अमेरिकीराष्ट्रीयऋणं ३५ खरबं अतिक्रान्तम् विशेषज्ञः - वयं डॉलरस्य स्थितिः पतनस्य युगे स्मः
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकीकोषविभागेन अद्यैव प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं अमेरिकीराष्ट्रीयऋणं ३५ खरब डॉलरं अतिक्रान्तम् अस्ति । सम्प्रति अन्येषां षट् जी-७-देशानां संयुक्तराष्ट्रऋणात् १५% अधिकं अमेरिकी-ऋणम् अस्ति ।
अमेरिकी फॉक्स न्यूज रिपोर्ट् इत्यस्य स्क्रीनशॉट्
अन्तर्राष्ट्रीयमुद्राकोषः अस्मिन् वर्षे द्विवारं क्रमशः अलार्मं कृतवान्, अमेरिकादेशं स्वस्य वर्धमानस्य ऋणसमस्यायाः निवारणं कर्तुं आह्वयति।
अस्मिन् वर्षे अमेरिकीमतदानसंस्थायाः गैलप् इत्यनेन अमेरिकीसङ्घीयऋणस्य विषये सर्वेक्षणे ज्ञातं यत् ७७% जनाः संघीयऋणसमस्यायाः विषये "अति चिन्तिताः" अथवा "गम्भीररूपेण चिन्तिताः" आसन्
गैलपस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्
अमेरिकीऋणसमस्या "बर्बरवृद्धेः" अवस्थायां प्रविष्टा अस्ति ।
वस्तुतः अमेरिकनजनाः यस्याः ऋणसमस्यायाः विषये चिन्तिताः सन्ति, सा किमपि नवीनं नास्ति ।
अमेरिकी संघीयसर्वकारः १९८० तमे वर्षात् बहु ऋणं गृहीतवान् । १९८५ तमे वर्षे अमेरिकादेशः शुद्धऋणदातृतः शुद्धऋणदातृत्वेन परिवर्तितः २००८ तमे वर्षे प्रथमवारं अमेरिकीराष्ट्रीयऋणं १० खरब डॉलरं अतिक्रान्तवान्, ततः परं अमेरिकीऋणस्य परिमाणं तीव्रगत्या वर्धितम्
दीर्घकालं यावत् अमेरिकादेशः जीवितुं धनं ऋणं ग्रहीतुं, "अधिकं भोजनं खादितुम् संघर्षं कर्तुं", "असीमितं" परिमाणात्मकं शिथिलीकरणं कार्यान्वितुं, कट्टरपंथी परिवर्तनशीलं च मौद्रिकनीतिं प्रवर्तयितुं च अभ्यस्तः अस्ति, केवलं तत्कालीनराजनैतिकहितस्य चिन्तां करोति, दीर्घकालं यावत् अवहेलनां करोति -अवधिं राजकोषीयस्वास्थ्यं, ऋणं च अधिकाधिकं भवति।
व्यावसायिकानां मतं यत् अमेरिकादेशस्य उन्मत्ततरलताप्रोत्साहननीत्या अमेरिकीऋणसमस्या "बर्बरवृद्धेः" अवस्थायां प्रविष्टा अस्ति ।
अर्थशास्त्रज्ञाः प्रासंगिकाः अन्तर्राष्ट्रीयसङ्गठनानि च चेतावनीम् अददुः यत् अमेरिकीसरकारस्य व्ययस्य तीव्रवृद्धिः, ऋणस्तरस्य वर्धमानः, उच्चव्याजदराणां च कारणेन अमेरिकीकोषस्य अधिकं उपजः प्रमुखाः उतार-चढावः च भविष्यन्ति, येन समग्रवैश्विकऋणव्ययस्य धक्काः भविष्यति, येन तस्य जोखिमः अपि वर्धते विश्वस्य अन्येषु भागेषु वर्धमानव्याजदरेषु अस्थिरता च, तस्मात् वैश्विकवित्तीयस्थिरतायाः क्षतिः भवति ।
सीएनएन रिपोर्ट् इत्यस्य स्क्रीनशॉट्
न्यू हैम्पशायरविश्वविद्यालयस्य अर्थशास्त्रस्य प्राध्यापकः माइकल गोल्डबर्ग् इत्यनेन चेतावनी दत्ता यत् अमेरिकादेशः अन्यदेशानां धनं बहुवारं संग्रहितवान्, येन विश्वस्य अर्थव्यवस्थायां गम्भीराः नकारात्मकाः प्रसारणप्रभावाः अभवन्
गोल्डबर्ग् : १.“फेडरल् रिजर्व्-संस्थायाः व्याजदराणि वर्धयित्वा अमेरिकी-डॉलर-सम्पत्तयः अधिकानि आकर्षकाणि भविष्यन्ति, येन विश्वे निवेशकाः अधिकानि अमेरिकी-सम्पत्तयः धारयितुम् इच्छन्ति, येन विश्वस्य सर्वेभ्यः भागेभ्यः अमेरिका-देशं प्रति पूंजीप्रवाहः भवति एतेन अन्येषु देशेषु दबावः भवति in the world, forcing अन्येषां देशानाम् अपि व्याजदराणि वर्धयितव्यानि सन्ति, यत् अतीव गम्भीरः प्रसारप्रभावः अस्ति” इति ।
माइकल गोल्डबर्ग् (अमेरिकादेशस्य न्यू हैम्पशायरविश्वविद्यालयस्य आधिकारिकजालस्थलात् चित्रम्)
अन्तर्राष्ट्रीयमुद्राकोषस्य अध्यक्षः जॉर्जीवा अपि पूर्वं चेतवति स्म यत् अमेरिकादेशेन स्वस्य ऋणसमस्यायाः निवारणाय उपायाः करणीयाः इति।
जॉर्जिएवा : १."अमेरिका-सर्वकारेण नीतीनां श्रृङ्खलायाः माध्यमेन सकलघरेलु-उत्पादस्य सर्वकारीय-ऋणस्य अनुपातं शीघ्रं न्यूनीकर्तुं कार्यवाही कर्तव्या, यत्र कर-वृद्धिः अर्थव्यवस्थायां संरचनात्मक-असन्तुलनानां निवारणं च समाविष्टम् अस्ति
ब्लूमबर्ग् प्रतिवेदनस्य स्क्रीनशॉट्
“अमेरिकादेशस्य वित्तव्यवस्था भग्नजेबवत् अस्ति।”
परन्तु अमेरिकादेशे द्वयोः राजनैतिकदलयोः ध्रुवीकरणादिकारकाणां कारणात् ऋणविषये गम्भीररूपेण राजनीतिकरणं जातम् । तस्य समाधानार्थं द्वयोः अपि पक्षयोः पर्याप्तं राजनैतिकइच्छा वा प्रेरणा वा नास्ति ।
वैश्वीकरणचिन्तनसमूहस्य (CCG) उपनिदेशकस्य अमेरिकन-अर्थशास्त्रज्ञस्य च डेविड् ब्लेयरस्य मते "ऋणसमस्या मौलिकरूपेण राजनैतिकः विषयः अस्ति" तथा च "अमेरिका-राष्ट्रपतिः कार्यभारं त्यक्त्वा किं भवति इति चिन्तां न करोति" इति
डेविड् ब्लेयर (वैश्वीकरणचिन्तनसङ्घस्य आधिकारिकजालस्थलात् चित्रम्)
चीनस्य रेन्मिन् विश्वविद्यालयस्य अन्तर्राष्ट्रीयमौद्रिकसंस्थायाः सहायकनिदेशकः क्यू कियाङ्गःअग्रे विश्लेषणेन सूचितं यत् स्वस्वमतदातासमूहानां प्रसन्नतायै अमेरिकादेशस्य उभयपक्षस्य राजनेतारः सर्वदा विशाले, प्रफुल्लिते च वित्तीयनौकरशाहीयां लूपहोल्-अन्वेषणस्य उपायान् अन्विष्यन्ते येन तेषां निर्वाचनक्षेत्राणि सर्वदा आर्थिकसमर्थनं प्राप्नुयुः | wants to truly solve its debt आन्तरिकरूपेण सम्यक् सुधारं कर्तुं अतिरिक्तं बाह्यरूपेण अपि सहकार्यं अन्वेष्टव्यम्।
अमेरिकीवित्तव्यवस्था भग्नपुटमिव अस्ति यस्य मरम्मतं कठिनम् अस्ति । प्रतिवर्षं राजनेतारः फेड-सङ्घं विविधवित्त-अन्तराणां पूरणार्थं धनं मुद्रयितुं वदन्ति ।
समग्रव्यवस्थायाः कार्यं कर्तुं एकमात्रः उपायः अस्ति यत् तस्मिन् अधिकं धनं स्थापयितुं शक्यते एतत् अतलं गर्तं, प्राकृतिकं ऋणस्य सीमा च सर्वदा उल्लङ्घनं भविष्यति ।
यदि अमेरिकादेशः यथार्थतया स्वस्य ऋणसमस्यायाः समाधानं कर्तुम् इच्छति तर्हि तस्य एजेन्सीः सुव्यवस्थिताः करणीयाः, व्ययस्य कटौतीं कर्तुं, राजनेतृणां हस्ते स्थितं बजटं न्यूनीकर्तुं च भवितव्यं तर्हि अमेरिकीदेशस्य परिचालनव्ययस्य यथार्थतया न्यूनीकरणाय वैश्वीकरणस्य वैश्विकस्य आपूर्तिशृङ्खलानां च उपरि अवलम्बनं करणीयम् अर्थव्यवस्था, तथा च विश्वस्य भागिनानां सह सहकार्यं कर्तव्यम्।
परन्तु वर्तमान अमेरिकी अर्थव्यवस्था अन्तर्राष्ट्रीयसहकार्यस्य पर्याप्तावकाशान् विश्वासं च न ददाति ।
केचन अमेरिकनवित्तीयसमाचारजालपुटाः टिप्पणीं कृतवन्तः यत् वर्धमानः महङ्गानि, वर्धमानाः अमेरिकीसङ्घीयघाताः, सर्वकारस्य कल्याणं च वैश्विकवित्तीयव्यवस्थायां अमेरिकीडॉलरस्य वर्चस्वं आन्तरिकरूपेण दुर्बलं कर्तुं शक्नोति।
अमेरिकनवित्तीयसमाचारजालस्य "इन्वेस्टोपीडिया" इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्।
तस्मिन् एव काले “डॉलरीकरणस्य” वैश्विकतरङ्गः प्रचलति । विशेषतः यदा अमेरिकादेशेन रूसदेशे वित्तीयप्रतिबन्धाः कृताः तदा विश्वस्य बहवः देशाः अमेरिकीडॉलरस्य उपरि अतिनिर्भरतां न्यूनीकर्तुं आरब्धाः
अमेरिकीकोषविभागेन प्रकाशितस्य अन्तर्राष्ट्रीयराजधानीप्रवाहप्रतिवेदनस्य नवीनतमसंस्करणस्य अनुसारम् अस्मिन् वर्षे मेमासपर्यन्तं जापानदेशयोः संयुक्तराज्ययोः क्रमशः १,०९६.८ अरब अमेरिकीडॉलर्, ६६६.६ अरब अमेरिकीडॉलर् च अमेरिकीऋणं ३०.४ अरबं न्यूनीकृतम् अस्मिन् वर्षे एप्रिलमासे तेषां धारणाभ्यः अमेरिकीडॉलर्, १४.१ अब्ज अमेरिकीडॉलर् च । तेषु जापानदेशस्य धारणासु न्यूनता गतवर्षस्य अक्टोबर्-मासात् सर्वाधिकं आसीत् ।
अस्मिन् वर्षे जूनमासे अन्तर्राष्ट्रीयमौद्रिकवित्तीयसंस्थानां आधिकारिकमञ्चेन प्रकाशितस्य नवीनतमस्य सर्वेक्षणप्रतिवेदनस्य अनुसारं विगतवर्षद्वयस्य तुलने केन्द्रीयबैङ्कानां यूरो-धारकतां वर्धयितुं योजनां कुर्वतां अनुपातः वर्धते। तत्सह दीर्घकालं यावत् अनेकेषु देशेषु केन्द्रीयबैङ्केभ्यः आरएमबी-माङ्गलिका अपि महती वर्धते ।
रायटरस्य प्रतिवेदनस्य स्क्रीनशॉट्
फेडरल् रिजर्वस्य गवर्नर् क्रिस्टोफर वालर् इत्यनेन पूर्वं उक्तं यत् पूर्वं अमेरिकी-डॉलरस्य स्थितिविषये तस्य आरक्षणं आसीत्, परन्तु अधुना सः सार्वजनिकरूपेण स्वीकुर्वति यत् विश्व-अर्थव्यवस्थायां अमेरिकी-डॉलरस्य भूमिका मौनेन परिवर्तते इति
सञ्चिकाचित्रम् : क्रिस्टोफर वालर
अमेरिकन अर्थशास्त्री आर्थर् लाफरः अद्यैव किट्को इत्यनेन सह साक्षात्कारे अमेरिकीसर्वकारं अधिकं स्पष्टतया चेतवति यत् वर्धमानस्य ऋणस्य, अस्थायिवित्तनीतीनां च कारणेन डॉलरस्य स्थितिः पतनम् आरब्धा अस्ति।
रफरः : १."वयं एकस्मिन् नूतने युगे स्मः यत्र डॉलरस्य स्थितिः पतति। डॉलरस्य स्थाने अन्तर्राष्ट्रीयमुद्रा भवति। भविष्ये डॉलरस्य दिशा एषा एव। अस्माकं रक्षाव्ययनीतिः आर्थिकनीतिश्च द्वौ अपि गलतौ स्तः। वयं do not have a sound monetary policy Frankly Speaking of which, मम विश्वासः नास्ति U.S .
Jintuo.com सामाजिक मीडिया स्क्रीनशॉट