समाचारं

Jinglin’s Q2 U.S

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेन्शियल एसोसिएटेड् प्रेस न्यूज on अगस्त १० (सम्पादकः Xiaoxiang)शुक्रवासरे स्थानीयसमये अरबपतिनिजीइक्विटीविशालकायः जिंग्लिन् एसेट् मैनेजमेण्ट् इत्यनेन अस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् अमेरिकी-स्टॉक-पोजिशन-रिपोर्ट् (फॉर्म १३एफ) अमेरिकी-एसईसी-समित्याः समक्षं प्रदत्तम्, यत्र अस्य शीर्ष-चीनी-निजी-इक्विटी-इत्यस्य आवंटनं दर्शितम् अस्ति वर्षस्य प्रथमार्धस्य समाप्तेः पूर्वं दृढम्।

जिंगलिन् एसेट् मैनेजमेण्ट् इत्यस्य नवीनतमप्रकाशनस्य अनुसारं जिंगलिन् इत्यस्य समग्रस्थानस्य आकारः द्वितीयत्रिमासे अन्ते ३.७९ अरब अमेरिकीडॉलर् इत्येव अधिकं वर्धितः यत् पूर्वत्रिमासे ३.२३ अरब अमेरिकीडॉलर् आसीत्, यत् पूर्वत्रिमासे १७.३% वृद्धिः अभवत् शीर्षदशभागधारकाणां भागः प्रायः ८७.४५% अस्ति ।

विशिष्टपदसमायोजनप्रवृत्तीनां दृष्ट्या जिंग्लिन् द्वितीयत्रिमासे १२ कम्पनीषु स्वस्य धारणाम् वर्धितवान्, ८ नवीनस्थानानि स्थापितवान्, अपि च ११ कम्पनीषु स्वस्य धारणानि न्यूनीकृतवान्, यदा तु ६ कम्पनयः पूर्णतया परिसमाप्ताः अभवन्

पिण्डुओडुओ तथा टीएसएमसी इत्येतयोः होल्डिङ्ग्स् बहुधा वर्धयन्ति

प्रथमं अतिभारसूचीं अवलोकयामः । अस्मिन् वर्षे द्वितीयत्रिमासे जिंग्लिन् एसेट् मैनेजमेण्ट् इत्यस्य शीर्षद्वयं होल्डिङ्ग्स् टीएसएमसी, पिण्डुओडुओ च आसीत् । शीर्षपञ्च बृहत्तमेषु होल्डिङ्ग्स् मध्ये चीनीयस्य अवधारणा स्टॉक्स् मन्बङ्ग्, नेटईज् च अपि अस्मिन् सूचौ सन्ति ।

तेषु जिंग्लिन् द्वितीयत्रिमासे टीएसएमसी इत्यस्य कुलम् १.१६ मिलियनतः अधिकाः भागाः क्रीतवन्तः, येन द्वितीयत्रिमासे अन्ते टीएसएमसी इत्यस्मिन् तस्य धारणास्थानं प्रायः २७.२ मिलियनं भागं यावत् अभवत्, तथा च भागधारकपरिवर्तनस्य अनुपातः प्रायः ७५% यावत् अभवत् सम्प्रति जिंगलिन् इत्यस्य निवेशविभागे टीएसएमसी इत्यस्य अनुपातः १२.४५% यावत् अभवत् । उल्लेखनीयं यत् गतवर्षस्य चतुर्थे त्रैमासिके प्रथमवारं टी.एस.एम.सी अयं वैश्विकः चिप् फाउण्ड्री दिग्गजः।

द्वितीयत्रिमासे जिंग् लिन् इत्यनेन प्रथमत्रिमासे स्वस्य धारणानां न्यूनीकरणस्य प्रवृत्तिः अपि परिवर्त्य पिण्डुओडुओ इत्यस्य १५.७ लक्षं भागं पुनः क्रीतवान् एवं पिण्डुओडुओ पुनः जिंग्लिन्-क्लबस्य शीर्ष-धारकः अभवत्, मेटा-इत्यस्य अतिक्रमणं कृत्वा, यः प्रथमे त्रैमासिके संक्षेपेण प्रथमस्थानं प्राप्तवान् ।

नवीन गोदाम सेब

द्वितीयत्रिमासे जिंग्लिन् नूतनानि स्थानानि निर्मितवान् स्टॉक्स् मध्ये यत् सर्वाधिकं ध्यानं आकर्षितवान् तत् निःसंदेहं एप्पल् आसीत् । यतः यदा जिंग् लिन् एप्पल् क्रीतवान् तदा एव समयः आसीत् यदा "स्टॉक् गॉड्" बफेट् इत्यनेन एप्पल् इत्यस्य धारणाम् आर्धं कृतम् ।

प्रतिवेदने दर्शितं यत् जिंग् लिन् इत्यनेन द्वितीयत्रिमासे एप्पल्-समूहस्य कुलम् १६५,६०० भागाः निर्मिताः, यस्य विपण्यमूल्यं प्रायः ३४.८८ मिलियन अमेरिकी-डॉलर् अस्ति । एप्पल् इत्येतत् त्रैमासिकस्य कालखण्डे जिंग्लिन् इत्यनेन पञ्चमस्थाने सर्वाधिकं क्रीतं स्टॉक् अपि आसीत् । परन्तु एप्पल्-संस्थायां तस्य स्थितिः अद्यापि निवेश-विभागस्य शीर्ष-दश-भार-होल्डिङ्ग्-सूचौ न प्रविष्टा, वर्तमानकाले १३ तमे स्थाने अस्ति ।

META तथा NVIDIA इत्येतयोः होल्डिङ्ग्स् न्यूनीकरोतु

द्वितीयत्रिमासे जिंगलिन् एसेट् मैनेजमेण्ट् इत्यनेन न्यूनीकृताः शीर्षत्रयस्य स्टॉक्स् मेटा, डोरडैश, एनवीडिया च इति ।

तेषु जिंग्लिन् द्वितीयत्रिमासे १०२,००० मेटा-भागाः विक्रीतवान्, यस्य विपण्यमूल्यं प्रायः ५१.६ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, येन मेटा-संस्थायाः बृहत्तम-धारणातः द्वितीय-बृहत्तम-धारकतायां अपि न्यूनता अभवत्

एनवीडिया इत्यस्य दृष्ट्या जिंग्लिन् एसेट् मैनेजमेण्ट् इत्यनेन द्वितीयत्रिमासे ७७४,००० एनवीडिया इत्यस्य भागानां धारणा न्यूनीकृता, तथा च पदानाम् संख्या प्रायः १०.९ मिलियनं भागं यावत् न्यूनीभूता

शीर्षदशभारयुक्तानां स्टॉकानां सूची

Q2 इत्यस्मिन् परिचालनस्य अनन्तरं यद्यपि द्वितीयत्रिमासिकस्य अन्ते जिंगलिन् इत्यस्य शीर्षदशधारकाः अद्यापि सूचीयां "पुराणपरिचिताः" आसन्, तथापि श्रेणीषु महत्त्वपूर्णः परिवर्तनः अभवत्

पिण्डुओडुओ पुनः मेटा इत्येतत् अतिक्रम्य बृहत्तमं होल्डिङ्ग् अभवत्, टीएसएमसी अपि मूलषष्ठं बृहत्तमं होल्डिङ्ग् इत्यस्मात् शीर्षत्रयेषु कूर्दितवान् । द्वितीयत्रिमासे स्वस्य धारणानि न्यूनीकृत्य एनविडिया जिंगलिन्-क्लबस्य शीर्षदश-धारकाणां मध्ये "कीपर" अभवत् ।

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)
प्रतिवेदन/प्रतिक्रिया