समाचारं

जर्मनीदेशस्य पूर्वफ्रीस्लैण्ड्-देशे चायस्य त्रयः कपाः "कानूनम्" अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमे वर्षे जुलैमासस्य २९ दिनाङ्के जर्मनीदेशस्य लोअरसैक्सोनीनगरे स्थानीयचायसङ्ग्रहालयस्य निदेशिका सेलिया ब्रैण्डेन्बर्ग् इत्यनेन पूर्वफ्रीजियनचायनिर्माणविषये पुस्तिका आयोजिता ।
जर्मनीदेशिनः बीयरप्रेमस्य कारणेन प्रसिद्धाः सन्ति, परन्तु जर्मनीदेशिनः अपि चायपानस्य परम्परा अस्ति इति अल्पाः एव जानन्ति, विशेषतः लोअर सैक्सोनी-देशस्य पूर्व-फ्रीस्लैण्ड्-प्रदेशे चाय-पानं न केवलं दैनन्दिन-अभ्यासः, अपितु दैनन्दिन-अभ्यासः अपि उन्नतः आसीत् "न्यायस्य" दर्शनस्य च स्तरं यावत् ।
"त्रिकपाः (चायस्य) पूर्वफ्रीस्लैण्ड्-देशस्य नियमः" इति, एतत् स्थानीयं सुभाषितं, यस्य अर्थः अस्ति यत् यदि अतिथिः यजमानस्य गृहे त्रीणि चषकाणि चायानि न पिबति तर्हि अशिष्टं गण्यते वस्तुतः त्रयः चषकाः केवलं आरम्भबिन्दुः एव जर्मन-माध्यमेषु उक्तं यत् स्थानीयजनाः प्रतिदिनं चतुर्वारं, अपराह्णे, शयनागमनात् पूर्वमपि चायं पिबन्ति।
पूर्वफ्रीजियनचायसंस्कृतौ चायं पिबन् रॉकशर्करा, क्रीम च योजयितुं आवश्यकं भवति, परन्तु तत् न क्षोभयन्तु । स्थानीयजनाः मन्यन्ते यत् चायसूपे क्रीमम् घड़ीयानस्य विपरीतदिशि पातयित्वा केवलं प्रतीक्षते एव । "कालः एवम् एव तिष्ठति" इति तेषां दृष्ट्या चायपानं मन्दजीवनस्य अनिवार्यः भागः अस्ति ।
चायस्य एतादृशी रुचिः अस्ति चेत् पूर्वफ्रीस्लैण्ड्-नगरस्य चायसंस्कृतिः जर्मन-अमूर्त-सांस्कृतिक-विरासतां सूचीयां समाविष्टा इति कोऽपि आश्चर्यं नास्ति, अस्मिन् प्रदेशे चाय-पानेन जर्मनी-देशे वार्षिक-प्रतिव्यक्ति-चाय-पानस्य अपि वृद्धिः अभवत् ब्रिटिश-माध्यमानां अद्यतन-प्रतिवेदने उक्तं यत् पूर्व-फ्रीस्लैण्ड्-देशः विश्वे सर्वाधिकं प्रतिव्यक्तिं चाय-सेवनं कुर्वतां प्रदेशेषु अन्यतमः अस्ति ।
जर्मनीदेशे चायः नास्ति
अन्येषां यूरोपीयदेशानां इव जर्मनीदेशे चायः नास्ति, अस्मिन् देशे चायपानस्य आरम्भः १७ शतकात् अभवत् । अन्याङ्ग नॉर्मल् विश्वविद्यालयस्य ली हुएलियन् इत्यस्य मते "जर्मन चायसंस्कृतेः चर्चा" इति लेखस्य अनुसारम् : १७ शताब्द्याः आरम्भे डच्-महासागरं गच्छन्त्याः बेडाः जावा-मार्गेण चीनीयचायस्य परिवहनार्थं मकाऊ-नगरं, वायव्य-जर्मनी-देशे स्थितं पूर्व-फ्लैण्डर्-देशं च आगतवन्तः , रिस्लैण्ड्-देशस्य सीमा नेदरलैण्ड्-देशस्य अस्ति, अतः जर्मनीदेशस्य प्रथमः क्षेत्रः अभवत् यः चायस्य सम्पर्कं प्राप्तवान् ।
१८ शताब्द्याः आरभ्य पूर्वफ्रीस्लैण्ड्-देशे चायपानं लोकप्रियं जातम्, परन्तु तत् धनिकवर्गे एव सीमितम् आसीत् । १८०६ तमे वर्षे जॉन् बेन्टिङ्ग् इति नामकः पूर्वफ्रीशिया-चायस्य प्रथमं समूहं, यत् परवर्तीभिः पीढिभिः "प्रामाणिकम्" इति मन्यते स्म, तत् वायव्य-लोअर-सैक्सोनी-देशस्य लियर्-नगरस्य किराणां भण्डारे सज्जीकृतवान् एषा चायः समृद्धा सुगन्धिता च अस्ति तथा च अत्र विविधानि विखण्डितानि चायपत्राणि सन्ति । परन्तु पूर्वफ्रीजियनचायस्य प्रबलस्वादस्य कारणं स्थानीयजलस्य अद्वितीयगुणवत्ता इति केचन जनाः वदन्ति ।
परन्तु पूर्वफ्रीस्लैण्ड्-देशस्य प्रारम्भिकमत्स्यजीविनां कृते समुद्रं गन्तुं पूर्वं उष्णचायस्य घूंटं पिबितुं विलासः आसीत्, यतः तस्मिन् समये यूरोपे चायः स्पष्टतया दुर्लभः महत् च आसीत् जर्मन-माध्यमानां समाचारानुसारं १८५० तमे वर्षे एव आपूर्तिः वर्धमानेन चायस्य मूल्यं क्रमेण न्यूनं जातम्, पूर्व-फ्रीस्लैण्ड्-देशस्य सामान्यजनानाम् जीवने चाय-संस्कृतेः यथार्थतया समावेशः अभवत्
त्रिगुणक्षेत्रम्
दृढचायस्य कटुता, क्रीमस्य आर्द्रतायाः, शिलाशर्करायाः माधुर्यस्य च सह वाद्यसमूहस्य रङ्गिणः सिम्फोनी इव भवन्ति एषा एव भावना पूर्वफ्रीजियनचायः जनानां अधरेषु दन्तयोः च आनयति । जेन् ऑस्टेन इत्यनेन वर्णितस्य ब्रिटिश-कुलीनवर्गस्य चाय-दलात् भिन्नः, पूर्वीय-चाय-समारोहात् अपि भिन्नः, पूर्व-फ्रीस्लैण्ड्-नगरस्य चाय-पान-समारोहः अद्वितीयरूपेण जर्मन-देशस्य उत्तमः च अस्ति
स्थानीयचायसङ्ग्रहालये प्रतिसप्ताहं अनेकानि प्रदर्शनानि भवन्ति : चायस्वामी प्रथमं चायघटं उष्णजलेन तापयति, ततः चायस्य समीचीनरूपेण मापनार्थं लघुचम्मचस्य उपयोगं करोति, ततः उष्णजलं पातयति, मोमबत्तीना उष्णं करोति, अन्ते च धातुस्य उपयोगं करोति चायसूपं छानयितुं चलनी। जर्मनीदेशिनः चायपानस्य यत् गम्भीरतापूर्वकं व्यवहारं कुर्वन्ति तत् पूर्वीफ्रीस्लैण्ड्-नगरस्य संग्रहालयेषु एव सीमितं नास्ति यत् सम्पूर्णे जर्मनी-देशे होटेल्-स्थानेषु अतिथिभ्यः अतिदीर्घकालं यावत् चाय-पानस्य परिहाराय कीपाः प्रदास्यन्ति, यस्य परिणामः भवति दरिद्रस्वादः ।
