2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा चीनीयक्रीडिका ली वेन्वेन् ११ दिनाङ्के ८१ किलोग्रामात् अधिकं महिलानां भारोत्थानस्पर्धायां स्वस्य उपाधिं रक्षति स्म, तथैव चीनीयक्रीडाप्रतिनिधिमण्डलेन पेरिस् ओलम्पिकक्रीडायां विदेशेषु ओलम्पिकक्रीडायां सर्वोत्तमपरिणामाः निर्मिताः। तस्मिन् एव दिने चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषद् च ३३ तमे ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलाय अभिनन्दनसन्देशं प्रेषितवती यत्, “३३ तमे ग्रीष्मकालीनओलम्पिकक्रीडायां अस्माकं देशस्य क्रीडकाः दृढतया युद्धं कृतवन्तः, वीरतया युद्धं कृतवन्तः , तथा च स्वस्य मिशनस्य अनुरूपं जीवितवान्, ४० स्वर्णपदकानि २७ रजतपदकानि च जित्वा , २४ कांस्यपदकानि, क्रीडाप्रदर्शनस्य आध्यात्मिकसभ्यतायाः च द्विगुणं फसलं प्राप्तवन्तः, मातृभूमिस्य जनानां च सम्मानं प्राप्तवन्तः।" At 3 o'clock in १२ दिनाङ्के प्रातःकाले बीजिंगसमये "अभिलेख" इति विषये समापनसमारोहः आरब्धः । प्रतिनिधिमण्डलानि पुनः स्वस्य उपस्थितिम् अकरोत्, चीनदेशस्य ध्वजवाहकाः ओलम्पिकभारउत्थापनविजेता ली फबिन्, चीनीयमहिलाहॉकीदलस्य कप्तानः ओउ जिक्सिया च अभवन्
गोताखोरी अभूतपूर्वं ८ स्वर्णपदकं, टेबलटेनिस् प्रथमवारं ५ स्वर्णपदकं, एशियायाः प्रथमं ओलम्पिक-व्यक्तिगत-इवेण्ट्-चैम्पियनशिपं च टेनिस्-क्रीडायां, पुरुषाणां ४×१०० मीटर्-मेड्ले-रिले-क्रीडायां यूरोपीय-अमेरिकन-योः ४० वर्षीयं स्वर्णपदक-एकाधिकारं भङ्गं कृतवान् athletes...चीनीक्रीडकाः क्षेत्रे महत् परिणामं प्राप्तवन्तः एकः प्रमुखः सफलता चीनी जनान् गौरवान्वितयति। क्षेत्रात् बहिः तेषां आत्मविश्वासयुक्तं मुक्तं च वार्तालापं, सङ्गणकस्य सहचरैः प्रतिद्वन्द्विभिः सह सहानुभूतिः च अपि बहु ध्यानं आकर्षितवती अस्ति । "थुसिडाइड्स् जालम्" इति प्रस्तावितं अमेरिकनविद्वान् एलिसनः अवदत् यत् क्रीडाक्षेत्रे चीनदेशः उत्साही दृढनिश्चयः च प्रतियोगी अस्ति । ११ तमे दिनाङ्के अनेके अमेरिकनमाध्यमाः "अमेरिका-चीनयोः मध्ये ओलम्पिकस्वर्णपदकयुद्धं अन्तिमदिने प्रविशति" इति विषये केन्द्रीकृताः आसन् । तस्मिन् एव काले ओलम्पिकस्य आतिथ्यं कृत्वा फ्रांसीसीनां मध्ये एकः अनुरागः उत्पन्नः यत् ते स्वयमेव अप्रत्याशितवन्तः । "द न्यूयॉर्क टाइम्स्" इत्यनेन उक्तं यत् यथा यथा "पार्टी आकारः" विस्तारितः भवति तथा तथा फ्रांसीसीजनाः शिथिलाः अभवन्, न पुनः निराकरणं कुर्वन्ति, स्कन्धं च संकुचन्ति स्म, अपितु सामान्यं स्मितं दर्शयन्ति स्म पेरिस्-नगरं जयजयकारैः पूरितम् आसीत् ।
अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये पेरिस् ओलम्पिकक्रीडायाः समाप्तिः अभवत् चीनीयक्रीडाप्रतिनिधिमण्डलेन ४० स्वर्णपदकानि प्रदत्तानि, यत् विदेशेषु ओलम्पिकस्पर्धायाः सर्वोत्तमः परिणामः अभवत् । चित्रे दृश्यते यत् तस्मिन् दिने चीनीयक्रीडकः ली वेन्वेन् ८१ किलोग्रामात् अधिकं महिलानां भारउत्थापनविजेता अभवत्, मञ्चे च कूर्दितवती
चीनीप्रतिनिधिमण्डलस्य “सफलता” २.
राष्ट्रियप्रसारणनिगमेन (एनबीसी) १० दिनाङ्के उक्तं यत् सेन्-नद्याः तटे आयोजितस्य "महत्वाकांक्षिणः" उद्घाटनसमारोहस्य तुलने समापनसमारोहः अधिकपरम्परागतमार्गं स्वीकृत्य स्टेड् डी फ्रांस् इत्यत्र भविष्यति, यत्र ८०,००० जनाः स्थातुं शक्नुवन्ति जनाः। पेरिस् ओलम्पिक आयोजकसमित्याः अनुसारं समापनसमारोहे शताधिकाः कलाकाराः भागं गृह्णन्ति। निर्देशकः थोमस जॉली इत्यनेन उक्तं यत् समापनसमारोहः अस्माकं समाजे ओलम्पिकस्य महत्त्वं दर्शयितुं अवसरः अस्ति, अतः सः "अतिदृश्यम्" इति शो डिजाइनं कृतवान् - पुनः अन्तर्धानस्य अनन्तरं कश्चन ओलम्पिकं पुनः जीवन्तं कृतवान्। प्रदर्शनस्य अतिरिक्तं पेरिस्-नगरस्य मेयरः हिडाल्गो ओलम्पिक-क्रीडायाः अग्रिम-आयोजक-नगरं लॉस-एन्जल्स-नगरस्य मेयर-बास्-इत्यस्मै अपि ओलम्पिक-ध्वजं समर्पयिष्यति
ओलम्पिकक्रीडायाः समाप्तेः पूर्वं चीनीयप्रतिनिधिमण्डलस्य विभिन्नेषु आयोजनेषु सफलताः विदेशीयमाध्यमानां महतीं ध्यानं आकर्षयन्ति स्म । "चीनदेशः प्रथमः गैर-यूरोपीयदेशः अभवत् यः लयात्मक-जिम्नास्टिक-क्रीडायां ओलम्पिक-स्वर्णपदकं प्राप्तवान् । "पेरिस-ओलम्पिक-क्रीडायां चीन-देशस्य महिला-मुक्केबाजानां वर्चस्वं वर्तते" इति एजेन्सी-फ्रांस्-प्रेस्-इत्यनेन ११ तमे दिनाङ्के ज्ञापितं यत्, महिलानां ७५ किलोग्राम-प्रतियोगितायां ली किआन्-इत्यनेन स्वर्णपदकं प्राप्तम्, चीनीय-महिला-मुक्केबाज-दलेन कुलम् ३ स्वर्णपदकानि, २ रजतपदकानि च प्राप्तानि the Olympic Games. , चीनीयक्रीडकाः "ओलम्पिकक्रीडायां सर्वाधिकं सफलं महिलामुक्केबाजीदलम्" अभवन् ।
चीनस्य क्रीडासामान्यप्रशासनस्य उपनिदेशकः पेरिस् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य उपप्रमुखः च झोउ जिन्कियाङ्गः ११ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् अस्मिन् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य ४०४ क्रीडकाः ३० क्रीडासु भागं गृहीतवन्तः तथा ४२ अंकाः प्रतियोगितायां २३२ स्पर्धाः अभवन्, ११ स्पर्धासु १४ उपवस्तुषु च कुलम् ९१ पदकानि प्राप्तानि । यदि वयं अस्मिन् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य प्रदर्शनस्य लक्षणं सारांशतः वक्तुं एकं शब्दं प्रयोक्तुं शक्नुमः तर्हि तत् "भङ्गः" स्यात्
समाचारानुसारं चीनीयप्रतिनिधिमण्डलेन एकं विश्वविक्रमं भङ्गं कृत्वा शूटिंग्, तैरणं, भारउत्थापनं च नव स्पर्धासु ओलम्पिक-अभिलेखान् अतिक्रान्तम् । बहुषु स्पर्धासु प्रमुखाः सफलताः प्राप्ताः: पूर्वस्मिन् संस्करणद्वयात् कुलपदकसङ्ख्या दुगुणा अभवत् प्रथमवारं एकस्मिन् संस्करणे प्रथमवारं ओलम्पिकस्वर्णपदकं प्राप्तवान्... तथा च उदयमानक्रीडासु प्रगतिम् अकरोत्: ब्रेक डान्सिंग् इत्यनेन प्रथमवारं कांस्यपदकं प्राप्तम्, सर्फिंग् च शीर्ष १६ मध्ये प्रवेशं कृतवान् प्रथमवारं । रॉक क्लाइम्बिंग् पुरुषाणां गतिः महिलानां गतिः च द्वौ अपि व्यक्तिगतं सर्वोत्तमं स्थापयन्ति...
चीनीयक्रीडकानां "क्षेत्रात् बहिः प्रदर्शनं" बहु ध्यानं आकर्षितवान् अस्ति । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् दक्षिणकोरियादेशे चीन-उत्तरकोरिया-दक्षिणकोरिया-देशयोः टेबलटेनिस्-मिश्रित-युगल-क्रीडकानां मञ्चे सेल्फी-ग्रहणस्य छायाचित्रं "वायरल्" अभवत्, यत्र दक्षिणकोरिया-देशस्य बहवः टिप्पणीकाराः एकतायाः अस्य दुर्लभस्य क्षणस्य महत्त्वस्य विषये वदन्ति स्म चीनीयः बैडमिण्टनक्रीडकः हे बिङ्गजियाओ स्पेन्-दलस्य चिह्नं धारयन् मञ्चे स्थित्वा सेमीफाइनल्-क्रीडायां चोटकारणात् निवृत्तस्य स्पेन्-तारकस्य मरिन्-इत्यस्य श्रद्धांजलिम् अयच्छत् स्पेनदेशस्य ओलम्पिकसमित्या पोस्ट् कृतम् आसीत् यत् "एषा एव सर्वोत्तमा ओलम्पिकभावना अस्ति!"
चीन, उत्तरकोरिया, दक्षिणकोरियादेशेभ्यः टेबलटेनिस् मिश्रितयुगलक्रीडकाः मञ्चे सेल्फी गृह्णन्ति
अमेरिकीमाध्यमाः "चीन-अमेरिका-देशयोः सममूल्यम्" इति विषये केन्द्रीभूतानि सन्ति ।
स्वर्णपदकसूचौ चीनप्रतिनिधिमण्डलस्य दृढं प्रदर्शनं अन्यैः देशैः विशेषतः अमेरिकादेशेन निकटतया अवलोकितम् अस्ति । १० दिनाङ्के लॉस एन्जल्स टाइम्स् इति पत्रिकायां "अमेरिका-चीनयोः स्वर्णपदकयुद्धं अन्तिमक्षणं प्रविशति" इति शीर्षकेण लेखः प्रकाशितः । लेखकः अवदत्, "अस्माभिः कदापि अपेक्षितः दिवसः आगतः, जगतः अन्तः आगतः। ठीकम्, किञ्चित् अतिशयोक्तिः, परन्तु पेरिस-ओलम्पिक-क्रीडायाः समापनात् पूर्वं द्वौ दिवसौ स्तः इति न आश्चर्यं, चीनदेशः च अमेरिकादेशः स्वर्णपदकसङ्ख्यायां स्पर्धां करोति It’s a tie.”
संयोगवशं एनबीसी इत्यनेन ११ तमे दिनाङ्के "चीनीदलः अमेरिकीदलस्य बृहत्तमः ओलम्पिकप्रतिद्वन्द्वी अभवत्" इति शीर्षकेण प्रतिवेदनं प्रकाशितम्, यत्र उक्तं यत् "यद्यपि कुलपदकसङ्ख्यायां अमेरिकादेशस्य वर्चस्वं वर्तते तथापि स्वर्णपदकसङ्ख्यायाः दृष्ट्या चीनदेशः एव वर्तते" इति पूर्वमेव अमेरिकादेशस्य सममूल्यम् अस्ति” इति । सीएनएन इत्यनेन अपि ११ दिनाङ्के उक्तं यत् अन्तिमः स्पर्धादिवसः चीनदेशस्य ३९ स्वर्णपदकैः, अमेरिकादेशस्य ३८ स्वर्णपदकैः च आरब्धः। टोक्यो ओलम्पिकक्रीडायां चीनदेशात् पूर्वं अमेरिकादेशः एकं स्वर्णपदकं समाप्तवान्, यदि तत् सफलतां पुनः कर्तुम् इच्छति तर्हि अमेरिकनक्रीडकानां रविवासरे "दृढं प्रदर्शनं" कर्तव्यं भविष्यति।
"थुसिडाइड्स् ट्रैप्" इत्यस्य लेखकः एलिसनः ९ दिनाङ्के अमेरिकीपत्रिकायाः "द नेशनल् इन्टेरेस्ट्" इत्यस्य जालपुटे लेखं लिखितवान् यत् अस्मिन् ओलम्पिकक्रीडायां केवलं द्वौ महाशक्तौ स्तः चीनदेशः अमेरिका च इति चीनस्य ४० वर्षेषु सापेक्षिक-अस्पष्टतायाः ओलम्पिक-क्रीडायां अमेरिका-देशस्य मुख्यप्रतियोगित्वं प्रति उदयः प्रायः अन्येषु सर्वेषु विषयेषु तस्य उदयं प्रतिबिम्बयति, २१ शताब्द्याः परिभाषा-भू-राजनैतिक-विरोधीरूपेण च तस्य उद्भवः अमेरिकीगुप्तचरसंस्थाः "चीनदेशः अधिकाधिकं समवयस्कसमीपप्रतियोगी भवति" इति आग्रहं कुर्वन्ति, एषा च "नॉस्टेल्जिक-त्रुटिः" इति । केवलं ओलम्पिकक्रीडायां भागं गृह्णन्तं कञ्चित् क्रीडकं पृच्छन्तु तर्हि भवन्तः ज्ञास्यन्ति यत् चीनदेशः "सर्वतोऽपि समानप्रतियोगी" इति अवश्यं गणनीयः। अन्ते चीनदेशः अमेरिकादेशः च ४० स्वर्णपदकानि प्राप्तवन्तौ, पदकसूचौ अमेरिकादेशः प्रथमस्थानं प्राप्तवान् ।
पेरिस् ओलम्पिकस्वर्णपदकसूची
'ओलम्पिक-क्रीडायां फ्रेंच-जनाः पुनः जयजयकारं कर्तुं शिक्षयन्ति स्म' इति ।
११ दिनाङ्के ओलम्पिकक्रीडायाः वातावरणं पेरिस्-नगरस्य वीथिषु अद्यापि प्रबलम् आसीत् आतिथ्यदलस्य कृते। अन्ते अमेरिकीदलेन फ्रांसदेशस्य दलं ६७-६६ इति स्कोरेन संकीर्णतया पराजितम् ।
फ्रांस्-दूरदर्शनेन उक्तं यत्, फ्रांस-देशस्य प्रतिनिधिमण्डलेन स्वद्वारे एव इतिहासः निर्मितः, अस्मिन् ओलम्पिक-क्रीडायां कुलम् १६ स्वर्णपदकानि प्राप्तानि, पदकानां संख्या च ६४ इत्येव महत्त्वपूर्णतया वर्धिता, "फ्रांस्-क्रीडायाः इतिहासे एषः महत्त्वपूर्णः क्षणः अस्ति वालस्ट्रीट् जर्नल् इति पत्रिकायाः अनुसारं मैक्रोन् इत्यनेन घोषितं यत् ओलम्पिकक्रीडायां भागं गृह्णन्तः फ्रांसीसीक्रीडकाः १४ सितम्बर् दिनाङ्के पेरिस्नगरस्य चॅम्प्स् एलिसीस् इत्यत्र परेडं करिष्यन्ति।
"ओलम्पिक-क्रीडायां फ्रांसीसीजनाः पुनः जयजयकारं कर्तुं शिक्षयन्ति स्म" इति ब्रिटिश- "अर्थशास्त्री" इत्यनेन अद्यैव एकः लेखः प्रकाशितः यत् फ्रांस-राजनीतिः अव्यवस्था अस्ति, परन्तु ओलम्पिक-क्रीडा प्रशंसनीयः अस्ति परम्परागतरूपेण फ्रान्स्-देशेन “क्लान्तिपूर्णा आलोचना” इति राष्ट्रियचरित्रस्य एकं लक्षणं आलिंगितम् अस्ति । अधुना, ओलम्पिक-आयोजकाः स्वस्य "नकली-ब्लूस्"-रूपं कम्पयन्तः दृश्यन्ते । "जादू!
अर्थशास्त्रज्ञः उक्तवान् यत् सकारात्मकभावना केवलं पेरिस्-नगरे एव सीमितं नास्ति। फ्रांसदेशस्य चतुर्थांशत्रिभागः फ्रान्सदेशः ओलम्पिकस्य आतिथ्यं करोति इति प्रसन्नाः इति अवदन् । फ्रांसदेशस्य दूरदर्शने २३ मिलियनजनाः उद्घाटनसमारोहं दृष्टवन्तः, सर्वेक्षणं कृतवन्तः ८६% जनाः तत् सफलं मन्यन्ते स्म । पेरिस-नगरस्य जनाः वदन्ति यत् एतत् नगरं भिन्नं अनुभवति । मेट्रो-चिह्नेषु सुधारः कृतः अस्ति तथा च "पेरिस-स्नब्" इत्यस्य स्थाने पुलिसैः पर्यटकानाम् उत्तमं सल्लाहं दातुं शक्यते । फ्रान्स् टेलिविजन न्यूज् इत्यनेन पेरिस्-नगरस्य उपमेयरस्य लाबाडान् इत्यस्य उद्धृत्य उक्तं यत्, ये बहवः पेरिस-नगरस्य जनाः आरम्भे संशयिताः भूत्वा राजधानीतः पलायिताः आसन्, ते क्रमेण प्रत्यागताः, ते च ओलम्पिक-क्रीडायां भागं ग्रहीतुं इच्छन्ति
केचन फ्रांसदेशस्य राजनेतारः ओलम्पिकक्रीडायाः लाभं प्राप्नुवन्ति इति मन्यते । "यूरोपीयरेडियो १" इत्यनेन ज्ञापितं यत्: पेरिसस्य मेयरः हिडाल्गो मोटरवाहनानां प्रतिबन्धं कर्तुं हरितयात्रायाः प्रोत्साहनस्य च आग्रहं करोति, येन पर्यटकानाम् निवासिनः च उत्तमः अनुभवः आनयति; ;
"ओलम्पिकक्रीडायाः कारणात् मैक्रों राष्ट्रपतिपदस्य कार्यकालः रक्षितः स्यात्" इति ब्रिटिश-पत्रिकायाः "डेली-टेलिग्राफ्"-पत्रिकायाः कथनमस्ति यत् यथा यथा पेरिस्-ओलम्पिक-क्रीडायाः समाप्तिः भवति तथा तथा मैक्रों "एकवारं वा द्वौ वा गर्वेण स्मितं कर्तुं शक्नोति" इति आरम्भादेव सः विस्तरेषु सावधानीपूर्वकं ध्यानं दत्त्वा एतस्य विशालप्रमाणस्य अपूर्वस्य च "नगरक्रीडायाः" प्रबन्धनं कृतवान् । यथा यथा ओलम्पिकस्य समाप्तिः भवति तथा तथा फ्रांसीसीजनाः अद्यापि सर्वं विषये उत्साहिताः सन्ति, "फ्रेञ्चीजनाः अपि किमपि शिकायतुं न प्राप्नुवन्ति" (Wall Street Journal headline) इति लिखितानि मीम्स् साझां कुर्वन्ति
फ्रांसदेशस्य "ले मोण्डे" इत्यनेन ११ दिनाङ्के उक्तं यत् अद्यतनविखण्डितजगति पेरिस् ओलम्पिकः एकः क्रीडाप्रकरणः अस्ति, यत्र रूस-युक्रेन-सङ्घर्षः, प्यालेस्टिनी-इजरायल-सङ्घर्षः च सन्ति । परन्तु अमेरिकनमासिकपत्रिकायाः "फास्ट् कम्पनी" इत्यस्य जालपुटे प्रकाशितेन लेखेन उक्तं यत् ओलम्पिकक्रीडा आत्मायाः सान्त्वना भवति, विशेषतः यस्मिन् युगे विश्वं पूर्वस्मात् अपेक्षया अधिकं विभक्तम् अस्ति यदा स्वक्रीडायाः शीर्षस्थाः जनाः सभ्यरूपेण स्वस्वप्नानां अनुसरणं कुर्वन्ति तदा ते एकं शक्तिशालीं सन्देशं प्रेषयन्ति । विगतसप्ताहद्वयं वा महान् क्रीडाकार्यक्रमः अभवत्, यत्र क्रीडकानां असाधारणशारीरिकसुष्ठुता, क्रीडाक्षमता च प्रदर्शिता । ▲
अस्माकं संवाददाता फ्रांस् झाङ्ग जेन् अस्माकं संवाददाता ली मेंग डोंग मिंग वांग यी