समाचारं

केन्द्रीयबैङ्कस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदने आवासभाडाउद्योगस्य वित्तीयसमर्थनस्य विषये चर्चा कृता अस्ति: किराया एव मूलचरः अस्ति यः आवासमूल्यं प्रभावितं करोति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ अगस्तदिनाङ्के चीनस्य जनबैङ्कः (अतः परं केन्द्रीयबैङ्कः इति उच्यते) "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनमौद्रिकनीतिकार्यन्वयनप्रतिवेदनं" (अतः परं "प्रतिवेदनम्" इति उच्यते) प्रकाशितवान्

"रिपोर्ट्" दर्शयति यत् विवेकपूर्णा मौद्रिकनीतिः लचीली, समुचिता, सटीका, प्रभावी च भवितुमर्हति। ऋणस्य बन्धनस्य च बृहत्तमयोः वित्तपोषणविपण्ययोः मध्ये सम्बन्धं यथोचितरूपेण गृह्णन्तु, ऋणस्य उचितवृद्धिं सन्तुलितविमोचनं च मार्गदर्शनं कुर्वन्तु, उचितं पर्याप्तं च तरलतां निर्वाहयन्तु, सामाजिकवित्तपोषणस्य धनप्रदायस्य च परिमाणं आर्थिकवृद्धेः अपेक्षितलक्ष्याणां अनुरूपं स्थापयन्तु तथा मूल्यस्तराः।

"रिपोर्ट्" इत्यनेन सूचितं यत् केन्द्रीयबैङ्केन ऋणसंरचनायाः समायोजनस्य अनुकूलनस्य च मार्गदर्शने अधिकं ध्यानं दत्तम्, तथा च क्रमशः वैज्ञानिक-प्रौद्योगिकी-नवाचार-प्रौद्योगिकी-परिवर्तन-पुनर्ऋणयोः ५०० अरब-युआन्, तथा च 300 अरब-युआन्-रूप्यकाणां स्थापना कृता अस्ति किफायती आवासपुनर्ऋणं तया अचलसंपत्तिसमर्थननीतिसंकुलं प्रारब्धम् अस्ति तथा च कार्बन उत्सर्जननिवृत्तिसमर्थनसाधनानाम् व्याप्तिः विस्तारिता, तथा च विविधाः विद्यमानाः संरचनात्मकाः मौद्रिकनीतिसाधनाः कार्यान्विताः।

समग्रतया प्रमुखक्षेत्रेषु ऋणानां तीव्रवृद्धिः अभवत् । जूनमासस्य अन्ते समावेशी लघु-सूक्ष्मऋणानि तथा विनिर्माणमध्यमदीर्घकालीनऋणानि क्रमशः १६.९% तथा १८.१% वर्षे वर्षे वर्धितानि, हरितऋणानि च वर्षे वर्षे २८.५% वर्धितानि, उभयत्र वृद्धिः अतिक्रान्तवती सर्वेषां ऋणानां दरः।

एकः उद्योगविशेषज्ञः दर्शितवान् यत् केन्द्रीयबैङ्केन आवासभाडाउद्योगस्य मुख्यबिन्दुः गृहीतः अस्ति। "रिपोर्ट्" एकस्य स्तम्भस्य माध्यमेन आवासभाडा-उद्योगस्य वित्तीय-समर्थनस्य आवश्यकतां व्यवहार्यतां च व्याख्यायते, यत् वर्तमान-दीर्घकालीन-उभययोः बोधाय अनुकूलम् अस्ति

अल्पकालीनरूपेण वर्तमानस्य अचलसम्पत्बाजारः अपि समायोजनस्य विशेषकालस्य मध्ये अस्ति तथा च सेकेण्डहैण्ड् सम्पत्तिः रिक्ताः सन्ति तथा च आवासभाडाउद्योगस्य समर्थनं वर्धमानेन स्टॉकस्य पुनर्जीवनं कर्तुं तथा च इन्वेण्ट्री न्यूनीकर्तुं साहाय्यं भविष्यति। अचलसम्पत्विपण्ये आपूर्तिमागधयोः सन्तुलनं भवति, अपेक्षाः च स्थिराः भवन्ति ।