पूर्व-फ्रीजियन-जनानाम् चाय-पानस्य विषये सर्वाधिकं विशेषं वस्तु अस्ति यत् प्रथमं चाय-चषके शिलाशर्करायाः बृहत्-खण्डान् स्थापयन्ति, ततः चाय-सूपं यदा चाय-सूपः शर्करायाः सम्पर्कं प्राप्नोति तदा मृदुः सुखदः च "क्रैकलिंग्" करिष्यति " ध्वनिं कृत्वा अन्ते चायचषके किञ्चित् क्रीमम् योजयन्तु। घण्टाहस्तः चषकस्य भित्तिपार्श्वे अधः प्रवहति, क्षीरयुक्तः श्वेतक्रीमः च भूरेण चायसूपस्य तलपर्यन्तं मज्जति, ततः सद्यः उत्तिष्ठति, श्वेतमेघवत् प्रफुल्लितः , यत् स्थानीयजनाः स्नेहेन "लघुमेघाः" इति वदन्ति ।
एवं स्वादितः प्रथमः घूंटः सुगन्धितः क्रीमः, द्वितीयः घूंटः प्रबलः कृष्णचायः, अन्तिमः च शिलाशर्करायाः माधुर्यं त्रयः क्षेत्राः परस्परं सम्बद्धाः, मिश्रिताः च सन्ति, येन जनाः जीवनं अवगच्छन्ति। जर्मन-लेखकः क्रिस्टोफर पीटर्स् अवदत् यत् - जनानां कृते शान्तचिन्तने, असीम-स्वप्नेषु च पतितुं चायस्य अपेक्षया अधिकं उपयुक्तं पेयं नास्ति ।
न केवलं चायः एव चायसंस्कृतेः भौतिकः आधारः भवति, अपितु चायसेट्, जलपानं च भवति । पूर्वफ्रीजियनैः प्रतिदिनं प्रयुक्ताः अधिकांशः चायसमूहाः गुलाबस्य प्रतिमानेन चित्रिताः सन्ति । जर्मनभाषायां "पूर्वफ्रीजियनगुलाबः" इति गुलाबस्य प्रतिमानं युक्तानि चायसमूहानि निर्दिशति । स्थानीयचायजलपानं मुख्यतया दुग्धजन्यपदार्थयुक्तं पास्ता भवति, यथा मक्खनकेकः, वफ़लः, पनीरसैण्डविचः, सेबटार्ट् अथवा रास्पबेरीजामकेकः
चायस्य उपयोगः मेलकर्तृरूपेण
“पूर्वफ्रीजियनानाम् दैनिककार्यक्रमः चायेन मार्गदर्शितः भवति” इति स्थानीयचायसङ्ग्रहालयस्य एकः विशेषज्ञः चीनीयमाध्यमपत्रकारानाम् अवदत् यत् चायः केवलं पूर्वफ्रीजियनानाम् आध्यात्मिकभोजनम् एव। कदाचित् चायस्य आगमनात् पूर्वं यत् बीयरं आधिपत्यं धारयति स्म, अथवा चायस्य आगमनात् पूर्वं एकदा उत्थिता काफी आसीत् वा, तेषां कृते स्थानीयजनानाम् चायस्य अनुरागः न न्यूनीकृतः
पूर्वफ्रीजियनचायसंस्कृतेः प्रेरिता जर्मनचायसंस्कृत्या विविधाः जडीबुटीचायाः, फलचायाः, व्यावहारिकचायसेट् च विकसिताः सन्ति । यथा - जठरान्त्रस्य असुविधायाः निवारणाय पुदीनाचायं पिबितुं शक्यते, रक्तशर्करायाः स्तरं न्यूनीकर्तुं कैमोमाइलचायं पिबितुं शक्यते, शोथं न्यूनीकर्तुं निम्बू-अदरकस्य चायं पिबितुं शक्यते, शीतस्य चिकित्सा च कर्तुं शक्यते जर्मनदेशस्य "चायनिर्माणनियन्त्रकः" अपि चीनीयगोङ्गफूचायस्य समानः एव ।
"चाय" इति जर्मनभाषायां टी इति लिखितम् अस्ति, १९ शताब्द्याः जर्मन-वनस्पतिशास्त्रज्ञः ओटो कुन्ज् इत्यनेन उक्तं यत् चीनस्य दक्षिणे फुजियन्-भाषायां "चाय" इत्यस्य उच्चारणात् टी इत्यस्य उत्पत्तिः अभवत् । तदतिरिक्तं चायपानस्य दीर्घकालीनपरम्परायाम् अपि उभयदेशेषु चायसम्बद्धजीवनानुभवः बुद्धिः च निष्कासिता, यथा चीनीभाषायां "मोटचायः लघुतण्डुलः च" तथा च "जनाः गच्छन्ति चेत् चायः शीतलः भवति", तथा च एकः जर्मनभाषायां सुभाषितम् "Abwarten und Tee trinken", अक्षरशः अस्य अर्थः भवति यत् किं भवितुम् अर्हति इति अवलोकयन् चायं पिबितुं विस्तारितः अर्थः कठिनतायाः सम्मुखीभवने शान्तः धैर्यवान् च भवितुम्।
चायस्य उपयोगं कृत्वा चीन-जर्मनी-देशयोः अपि अन्तिमेषु वर्षेषु सांस्कृतिक-आदान-प्रदानस्य श्रृङ्खला अभवत् । २०१० तमस्य वर्षस्य अगस्तमासे बर्लिन, म्यूनिख, हनोवर, ब्रेमेन्, हैम्बर्ग्, कील्, फ्रैंकफर्ट्, स्टट्गार्ट इत्यादिषु स्थानेषु ध्यानवर्गेभ्यः जर्मनमित्राः शिजियाझुआङ्ग् सान्जी जेन् चायगृहम् आगतवन्तः, यत्र उभयदेशेभ्यः लौकिकचायप्रेमिणः जेन्-अभ्यासं कृत्वा एकत्र चायस्य विषये पृष्टवन्तः . २०१३ तमस्य वर्षस्य मार्चमासे बर्लिन-अन्तर्राष्ट्रीययात्रामेलायां लाओ-शे चायगृहस्य अनावरणं कृतम् । २०१५ तमस्य वर्षस्य एप्रिलमासे पूर्वफ्रीस्लैण्ड्-देशस्य एम्डेन्-नगरे हनोवर-नगरस्य कन्फ्यूशियस-संस्थायाः, पूर्व-फ्रीस्लैण्ड्-नगरस्य चत्वारि संग्रहालयाः च संयुक्तरूपेण चीन-जर्मन-देशस्य चाय-संस्कृतेः संगोष्ठीम् आयोजितवन्तः
जर्मनीदेशे चायस्य महत्त्वं न केवलं पूर्वफ्रीस्लैण्ड्-देशस्य "नियमात्" परं गच्छति, विविधविविधरोगाणां निवारणे तस्य औषधमूल्यात् परं गच्छति, द्विपक्षीयव्यापारस्य पारस्परिकतायाः परं च गच्छति, अपितु जर्मनीदेशस्य पाश्चात्यजनानाम् अपि प्रतीकं भवितुम् अर्हति ऐतिहासिक अक्षांशेषु अक्षांशेषु च सभ्यतासु व्यवस्थासु च भेदाः अन्यसभ्यतायाः सारं ज्ञातुं अवगन्तुं च अवसरान् मार्गान् च प्रददति।
लेखकः गु वेन्जुन्
पाठः अस्माकं संवाददाता गु वेन्जुन् चित्रम् : विजुअल् चाइना सम्पादकः लियू चाङ्ग सम्पादकः जिन वी
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया