक-माङ्ग-मात्रायां ४१३% वृद्धिः अभवत् . केचन लघु-वीडियो-मञ्चाः अपि क्रीडकानां हस्ताक्षरं कृत्वा लाइव-प्रसारण-आदि-क्रियाकलापानाम् आतिथ्यं कृत्वा उपयोक्तृभ्यः भागं ग्रहीतुं आकर्षयन्ति । यतो हि सामाजिकमाध्यमेषु बृहत् यातायातस्य, सशक्तस्य अन्तरक्रियायाः, सुलभप्रसारस्य च लक्षणं भवति, अतः प्रमुखघटनाकालस्य सामाजिकमाध्यममञ्चानां क्रियाकलापस्य उपरि तुल्यकालिकरूपेण स्पष्टः उत्तेजकः प्रभावः भवति, यः उत्तेजकः भविष्यति इति अपेक्षा अस्तिअन्नं पेयं च, क्रीडाजूताः वस्त्राणि च अन्ये उद्योगाः विज्ञापनं वर्धयितुं। ब्राण्ड्-दृष्ट्या २०२२ तमे वर्षे बीजिंग-नगरस्य समीक्षां कुर्वन्तुशिशिरस्य ओलम्पिकम्आम्, अन्न-पेय-क्रीडा-वस्त्रेषु सम्बद्धाः बहवः कम्पनयःअ भागःसूचीकृतकम्पनीब्राण्ड्-समूहाः सर्वे शीतकालीन-ओलम्पिक-विपणने प्रयत्नाः कृतवन्तः ।

क्रीडा-कार्यक्रमस्य IP-व्यावसायिकीकरणस्य दृष्ट्या मम देशस्य क्रीडा-कार्यक्रमेषु ४०% भागः अन्तर्राष्ट्रीय-कार्यक्रमेषु भवति । क्रीडाप्रयोक्तृणां निहितं उपभोक्तृमाङ्गं क्रमेण २०२३ तमे वर्षे मुक्तं भविष्यति।विशेषतः २०२४ तमे वर्षे पेरिस् ओलम्पिकेन उत्तेजितं क्रीडाकार्यक्रमविपण्यं तीव्रगत्या वर्धते इति अपेक्षा अस्ति। क्रीडाकार्यक्रमस्य व्यावसायिकीकरणस्य IP इति महत्त्वपूर्णः उपायः वर्तमानकाले मम देशे क्रीडाकार्यक्रमानाम् IP इत्यस्य व्यावसायिकीकरणं अद्यापि तुल्यकालिकरूपेण प्रारम्भिकपदे एव अस्ति। यथा, २०२० तमे वर्षे क्रीडाप्रतियोगितानां प्रदर्शनानां च परिमाणं प्रायः २७.३ अरब युआन् भविष्यति, यस्य लेखा भवतिक्रीडा उद्योगअयं अनुपातः १% अस्ति यथा अमेरिका इत्यादिभिः क्रीडाशक्तयोः तुलने चीनस्य क्रीडासेवा-उद्योगस्य भागः केवलं प्रायः ५१% अस्ति, यत् स्पष्टतया न्यूनम् अस्ति क्रीडा-कार्यक्रमस्य IP भविष्ये विशालं विपण्यस्थानं भवितुम् अर्हति

क्रीडाजूतानां वस्त्राणां च "राष्ट्रीयफैशनस्य" दृष्ट्या, यत् घरेलुब्राण्ड्-समूहानां प्रदर्शनं वर्धयितुं साहाय्यं करिष्यति, घरेलु-क्रीडा-ब्राण्ड्-समूहाः पेरिस्-ओलम्पिकस्य खिडकी-कालं हृत्वा क्रीडा-कार्यक्रमैः, एथलीट्-आदिभिः स्वब्राण्ड्-प्रसारणं करिष्यन्ति इति अपेक्षा अस्ति, तस्मात् ब्राण्डस्य ध्यानं अधिकं वर्धयति तथा च अल्पकालिकविक्रयवृद्धिं उत्तेजयति। वर्षेषु ओलम्पिकक्रीडायाः आधारेण क्रीडाजूतानां, परिधान-उद्योगस्य च प्रमुखकम्पनीनां शेयर-मूल्यानां विजयस्य दरः अधिकः अस्ति । अस्मिन् वर्षे द्वितीयत्रिमासे यावत् विभिन्नक्रीडाब्राण्ड्-समूहानां सूची-स्तरः नियन्त्रणे अस्ति दीर्घकालं यावत् मम देशस्य क्रीडाजूता-परिधान-उद्योगे अद्यापि वृद्धेः विस्तृतं स्थानं वर्तते | तस्मिन् एव काले पेरिस-ओलम्पिक-क्रीडायां प्रथमवारं सामान्यजनस्य कृते मैराथन्-क्रीडायाः आयोजनं कृतम् अस्ति, यत् राष्ट्रिय-सुष्ठुता-प्रवृत्तिं अधिकं चालयिष्यति, स्वस्थ-उपभोगस्य माङ्गं च अधिकं मुक्तं करिष्यति इति अपेक्षा अस्ति

ग्रीष्मकालीनबहिःयात्रायाः प्रचारार्थं ओलम्पिककार्यक्रमेषु अस्मिन् ग्रीष्मकाले निवासिनः यात्रात्रिज्या महती वर्धिता, समग्रतया फ्रान्स्-युरोप-देशयोः यात्रा अधिका लोकप्रियः अभवत् यूरोपीयगन्तव्यस्थानेषु यात्राविपण्यं प्रफुल्लितं भवति ओटीए-मञ्चेषु पेरिस्-सम्बद्धानि आदेशानि महतीं वर्धितानि, अनेके विमानसेवाः यूरोपदेशं प्रति नूतनानि मार्गाणि उद्घाटितवन्तः । बहिर्गमनपर्यटनस्य उल्लासस्य वर्धनेन निवेशकाः प्रासंगिकयात्रासंस्थानां कम्पनीनां, ओटीए-मञ्चानां च विषये ध्यानं दातुं शक्नुवन्ति ।

मोर्गन स्टैन्लेकोषस्य मतं यत् ओलम्पिकक्रीडा,विश्वकपःएतादृशाः बृहत्-स्तरीयाः क्रीडा-कार्यक्रमाः क्रीडां द्रष्टुं पर्यटनस्य उपभोगं च वर्धयितुं बहुसंख्याकाः वैश्विकदर्शकान् आकर्षयितुं अतिरिक्तं औद्योगिकशृङ्खलानां उत्प्रेरकं कर्तुं शक्नुवन्ति यथा बीयर तथा स्नैक्स, क्रीडावस्त्रं, सांस्कृतिकं क्रीडां च उपभोगं, सांस्कृतिकं रचनात्मकं च परिधीयम् अधुना एव उत्तीर्णं यूरोपीयकपं उदाहरणरूपेण गृहीत्वा "इवेण्ट् इकोनॉमी" इत्यनेन लघुभोजनस्य, बीयरस्य, विलम्बितरात्रौ जलपानस्य इत्यादीनां "मेल-प्रेक्षणस्य जलपानस्य" विक्रयणं कृतम् अस्ति पेरिस् ओलम्पिकस्य समये देशे ८०० तः अधिकाः सिनेमागृहाणि अपि जनसामान्यं प्रति लाइव् इवेण्ट् प्रारब्धवन्तः । क्रीडासामग्रीणां निर्यातस्य दृष्ट्या यिवु सीमाशुल्कस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः मेमासपर्यन्तं यिवु इत्यनेन ४.१० अरब युआन् क्रीडासामग्रीणां उपकरणानां च निर्यातः कृतः, यत् वर्षे वर्षे ४४.४% वृद्धिः अभवत्