दीर्घकालं यावत् अस्माकं देशे कुलमात्रायाः दृष्ट्या "आवासस्य अभावः नास्ति", परन्तु अद्यापि संरचनात्मकसमायोजनस्य स्थानं वर्तते, नूतनाः नागरिकाः युवानः च "उत्तमगृहाणि" भाडेन दातुम् इच्छन्ति विक्रयणं, अधिकाधिकगुणवत्तायुक्तानां आवासभाडाकम्पनीनां समर्थनं च भविष्ये नूतनस्य अचलसम्पत्प्रतिरूपस्य कृते विपण्यां प्रवेशः, आवासभाडाउद्योगस्य विकासः च महत्त्वपूर्णाः दिशाः सन्ति।

"रिपोर्ट्" इति बोधयति यत् किराया एव मूलचरः अस्ति यः आवासमूल्यं प्रभावितं करोति । आवासस्य मूल्यं मुख्यतया रियायती भविष्यस्य किरायातः आगच्छति, यत् सम्पत्तिस्य आधारमूल्यं आधारं च निर्धारयति । प्रायः विपण्यां उल्लिखितः "किराया-विक्रय-अनुपातः" इति सूचकः सामान्यतया अन्तिमेषु वर्षेषु पुनः पुनः प्राप्तः अस्ति, भविष्ये किराया-वृद्धेः प्रभावः क्रमेण प्रकटितः भविष्यति

केचन विपण्यविश्लेषकाः सूचितवन्तः यत् दत्तस्य गृहक्रयणव्ययस्य कृते किराया-विक्रय-अनुपातस्य योगः भविष्यस्य किराया-वृद्धेः दरं च किराया-आवासस्य समग्र-उपजं प्रतिबिम्बयितुं शक्नोति सम्प्रति, प्रबल-भाडा-मागधायुक्ताः बहवः नगराः क्षेत्राणि च अधिकं प्राप्तवन्तः 3% तः अधिकम् । अन्तर्राष्ट्रीयतुलनातः सम्पत्तिकरं बहिष्कृत्य तुलनीयरूपेण अमेरिका-जापानयोः किराया-विक्रय-अनुपातः ४% तः उपरि अस्ति, यूके-देशे अपि ३.५% परिमितः अस्ति घरेलुगृहविपण्यस्य गहनविकासेन अधिकविविधजीवनसंकल्पनाभिः च किरायाविकल्पाः अपि वर्धयिष्यन्ति, मम देशस्य किरायानां उपजेषु अद्यापि सुधारस्य स्थानं वर्तते।

"रिपोर्ट्" इत्यस्य मतं यत् मम देशस्य आवासभाडाव्यापारः अद्यापि प्रारम्भिकपदे एव अस्ति, तथा च विपण्यविकासप्रतिरूपम् अद्यापि अन्वेषणपदे एव अस्ति। केन्द्रीयबैङ्केन शीघ्रमेव किफायती आवासस्य कृते नूतनानि पुनर्वित्तपोषणसाधनाः प्रारब्धाः येन कम्पनीभिः किफायती आवासरूपेण उपयोगाय विद्यमानस्य आवासस्य स्टॉकस्य थोकरूपेण क्रयणं भवति, येन शीघ्रमेव परिमाणस्य अर्थव्यवस्थाः सृज्यन्ते तस्मिन् एव काले अनेके स्थानानि नीतिसमर्थनानि अपि प्रदास्यन्ति वित्तं, करं, भूमिं, सहायकसुविधाः च एतानि सर्वाणि उद्यमव्ययस्य न्यूनीकरणे औद्योगिकव्यापारिकस्थायित्वं वर्धयितुं च भूमिकां निर्वहति।

एतेषां वित्तीय-स्थानीय-वित्त-नीतिनां समर्थनेन भविष्ये यथा यथा आवास-भाडा-कम्पनीनां परिचालन-क्षमतासु सुधारः भवति तथा च विपण्यस्य व्यावसायिकीकरणं प्रभावीरूपेण संचालितं भवति तथा तथा आवास-भाडा-विपण्यं व्यापकं स्थानं प्रारभ्यते, दीर्घकालं यावत् च, अचलसम्पत्-उद्योगस्य विकास-प्रतिरूपस्य क्रमबद्ध-रूपान्तरणं अपि प्रवर्धयितुं शक्नोति ।

तदतिरिक्तं "रिपोर्ट्" इत्यनेन एतदपि प्रस्तावितं यत् मूल्यस्य स्थिरतां निर्वाहयितुं मध्यममूल्यपुनर्प्राप्तिं च प्रवर्धयितुं मौद्रिकनीतिनियन्त्रणे महत्त्वपूर्णविचाराः भवेयुः, मूल्यानि उचितस्तरस्य स्थापनार्थं नीतिसमन्वयं सहकार्यं च सुदृढं कर्तव्यम्।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया