समाचारं

iPhone 17 "Slim" अद्वितीयरूपेण स्थापितं इति मन्यते, ये उपयोक्तृभ्यः लक्ष्यं भविष्यति ये प्रदर्शनस्य अपेक्षया शैलीं इच्छन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् iPhone 17 "Slim" इत्यस्य विकासं कुर्वन् अस्ति, यत् मानकमाडलस्य "Pro" मॉडलस्य च मध्ये पतति, परन्तु मूल्यं द्वयोः मॉडलयोः अपेक्षया अधिकं भवितुम् अर्हति । ब्लूमबर्ग् विश्लेषकः मार्क गुर्मन् आगामिवर्षस्य iPhone 17 लाइनअपस्य अपि च फोल्डेबल उपकरणानां विषये स्वस्य अन्वेषणं साझां करोति, तथा च एप्पल् प्रत्येकं मॉडलं कथं भिन्नविनिर्देशैः लक्षितदर्शकैः च भेदं कर्तुं योजनां करोति।

iPhone 17 "Slim" इत्यस्य उल्लेखः पूर्वप्रतिवेदनेषु किञ्चित्कालं यावत् कृतः अस्ति, तथा च Gurman इत्यनेन iPhone 17 "Air" इति यन्त्रस्य उल्लेखः कृतः, यत् Apple कृते तस्य डिजाइनं, रूपकारकं च दृष्ट्वा बहु अर्थं ददाति एप्पल् नूतनं iPhone मॉडलं विकसयति स्यात् यस्य डिजाइनं अन्येभ्यः मॉडलेभ्यः पतलतरं भविष्यति तथा च मानक iPhone मॉडलस्य "Pro" मॉडलस्य च मध्ये विनिर्देशाः भवितुम् अर्हन्ति।


स्वस्य "Power On" इति वृत्तपत्रस्य नवीनतमाङ्के मार्क गुर्मन् iPhone 17 "Air" इत्यस्य विषये विवरणं साझां कृतवान् तथा च उपयोक्तृभ्यः आश्चर्यं जनयितुं शक्नोति। सः अपि अवदत् यत् एतत् यन्त्रं तेषां उपयोक्तृणां कृते लक्ष्यं भविष्यति ये समग्रप्रक्रियाशक्तिः अथवा कार्यक्षमतायाः अपेक्षया दूरभाषस्य स्वरूपे अधिका रुचिं लभन्ते। अस्य अर्थः अस्ति यत् चतुर्थपीढीयाः iPhone सर्वेषां कृते न अपितु अत्यन्तं विशिष्टं विपण्यखण्डं लक्ष्यं कर्तुं डिजाइनं भविष्यति।

यदि भवान् नियमित-iPhone-इत्यस्मात् अपेक्षया किमपि आडम्बरपूर्णं इच्छति परन्तु Pro-माडलस्य कार्यक्षमतायाः, स्क्रीन-आकारस्य, अथवा कॅमेरा-यंत्रस्य अत्यन्तं आवश्यकता नास्ति, तर्हि भवान् किमपि प्राप्तुं शक्नोति यत् शीतलतरं दृश्यते तथापि नियमित-iPhone-इत्यस्य चक्षुषः अस्ति

गुर्मनः अपि अवदत् यत् आईफोन् १७ "एयर" महती सफलता भविष्यति, आईफोन् मध्ये "सार्थकवृद्धिः" आनयिष्यति इति । सः अपि भविष्यवाणीं करोति यत् iPhone 17 "Air" इत्येतत् "mini" iPhone इत्यस्मात् अपि च Plus ब्राण्ड् iPhone इत्यस्मात् अधिकं लोकप्रियं भविष्यति, परन्तु वास्तविकजगति अयं वर्गः कथं कार्यं करोति इति द्रष्टव्यम् अस्ति। यतो हि "मिनी" "प्लस्" इत्येतयोः विक्रयः अपेक्षितापेक्षया न्यूनः आसीत्, आरम्भे च बेन्चमार्कः उच्चः नासीत् ।

यदि iPhone 17 "Air" सफलं भवति तर्हि Apple यन्त्रस्य डिजाइनं मानकं "Pro" मॉडलं च समाविष्टं मुख्यं उत्पादपङ्क्तौ पोर्ट् कर्तुं शक्नोति ।