समाचारं

टेस्ला दक्षिणपूर्व एशियायां कारखानानां निर्माणस्य योजनां स्थगयति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोप-अमेरिका-देशयोः विद्युत्वाहनानां माङ्गल्याः मन्दतायाः पृष्ठभूमितः चीनीयवाहनविपण्यस्य अत्यधिकं "आवृत्तिः" च दक्षिणपूर्व एशियायाः विपण्यं "सुन्दरं दृश्यते", अधिकाधिकं प्रतियोगिनां आकर्षणं च कृतवान् टेस्ला इत्यस्य सार्वजनिकनीतिव्यापारविकासस्य वरिष्ठनिदेशकः रोहनपटेलः एकदा अवदत् यत् दक्षिणपूर्व एशिया निःसंदेहं आगामिषु कतिपयेषु वर्षेषु बैटरी ऊर्जाभण्डारणस्य विद्युत्वाहनस्य अनुप्रयोगस्य च प्रमुखः विकासबिन्दुः भविष्यति। परन्तु अनेकस्थानीयमाध्यमानां हाले प्राप्तानां समाचारानुसारं टेस्ला इत्यनेन थाईलैण्ड्देशे विनिर्माणसंस्थानस्य निर्माणस्य योजनां स्थगयितुं तस्य स्थाने देशे स्वस्य चार्जिंगजालस्य विस्तारे ध्यानं दत्तुं निर्णयः कृतः सूत्रेषु उक्तं यत् टेस्ला चीनं, अमेरिका, जर्मनी च विहाय मलेशिया, इन्डोनेशिया, थाईलैण्ड् इत्यादिषु देशेषु कारखानानि न उद्घाटयिष्यति।

मलेशियादेशस्य प्रधानमन्त्री अनवरः शुक्रवासरे अवदत् यत् दक्षिणपूर्व एशियायां टेस्ला-संस्थायाः विस्तारयोजनानां स्थगनस्य स्थानीयप्रदर्शनेन वा नीतिभिः सह किमपि सम्बन्धः नास्ति अपितु तस्य कारणं यत् कम्पनी चीनीयविद्युत्वाहनैः सह स्पर्धां कर्तुं असमर्था अस्ति, यस्य परिणामेण हानिः अभवत्।

गतमासे अर्जनस्य आह्वानस्य समये टेस्ला निवेशकान् अवदत् यत् समवयस्कानाम् तीव्रप्रतिस्पर्धायाः कारणेन तस्य लाभः प्रायः आर्धेन कटितः अस्ति। गतमासे प्रकाशितवित्तीयप्रतिवेदनानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे टेस्ला-संस्थायाः शुद्धलाभः १.५ अर्ब अमेरिकीडॉलर् आसीत्, यत् ४५% न्यूनता, तस्य परिचालनलाभमार्जिनं च ६.३% आसीत्, यत् न केवलं ९.६% इत्यस्मात् न्यूनम् आसीत् गतवर्षस्य समानकालः, परन्तु अनेकेषां स्थापितानां वाहननिर्मातृणां अपेक्षया अपि न्यूनः।

आँकडानुसारं टेस्ला इत्यस्य वैश्विकविक्रयवृद्धिः २०२१ तः २०२३ पर्यन्तं मन्दतां गच्छति स्म, अस्मिन् वर्षे प्रथमत्रिमासे क्रमशः ८७%, ४०%, ३८% च वृद्धिः अभवत् वर्षे वर्षे, विगतचतुर्वर्षेषु प्रथमवारं त्रैमासिकविक्रयः वर्षे वर्षे न्यूनः अभवत् । वाहनविश्लेषकः झोङ्ग शी इत्यस्य मतं यत् नूतन ऊर्जावाहनविपण्ये वर्तमानप्रतिस्पर्धात्मकं वातावरणं यदा टेस्ला प्रथमवारं चीनदेशे कारस्य उत्पादनं आरब्धवान् तदा बहु भिन्नम् अस्ति। प्रारम्भिकेषु दिनेषु टेस्ला इत्यनेन विपण्यस्य अवसरः गृहीतः, विक्रयः च तीव्रगत्या वर्धितः तथापि वर्तमानकाले स्वतन्त्राः ब्राण्ड्-संस्थाः उत्पादविकासस्य गतिं निरन्तरं कुर्वन्ति, मॉडल्-रूप्यकाणां पुनरावृत्तिं कुर्वन्ति, मूल्यानि च निरन्तरं न्यूनीभवन्ति, येन टेस्ला-संस्थायाः मॉडल-विक्रयणं किञ्चित्पर्यन्तं विमुखं भवति

टेस्ला-संस्थायाः सम्प्रति चत्वारि वाहनकारखानानि सन्ति, ये चीनदेशस्य शङ्घाई-नगरे, बर्लिन-देशे, जर्मनी-देशे, ऑस्टिन्-नगरे, टेक्सास्-नगरे, कैलिफोर्निया-देशस्य फ्रेमोण्ट्-नगरे च स्थिताः सन्ति । अन्तिमेषु वर्षेषु टेस्ला-संस्थायाः बहुवारं चर्चा अभवत् यत् सः इन्डोनेशिया, थाईलैण्ड्, भारतं च इत्यादिषु उदयमानविपण्यदेशेषु कारखानानां निर्माणस्य योजनां करोति ।

टेस्ला केवलं सार्वजनिकरूपेण मेक्सिकोदेशे कारखानस्य निर्माणार्थं प्रतिबद्धः अस्ति, परन्तु योजनायां पर्याप्तं अनिश्चिततायाः सम्मुखीभवति । मस्कः पूर्वं उक्तवान् यत् टेस्ला मेक्सिकोदेशे कारखानम् निर्मातुम् इति विषये स्वनिर्णयं नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनानन्तरं यावत् विलम्बं करिष्यति इति।

मस्कः व्याख्यातवान् यत् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः मेक्सिकोदेशे उत्पादितानां कारानाम् उपरि उच्चशुल्कं आरोपयितुं धमकीम् अयच्छत् यदि एषः विचारः सत्यः भवति तर्हि टेस्ला इत्यस्य मेक्सिकोदेशे बहु निवेशः करणीयः इति कोऽपि अर्थः न भविष्यति।

दक्षिणपूर्व एशियायाः विपण्यस्य दृष्ट्या जापानी-चीन-कार-कम्पनीनां सर्वाधिकं उपस्थितिः अस्ति । जापानीकारकम्पनयः दक्षिणपूर्व एशियायां अतीव प्राक् प्रवेशं कृतवन्तः तत्र च उच्चं विपण्यभागं धारयन्ति अन्तिमेषु वर्षेषु चीनीयकारकम्पनयः विदेशेषु विस्तारं त्वरयन्ति तथा च क्रमेण दक्षिणपूर्व एशियायां नूतनानां ऊर्जावाहनानां माध्यमेन पदं प्राप्नुवन्ति तथा च स्थानीयक्षेत्रे प्रबलस्थानं धारयन्ति विद्युतवाहनविपणनम्। थाईलैण्ड्देशं उदाहरणरूपेण गृहीत्वा द्वयात्मकं प्रतिरूपं निर्मितम् अस्ति यस्मिन् "८०% विपण्यं जापानीकाराः, ८०% विद्युत्काराः चीनीयब्राण्ड् सन्ति" ।

थाईलैण्ड्देशस्य कासिकोर्न्-संशोधनकेन्द्रस्य भविष्यवाणी अस्ति यत् यथा यथा थाई-सर्वकारः विद्युत्वाहनानां लोकप्रियतायाः नीतिं प्रवर्धयति तथा तथा २०२४ तमे वर्षे अधिकानि चीनीयविद्युत्वाहनब्राण्ड्-समूहाः थाई-विपण्ये प्रवेशं करिष्यन्ति। थाई विद्युत् वाहन उद्यमसङ्घस्य अध्यक्षा ग्रिसाडा उदामो इत्यनेन उक्तं यत् थाईलैण्ड्देशे चीनीयवाहनब्राण्ड्-निवेशः २०२४ तमे वर्षे अपि वर्धते, थाई-देशे च एमजी, ग्रेट् वाल, बीवाईडी, चाङ्गन्, नेझा इत्यादीनि चीनीयब्राण्ड्-समूहाः अधिकाधिकं स्वीकृताः सन्ति मार्केट् उच्चतरम् । सः इदमपि दर्शितवान् यत् विपण्यां अधिकाधिकाः विद्युत्-माडलाः सन्ति येषां मूल्यं १० लक्ष-बाथ् (प्रायः RMB 200,000) इत्यस्मात् न्यूनं भवति । २०२४ तमस्य वर्षस्य BYD Atto3 इत्यस्य उदाहरणरूपेण गृहीत्वा तस्य आरम्भमूल्यं प्रायः ९,००,००० बाट् अस्ति, यत् टोयोटा bZ4X, निसान लीफ् इत्यादीनां जापानीप्रतियोगिनां मूल्यात् दूरं न्यूनम् अस्ति अस्मिन् वर्षे वाहनप्रदर्शने BYD इत्यनेन स्वस्य शोकारस्य उपरि "WE ARE NO. 1" इति शब्दाः चित्रिताः इति द्रष्टुं शक्यते यत् चीनीयकारकम्पनयः टोयोटा इत्यादीनां प्रतियोगिनां स्थाने स्वस्य महत्त्वाकांक्षां न गोपयन्ति।

थाई-सर्वकारः बहुराष्ट्रीयकारकम्पनीनां सक्रियरूपेण नियुक्तिम् अकरोत्, आशास्ति यत् ते स्थानीयतया विद्युत्वाहनानां उत्पादनार्थं निवेशं करिष्यन्ति इति। थाईलैण्डस्य प्रधानमन्त्री सैथा ठाकुरः पूर्वं अमेरिका-जापान-देशयोः भ्रमणकाले स्थानीयकारकम्पनीभ्यः आमन्त्रणं कृतवान् अस्ति । गतवर्षस्य अन्ते जापानदेशस्य भ्रमणकाले सैता अनेकेषां जापानीकारकम्पनीनां कार्यकारीभिः सह चर्चां कृतवान् तथा च चीनीयकारकम्पनीनां उपयोगेन जापानीकारकम्पनीनां उत्तेजनं कृतवान् यत् "यदि वयं विद्युत्काराः न निर्मामः तर्हि वयं पृष्ठतः अवशिष्टाः भविष्यामः" इति ." सः जापानीकारकम्पनीभ्यः समर्थनं दातुं अपि प्रतिज्ञातवान्। , अत एव जापानीकारकम्पनयः थाईलैण्ड्देशस्य विद्युत्करणक्षेत्रे निवेशे ध्यानं दातुं १५० अरबबाट् व्ययितवन्तः।

पूर्वं थाईलैण्ड्देशस्य प्रधानमन्त्रिकार्यालयस्य अधिकारी कोङ्गसोमजिट् इत्यनेन उक्तं यत् टेस्ला थाईलैण्ड्देशे कारखानस्य स्थापनायाः विषये चर्चां कर्तुं थाईलैण्डसर्वकारेण सह वार्तालापं कुर्वन् अस्ति। गतवर्षस्य अन्ते टेस्ला-कार्यकारिणः सम्भाव्यकारखानस्थानानां स्थले एव सर्वेक्षणं कर्तुं थाईलैण्ड्देशं गतवन्तः । थाईलैण्ड्-सर्वकारेण अस्य सम्भाव्यस्य कारखानस्य संचालनाय टेस्ला-कम्पनीं शतप्रतिशतम् हरित-ऊर्जा-प्रदानस्य प्रतिज्ञा कृता इति कथ्यते ।

दक्षिणपूर्व एशियायाः विपण्यां प्रमुखकारकम्पनीनां मध्ये आक्रामकं रक्षात्मकं च युद्धं आरब्धम् अस्ति, भविष्ये च स्पर्धा अधिका तीव्रा भविष्यति अन्तर्राष्ट्रीयलेखासंस्थायाः अर्नस्ट् एण्ड् यङ्गस्य पूर्वानुमानस्य अनुसारं २०३५ तमे वर्षे दक्षिणपूर्व एशियायाः षट् देशेषु (थाईलैण्ड्, इन्डोनेशिया, मलेशिया, फिलिपिन्स, सिङ्गापुर, वियतनाम) विद्युत्वाहनानां विक्रयः ८५ लक्षं यूनिट् यावत् भविष्यति, विक्रयः अपि भविष्यति increase from US$2 billion in 2021. 80 अरब अमेरिकी डॉलरतः 100 अरब अमेरिकी डॉलरपर्यन्तं वर्धितम्। एतेषां विक्रयस्य भागः नूतनवृद्ध्या भविष्यति, बृहत्तरः भागः च इन्धनवाहनानां प्रतिस्थापनात् आगमिष्यति ।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्