समाचारं

२० लक्षं गाजादेशिनः बुभुक्षिताः भवेयुः इति इच्छन्ति वा? इजरायल्-देशः अग्नि-विरामं कर्तुं बाध्यः अभवत्, इरान्-देशः च "समग्र-स्थितिं विचार्य" इति निश्चयं कृतवान् ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं इजरायलस्य वित्तमन्त्री बेजालेल् स्मोट्रिच् इत्यनेन भाषणेन न केवलं विश्वं प्रभावितं कृतम्, अपितु अन्तर्राष्ट्रीयसमुदाये अपि कोलाहलः उत्पन्नः।

एतत् भाषणं ब्लाकबस्टर इति वक्तुं शक्यते, येन वैश्विकजनमतं प्रत्यक्षतया विस्फोटितम् । अतः, मन्त्री किं अवदत्, सः दावान् अकरोत्?"द्विसहस्रं गाजादेशिनः बुभुक्षिताः भवेयुः इति युक्तं नैतिकं च भवेत्।"

एतत् वचनं अतीव उन्मत्तं अज्ञानं च ध्वन्यते, परन्तु वस्तुतः वास्तविकजगति एव भवति । भवन्तः अवश्यं ज्ञातव्यं यत् गाजादेशे २० लक्षं जनाः साधारणाः नागरिकाः सन्ति ते युद्धस्य विनाशं अनुभवन्ति तथा च मानवीयसंकटः दिने दिने गभीरः भवति। एतादृशे क्षणे स्मोट्रिच् इत्यस्य वचनं अग्नौ इन्धनं योजयति, अमानवीयः च इति निःसंदेहम् ।

परन्तु मन्त्री तस्य प्रेरणाविषये बहु न व्याख्यातवान् । सः चिन्तयति, .युद्धस्य दीर्घकालं यावत् भवितुं एकं कारणं अस्ति यत् सहायतायाः आपूर्तिः प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) कृते "गारण्टी" ददाति ।, अतः इजरायल-सर्वकारेण पुनः अस्य साहाय्यस्य प्रवाहं पूर्णतया नियन्त्रितव्यम् ।

सः अपि अधिकं गत्वा वर्तमानवैश्विकवास्तविकता इजरायलसर्वकाराय विकल्पं न त्यजति इति दर्शितवान् । यद्यपि २० लक्षं नागरिकान् बुभुक्षायाः अनुमतिं दातुं कोऽपि समर्थनं न करिष्यति तथापि इजरायल-बन्धकाः अद्यापि न मुक्ताः अतः एकदा युद्धं नियन्त्रयितुं न शक्यते चेत् बुभुक्षिताः मृताः इति अवगम्यते