2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संक्षेपः:२०२८ तमस्य वर्षस्य लॉस एन्जल्स-ओलम्पिक-क्रीडायाः पुरतः पश्यन्तु, यत् चतुर्वर्षेभ्यः परं पुनः आगमिष्यति ।
कलात्मकजिम्नास्टिकस्य सामूहिकं सर्वतोमुखी-अन्तिम-क्रीडायां चीनीयदलं चॅम्पियनशिपं प्राप्तवान् ।
फ्रान्स्देशे स्थानीयसमये अगस्तमासस्य ११ दिनाङ्के रात्रौ ३३ तमे ग्रीष्मकालीनओलम्पिकस्य सफलसमाप्तिः अभवत् । पूर्वसमापनदिने अन्तिमे मेलने अमेरिकीमहिलाबास्केटबॉलदलेन आतिथ्यं फ्रांसीसीमहिलाबास्केटबॉलदलं संकीर्णतया पराजितम्, अमेरिकीप्रतिनिधिमण्डलं अन्तिमे निमेषे ४०-४० स्वर्णपदककुलं किञ्चित् च "बद्धं" कर्तुं साहाय्यं कृतवान् कुलपदकसङ्ख्यायां लाभः जिंगजिङ्गः अग्रणीस्थानं प्राप्तवान् । स्वर्णपदकसूचिकायाः नेतारस्य कृते भयंकरः "चीन-अमेरिका-स्पर्धा" मञ्चितः, अन्तिमदिनपर्यन्तं अन्तिमनिमेषपर्यन्तं च सस्पेन्सः प्रकाशितः, प्रायः वर्षत्रयपूर्वं टोक्यो-ओलम्पिकस्य नाटकीयदृश्यस्य प्रतिकृतिं कृतवान्
अन्तर्राष्ट्रीय ओलम्पिकसमितेः आधिकारिकजालस्थलात् स्वर्णपदकसूचीदत्तांशः
स्वर्णपदकसूचौ अद्यापि द्वितीयस्थानं प्राप्तवान् चेदपि चीनीयप्रतिनिधिमण्डलं ४० स्वर्णं, २७ रजतपदकं, २४ कांस्यपदकं च प्राप्य कुलम् ९१ पदकानि प्राप्तवान्, यतः १९८४ तमे वर्षे चीनदेशः ग्रीष्मकालीनओलम्पिकक्रीडायां पूर्णतया भागं गृहीतवान् ततः परं विदेशेषु स्पर्धासु उत्तमं परिणामं प्राप्तवान् . १९८४ तमे वर्षे लॉस एन्जल्स ओलम्पिकतः आरभ्य चीनदेशस्य क्रीडाप्रतिनिधिमण्डलेन पेरिस् ओलम्पिकक्रीडायां ४० स्वर्णपदकानि, ग्रीष्मकालीन ओलम्पिकक्रीडायां च कुलम् ३०१ स्वर्णपदकानि प्राप्तानि सन्ति ओलम्पिकपरिवारः, समयात् पूर्वं २०२८ तमस्य वर्षस्य लॉस एन्जल्स ओलम्पिकस्य विषये दूरतः पश्यन्, यत् चतुर्वर्षेभ्यः परं पुनः आगमिष्यति।
उत्तमः अभिलेखः, चीनीयक्रीडाः ग्रीष्मकालीनओलम्पिकस्य ४० वर्षेभ्यः श्रद्धांजलिम् अयच्छन्ति
१९८४ तमे वर्षे जू हाइफेङ्गस्य प्रथमं ओलम्पिकस्वर्णपदकं पश्चात् पश्यन् ४० वर्षाणि व्यतीतानि, ३०१ स्वर्णपदकानि च प्रकाशितानि, येन ओलम्पिकक्रीडकानां पीढीनां परिश्रमं स्वेदं च प्रतिबिम्बितम् अस्ति तथा च चीनीयप्रतियोगितक्रीडाणां निरन्तरं नूतनासु ऊर्ध्वतासु आरोहणं दृश्यते। पेरिस्-नगरे चीनीय-क्रीडकाः उत्कृष्ट-परिणामान् प्राप्तवन्तः, तथा च कुल-स्वर्ण-पदक-संख्या लण्डन्-नगरात् अतिक्रान्तवती, येन विदेशेषु स्पर्धासु उत्तम-परिणामानां अभिलेखः स्थापितः तथा स्वर्णपदकानां गुणवत्ता, स्वर्णपदककार्यक्रमानाम् आच्छादने सफलताः, स्वर्णपदकप्रदानस्य च सफलताः क्रीडकप्रान्तानां संख्यायां सफलता।
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, अगस्त १०, २०२४, चीनी दलस्य प्रशिक्षकः सन दान (वामतः प्रथमः) क्रीडायाः अनन्तरं स्वक्रीडकैः सह उत्सवं कुर्वन् । तस्मिन् एव दिने पेरिस् ओलम्पिकक्रीडायाः कलात्मकजिम्नास्टिक-क्रीडायाः सामूहिक-सर्वतर्फ-अन्तिम-क्रीडायां चीन-दलेन चॅम्पियनशिपं प्राप्तम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जू यानान्
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, अगस्त १०, २०२४, क्रीडायाः समये चीनीयदलम्। तस्मिन् एव दिने पेरिस् ओलम्पिकक्रीडायाः कलात्मकजिम्नास्टिक-क्रीडायाः सामूहिक-सर्वतर्फ-अन्तिम-क्रीडायां चीन-दलेन चॅम्पियनशिपं प्राप्तम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेङ्ग मिन्
पेरिस्-नगरे चीनीय-दलस्य स्वर्णपदक-रचनायां पूर्वं टेबल-टेनिस्, गोताखोरी, भार-उत्थापन-जिम्नास्टिक-इत्यादीनां पारम्परिकक्रीडाणां वर्चस्वं वर्तते अद्यत्वे अस्मिन् वर्षे क्रीडायाः वितरणं अधिकं सन्तुलितं वर्तते, न केवलं अन्तर्राष्ट्रीयक्रीडायां सफलतां प्राप्तवती मुख्यधारायां क्रीडाः यथा तैरणं, टेनिसः च, परन्तु लघुक्रीडासु अपि सफलतां प्राप्तवान् । चीनीयक्रीडा-पुष्पदलानि स्वस्य पारम्परिक-क्रिया-नृत्य-निर्माणेन प्रेक्षकान् निर्णायकान् च जित्वा ओलम्पिक-क्रीडायां प्रथमं स्वर्णपदकं प्राप्तवन्तः, पूर्वस्य सौन्दर्यं पेरिस्-नगरे प्रफुल्लितुं शक्नुवन्ति स्म, देशस्य ओलम्पिक-क्रीडायां प्रवेशे साहाय्यं कृतवन्तः, अद्भुतं च निर्मितवन्तः पूर्वीय-पाश्चात्य-संस्कृतीनां मध्ये रसायनशास्त्रम्।
चीनीयप्रतिनिधिमण्डले "८०-दशक-उत्तर-" "९०-उत्तर-" च स्वर्ण-रजत-पदकयोः कृते स्पर्धां कुर्वन्ति, अग्रणीः च सन्ति मा लाङ्गः चतुर्णां ओलम्पिक-क्रीडासु स्वर्णपदकं प्राप्तवान्, मम देशस्य सर्वाधिकं ओलम्पिक-स्वर्णपदकं प्राप्तवान् अस्मिन् ओलम्पिक-क्रीडायां झाङ्ग-युफेइ-इत्यनेन ६ स्पर्धासु भागं गृहीत्वा ६ २ पदकानि प्राप्तानि, अस्माकं देशे सर्वाधिकं ओलम्पिकपदकानि प्राप्तवान् क्रीडकः अभवत् ।
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, अगस्त ४, २०२४, चीनी दलस्य खिलाडयः जू जियायु, किन् हैयाङ्ग, सन जियाजुन्, पान झान्ले (वामतः दक्षिणतः) च क्रीडायाः पूर्वं क्रीडाङ्गणं प्रविष्टवन्तः तस्मिन् एव दिने पेरिस् ओलम्पिकक्रीडायाः तैरणस्पर्धायाः पुरुषाणां ४x१०० मीटर् मेड्ले रिले-अन्तिम-क्रीडायां चीन-दलेन ३ निमेष-२७.४६ सेकेण्ड्-समयेन स्वर्णपदकं प्राप्तम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हुआङ्ग ज़ोङ्गझी
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, अगस्त ४, २०२४, विजेता चीनी दलस्य खिलाडयः किन् हैयाङ्ग, जू जियायु, सन जियाजुन्, पान झान्ले (दक्षिणतः वामतः) च पुरस्कारसमारोहस्य अनन्तरं समूहचित्रं गृहीतवन्तः तस्मिन् एव दिने पेरिस् ओलम्पिकक्रीडायाः तैरणस्पर्धायाः पुरुषाणां ४x१०० मीटर् मेड्ले रिले-अन्तिम-क्रीडायां चीन-दलेन ३ निमेष-२७.४६ सेकेण्ड्-समयेन स्वर्णपदकं प्राप्तम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हुआङ्ग ज़ोङ्गझी
दिग्गजानां नेतृत्वे "००-उत्तरस्य" "०५-उत्तरस्य" च समूहः गृहीतवान्, ततः युवानां शीर्ष-क्रीडकानां समूहः उद्भूतः । १९ वर्षीयः शेङ्ग लिहाओ, १७ वर्षीयः हुआङ्ग युटिङ्ग् च प्रथमं स्वर्णपदकं प्राप्तवान् १९ वर्षीयः पान झान्ले न केवलं पुरुषाणां कृते प्रथमं स्वर्णपदकं प्राप्तवान् १०० मीटर् फ्रीस्टाइल् विश्वविक्रमं प्राप्तवान् तथा च स्वर्णपदकं प्राप्तवान्, परन्तु सङ्गणकस्य सहचराः पुरुषाणां ४×१०० मीटर् मेडली रिले चॅम्पियनशिपं जित्वा ऐतिहासिकरूपेण महिलानां टेनिस-एकल-चैम्पियनशिपं जित्वा; चीनदेशस्य स्पर्धाक्रीडायाः ध्वजं गृहीत्वा युवानां क्रीडकानां समूहः देशस्य वैभवं आनयितुं मिशनं स्कन्धे धारितवान् अस्ति।
उत्तमं रूपं, चीनीययुवानां सूर्य्यमयं स्वस्थं च प्रतिबिम्बं दर्शयति
प्रतियोगिताक्षेत्रेषु, पेरिस-ओलम्पिक-क्रीडायां च सुवर्णरजत-प्रतिस्पर्धायाः अतिरिक्तं चीनीय-क्रीडकाः, विभिन्नदेशेभ्यः क्रीडकाः च "अधिक-एकतायाः" भावनां समर्थयन्ति, अनेके च प्रकाशमानाः, उष्ण-क्षणाः च त्यजन्ति
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, अगस्त ५, २०२४, उपविजेता चीनीयः खिलाडी हे बिङ्गजियाओ पुरस्कारसमारोहे स्पेन्-देशस्य बिल्लां धारयति । तस्मिन् एव दिने पेरिस् ओलम्पिकक्रीडायां बैडमिण्टन-क्रीडायाः महिला-एकल-अन्तिम-क्रीडायां दक्षिणकोरिया-देशस्य खिलाडी एन् ज़ियिङ्ग्-इत्यनेन स्वर्णपदकं, चीन-देशस्य खिलाडी हे बिङ्गजियाओ-इत्यनेन रजतपदकं च प्राप्तम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन झेङ्गलाई
चीनदेशस्य बैडमिण्टनक्रीडकः हे बिङ्गजियाओ महिलानां एकलस्पर्धायां रजतपदकं प्राप्तवान् यदा सा पुरस्कारं प्राप्तुं मञ्चं गृहीतवती तदा तस्याः हस्ते स्पेनदेशस्य ओलम्पिकसमितेः बिल्ला आसीत् । पूर्वं सेमीफाइनल्-क्रीडायां हे बिङ्गजियाओ-इत्यस्य प्रतिद्वन्द्वी स्पेन्-देशस्य खिलाडी मरिन्-इत्यस्य गम्भीर-आघातेन निवृत्तेः अतिरिक्तं अन्यः विकल्पः नासीत् । सः बिङ्गजियाओ अवदत् यत्, "मरिन् अतीव उत्तमः क्रीडकः अस्ति। आशासे यत् सा एतत् दृश्यं द्रष्टुं शक्नोति, तस्याः शीघ्रं स्वस्थतायाः कामना च तदनन्तरं मा लिन् हे बिङ्गजियाओ, अन्तर्राष्ट्रीय ओलम्पिकसमित्याः, स्पेनदेशस्य ओलम्पिकसमितेः, जनानां च धन्यवादं कर्तुं सन्देशं प्रेषितवान् क्रीडाजगति अपि हे बिङ्गजियाओ इत्यस्य व्यवहारस्य प्रशंसाम् अकरोत् यत् ओलम्पिकभावनायाः सर्वोत्तमव्याख्या इति ।
टेबलटेनिस्-क्रीडाङ्गणे जर्मन-क्रीडकः ओचारोवः अपि क्रीडायाः अनन्तरं चीन-दलस्य प्रदर्शने ध्यानं दत्तवान् । अन्तर्राष्ट्रीयक्षेत्रे क्रीडनस्य दशवर्षेभ्यः अधिकेषु सः मा लाङ्ग्, फैन् झेण्डोङ्ग इत्यादिभिः राष्ट्रियटेबलटेनिस्क्रीडकैः सह बहुधा सङ्घर्षं कृतवान् अस्ति । मेलोन् क्रीडायाः अनन्तरं अवदत् यत् पेरिसः ओलम्पिकक्रीडायां तस्य अन्तिमः नृत्यः आसीत् सः आशास्ति यत् एकस्य दिग्गजस्य अनुभवः युवानां पीढीभ्यः प्रसारयितुं शक्यते "अहं बाल्ये एव बोलस्य क्रीडाभ्यः शिक्षितवान्। सः अस्ति चीनदेशे अपेक्षया चीनदेशे अधिकं लोकप्रियं भवति।" जर्मनीदेशे अधिकं वर्तते, तत् महान् क्रीडकानां प्रभावः” इति।
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस, ३० जुलाई २०२४, विजेता चीनी संयोजन वाङ्ग चुकिन् (वामतः द्वितीयः)/सन यिंगशा (दक्षिणतः तृतीयः), उपविजेता उत्तरकोरियासंयोजनः ली जङ्ग-सिक (प्रथमः बामतः)/किम गेउम-यंगः (वामतः तृतीयः), तृतीयः उपविजेता दक्षिणकोरियासंयोजनः Lim Jong-hoon/Shin Yu-bin ( दक्षिणतः द्वितीयः) पुरस्कारसमारोहे सेल्फी गृह्णन्। तस्मिन् एव दिने पेरिस-ओलम्पिकक्रीडायाः टेबलटेनिस्-मिश्रित-युगल-अन्तिम-क्रीडायां चीनीय-संयोजनं वाङ्ग-चुकिन्/सन-यिङ्ग्शा-दलेन उत्तर-कोरिया-संयोजनं ली-जङ्ग-सिक्/किम-किन्-यङ्ग्-इत्येतत् ४-२ इति स्कोरेन पराजयित्वा चॅम्पियनशिपं प्राप्तम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग डोंगझेन्
टेबलटेनिस् मिश्रितयुगलपुरस्कारसमारोहे चीन-उत्तरकोरिया-दक्षिणकोरियादेशयोः युवानः क्रीडकाः समूहचित्रं गृहीतवन्तः यत् एतत् दृश्यं क्रीडां अतिक्रम्य राष्ट्रियसीमाः लङ्घितवान् इति अनेकेषां नेटिजनैः प्रशंसितम्। समन्वयिततैरणदलप्रतियोगितायाः समये चीनीयक्रीडकाः उद्घाटने "एफिलगोपुरम्" इति मुद्रां दत्त्वा मेजबानं श्रद्धांजलिम् अयच्छन् । क्रीडाङ्गणस्य अन्तः बहिश्च चीनीय-विदेशीय-क्रीडा-आदान-प्रदानस्य चित्राणि प्रचुराणि सन्ति, सर्वेषां मानवजातेः कृते एकतायाः, मैत्री-प्रगतेः च साधारण-मूल्यानां व्याख्यानं कुर्वन्ति |.
ओलम्पिकक्रीडा एकः सेतुः इव अस्ति, येन विश्वस्य सर्वेभ्यः क्रीडकेभ्यः प्रेक्षकाणां च मध्ये मैत्रीबीजानि राष्ट्रियसीमानि पारं मूलं स्थापयितुं शक्नुवन्ति
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, अगस्त ९, २०२४, पुरस्कारसमारोहे चीनीयदलस्य विजेता वाङ्ग चुकिन्, मा लाङ्ग, फैन् झेडोङ्ग (वामतः दक्षिणतः) च । तस्मिन् एव दिने पेरिस्-ओलम्पिकक्रीडायाः पुरुष-टेबलटेनिस्-दलस्य स्वर्णपदक-क्रीडायां चीन-दलेन स्वीडिश-दलं पराजय्य चॅम्पियनशिपं प्राप्तम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग डोंगझेन्
क्षेत्रे चीनीयक्रीडकाः अन्यदेशानां क्षेत्राणां च क्रीडकानां, वैश्विकमाध्यमानां, लाइव् प्रेक्षकाणां च सह सक्रियरूपेण संवादं कृतवन्तः, संवादं च कृतवन्तः, येन उदारः, आत्मविश्वासः, मुक्तः, मैत्रीपूर्णः च इति उत्तमं प्रतिबिम्बं प्रदर्शितम् क्रीडाङ्गणस्य बहिः चीनीयतत्त्वैः परिपूर्णाः "चाइना हाउस" इत्यादयः स्थलाः मञ्चाः च विदेशेषु पारम्परिकचीनीक्रीडासंस्कृतेः प्रबलतया प्रचारं कुर्वन्ति, चीनस्य क्रीडाविकासस्य उपलब्धीनां प्रचारं कुर्वन्ति, विदेशैः सह मैत्रीपूर्णं आदानप्रदानं च कुर्वन्ति ओलम्पिकक्रीडायाः अधिकसंयुक्तार्थे चीनीयक्रीडकाः अनुपस्थिताः न अभवन्, अद्वितीयं चीनीयशक्तिं अपि योगदानं दत्तवन्तः ।
अग्रिमपदं पश्यन् दोषाः, सुधारस्य योजना च सन्ति।
यद्यपि चीनीय-अमेरिका-प्रतिनिधिमण्डलयोः मध्ये स्पर्धा अन्तिमक्षणपर्यन्तं अभवत् तथापि एतत् अवश्यं ज्ञातव्यं यत् अमेरिकनप्रतिनिधिमण्डलस्य स्वर्णपदकस्य व्याप्तिः अधिका अस्ति तथा च पदकानां संख्या अधिका अस्ति यत्र तस्य महत् प्रभावः अस्ति तथा च तस्य जनमूलं सिद्धयति । —अमेरिकादेशस्य पुरुषबास्केटबॉलदलः, महिलानां बास्केटबॉलदलः, महिलानां फुटबॉलदलः च सर्वे चॅम्पियनशिपं जित्वा त्रयाणां प्रमुखलीगानां षट् अपि दलाः सेमीफाइनल्-पर्यन्तं गतवन्तः तदपेक्षया चीनीयदलेन जितानां स्वर्णपदकानां संख्या अद्यापि गोताखोरी, भारउत्थापनादिषु षट् पारम्परिकलाभप्रदेषु स्पर्धासु केन्द्रीकृता अस्ति, प्रमुखत्रयेषु कन्दुकस्पर्धासु प्रतिस्पर्धायाः अभावः अस्ति पेरिसतः चतुर्वर्षेभ्यः अनन्तरं २०२८ लॉस एन्जल्स ओलम्पिकपर्यन्तं दृष्ट्वा चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य अद्यापि स्पष्टं शिरः स्थापयितुं आवश्यकता वर्तते।
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, अगस्त ११, २०२४, अमेरिकीदलस्य खिलाडी थोमस (मध्यम्) क्रीडायाः समये । तस्मिन् एव दिने पेरिस्-नगरस्य बर्सी-अरीना-इत्यत्र पेरिस्-ओलम्पिक-क्रीडायाः महिला-बास्केटबॉल-स्वर्णपदक-क्रीडायां अमेरिकी-दलेन फ्रांस्-दलस्य विरुद्धं क्रीडितम् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर मेङ्ग योङ्गमिन् इत्यस्य चित्रम्
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, १० अगस्त २०२४, अमेरिकीदलस्य खिलाडयः जेम्स् (वामभागे) डुराण्ट् च पुरस्कारसमारोहे । तस्मिन् एव दिने पेरिस्-नगरस्य ओलम्पिकक्रीडायाः पुरुषाणां बास्केटबॉल-अन्तिम-क्रीडायाः आयोजनं पेरिस्-नगरस्य बर्सी-अरीना-इत्यत्र अभवत् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर मेङ्ग योङ्गमिन् इत्यस्य चित्रम्
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, अगस्त १०, २०२४, विजेता अमेरिकी दलस्य सदस्याः पुरस्कारसमारोहस्य अनन्तरं समूहचित्रं गृहीतवन्तः। तस्मिन् दिने पेरिस्-ओलम्पिक-क्रीडायाः महिला-फुटबॉल-अन्तिम-क्रीडायां अमेरिका-देशः ब्राजील्-देशं १-० इति स्कोरेन पराजयित्वा चॅम्पियनशिपं प्राप्तवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जिया हाओचेङ्ग
पेरिस् ओलम्पिकक्रीडायां स्पर्धा अपूर्वरूपेण तीव्रा अस्ति, विश्वे स्पर्धायाः क्रीडादृश्यं परिवर्तमानं वर्तते । प्रारम्भिकसांख्यिकयानुसारम् अस्मिन् ओलम्पिकक्रीडायां ट्रैक एण्ड् फील्ड्, तैरणं, भारोत्तोलनं, शूटिंग्, धनुर्विद्या, शिलारोहणं, ट्रैकसाइकिलिंग् इत्यादिषु आयोजनेषु १९ विश्वविक्रमाः ६५ ओलम्पिकविक्रमाः च भङ्गाः अभवन् एषा संख्या ओलम्पिकक्रीडायां तीव्रं क्रूरं च स्पर्धां अपि पूर्णतया प्रतिबिम्बयति येषां कृते ओलम्पिक-अभिलेखं भङ्गयितुं वा केषुचित् परियोजनासु विश्व-अभिलेखान् अपि भङ्गयितुं क्षमता वर्तते |.
पेरिस-ओलम्पिक-क्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य उपप्रमुखः झोउ जिन्कियाङ्गः परिचयं दत्तवान् यत् चीनीयसेनायाः उजागरितानां दोषाणां विषये प्रतिनिधिमण्डलस्य अपि गहनबोधः अस्ति : प्रथमं "त्रयः प्रमुखकन्दुकाः" अन्येषां सामूहिकानां च कृते बहवः प्रविष्टयः न सन्ति कन्दुक-कार्यक्रमाः, परिणामाः च आदर्शाः न सन्ति, देशे सर्वत्र जनानां अपेक्षाणां मध्ये अद्यापि महत् अन्तरम् अस्ति तथा प्रशिक्षणप्रबन्धने नवीनता तथा च अन्तर्राष्ट्रीयविकासप्रवृत्त्या सह तालमेलं न स्थापयति, केषुचित् परियोजनासु प्रतिभायाः अभावः अस्ति, आरक्षितप्रतिभानां अभावः च अस्ति। एतेषां समस्यानां कृते प्रासंगिकाः पक्षाः समये एव व्यापकं सारांशं करिष्यन्ति, कारणानां गहनविश्लेषणं करिष्यन्ति, निरन्तरं सुधारं सुधारं च करिष्यन्ति।
सिन्हुआ न्यूज एजेन्सी फोटो, पेरिस्, अगस्त ६, २०२४, चीनी दलस्य सदस्यः गोङ्ग क्षियाङ्ग्यु (दक्षिणे) वाङ्ग युआन्युआन् इत्यस्य सान्त्वनां ददाति यः रोदिति। तस्मिन् एव दिने पेरिस् ओलम्पिकक्रीडायाः महिलानां वॉलीबॉल-क्वार्टर्-फाइनल्-क्रीडायां चीन-दलः तुर्की-दलेन सह २-३ इति स्कोरेन पराजितः भूत्वा सेमी-फाइनल्-क्रीडां त्यक्तवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू डावेई
अग्रिमः ओलम्पिकक्रीडा अमेरिकादेशस्य लॉस एन्जल्सनगरे भविष्यति इति प्रासंगिकाः जनाः स्वीकृतवन्तः यत् यद्यपि अस्मिन् ओलम्पिकक्रीडायां अमेरिकादेशेन प्राप्तानां स्वर्णपदकानां कुलसंख्या न्यूनीभूता अस्ति तथापि कुलपदकसङ्ख्या १२० अधिका अस्ति, यत् १० तः अधिका अस्ति पूर्वस्मात् पदकानि, ३० अधिकानि उपवर्गाणि आच्छादयन् अस्य अंकस्य विस्तृतपरिधिः अस्ति तथा च केषुचित् भारउत्थापनेषु अन्येषु च स्पर्धासु स्वर्णपदकानि प्राप्तवान् येषु पूर्वं सः उत्तमः नासीत् तदतिरिक्तं समग्रं बलं प्रबलम् अस्ति। अमेरिकादेशः लॉस एन्जल्स-ओलम्पिक-क्रीडायां आयोजकदेशत्वेन भागं गृह्णीयात्, तस्य दृढबलं च निश्चितरूपेण दर्शयिष्यति ।
पेरिस्-नगरात् लॉस-एन्जल्स-नगरं दृष्ट्वा यदि वयं लॉस-एन्जल्स-ओलम्पिक-क्रीडायां उत्तमं परिणामं प्राप्तुम् इच्छामः तर्हि प्रथमं चीन-देशस्य पारम्परिक-क्रीडायाः प्रबल-स्थानं दृढतया सुदृढं कृत्वा स्वर्ण-पदक-प्रतिस्पर्धायाः मूलभूतं स्थानं निर्वाहयितुम् अर्हति |. तस्मिन् एव काले अन्तर्राष्ट्रीयक्रीडासङ्गठनेषु मम देशस्य स्वरस्य प्रभावस्य च उन्नयनार्थं, परियोजनानिर्धारणे नियमनिर्माणे च प्रभावी भूमिकां निर्वहणार्थं महत्प्रयत्नाः करणीयाः सन्ति तदतिरिक्तं सम्भाव्यलाभयुक्तेषु नूतनेषु परियोजनासु परियोजनासु च सम्भावनायाः अन्वेषणं कर्तव्यम्। झोउ जिन्कियाङ्गः अवदत् यत् - "पेरिस् ओलम्पिक-क्रीडायां भागं गृहीत्वा वयं अधिकं निश्चिन्ताः स्मः यत् यावत् वयं परिश्रमं कुर्मः, चीनीयक्रीडायाः भावनां अग्रे सारयामः, एकसमूहरूपेण च मिलित्वा कार्यं कुर्मः तावत् वयं तस्य अनुग्रहं निरन्तरं दर्शयितुं समर्थाः भविष्यामः लॉस एन्जल्सनगरे चीनीयक्रीडकाः भविष्ये ओलम्पिकक्रीडा च।"