समाचारं

अन्तर्जालस्य अफवाः अस्ति यत् "शङ्घाई-नगरस्य फेङ्गक्सियन-मण्डले वीथिकायां छूरेण प्रहारः अभवत्"? सत्यं तु एतत् यत् ब्लोगर्-जनाः अनुयायिनां आकर्षणार्थं तथ्यानि कल्पितवन्तः ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शङ्घाई-नगरस्य फेङ्गक्सियन-मण्डले एकः ऑनलाइन-ब्लॉगर्-इत्यनेन वीथिकायां कस्यचित् परस्परं हैक-करणं कृत्वा वधस्य लघु-वीडियो-प्रसारणं कृतम्, तथा च एषा घटना व्यक्तिगत-द्वेषस्य कारणेन अभवत् इति दावान् अकरोत् एतत् भिडियो प्रदर्शितमात्रेण बहु ध्यानं आकर्षितवान् । किम् एषः विडियो वास्तविकः ? प्रकरणस्य सत्यं किम् ?

अस्मिन् वर्षे मे-मासस्य २६ दिनाङ्के शङ्घाई-पुलिसः एकस्याः ऑनलाइन-गस्त्यस्य समये ज्ञातवान् यत् फेङ्गक्सियन-मण्डले वीथिकायां छूरेण प्रहारस्य घटना अभवत् इति दावान् कृत्वा कश्चन लघु-वीडियो स्थापितः यथा ११ सेकेण्ड्-पर्यन्तं गतस्य भिडियोतः दृश्यते, रिफ्लेक्टिव-वेस्ट्-धारिणः जनाः दृश्यन्ते स्म चित्रे यातायातपुलिसः कर्तव्यः आसीत्, साझीकृताः द्विचक्रिकाः, खाद्यशकटाः च भूमौ पतिताः, अदूरे एम्बुलेन्सः अपि निरुद्धः आसीत् ।

दृश्यात् द्रष्टुं शक्यते यत् छायाचित्रकारः घटनास्थलस्य समीपं गच्छन् न स्थगितवान्, परन्तु सः भिडियायां "कञ्चित् मारितवान्" इति उक्तवान् तथा च "द्वेषेण परस्परं मारयतु" इति शब्दैः अपि भिडियो चिह्नितवान् प्रासंगिकस्थितेः सत्यापनार्थं यथाशीघ्रं सत्यं ज्ञातुं च पुलिसैः तत्क्षणमेव तस्य भिडियोविषये अन्वेषणं प्रारब्धम्।

शङ्घाई सार्वजनिकसुरक्षाब्यूरो इत्यस्य फेङ्गक्सियनशाखायाः साइबरसुरक्षादलस्य पुलिसाधिकारी वाङ्ग जियावेई : १.अस्माकं टुकड़ीद्वारा सत्यापनानन्तरं वयं पश्यामः यत् एषः भिडियो फेङ्गक्सियान्-नगरे घटितस्य यातायात-दुर्घटनायाः आसीत्, यत्र एकः कारः एकं मोबाईल-विक्रेतारं, सायकल-चालकं च आहतवान् ।

पुलिसनिरीक्षणेन तत् ज्ञातम्तथाकथितः "कृतज्ञता, द्वेषः च" इति घटना वस्तुतः साधारणः यातायातदुर्घटना आसीत् ।. सार्वजनिक-वीडियो दर्शयति यत् २६ मे दिनाङ्के रात्रौ प्रायः ९:४० वादने शङ्घाई-नगरस्य फेङ्गक्सियन-मण्डलस्य सिन्मिन् वाङ्गयुआन्-नगरस्य पूर्वद्वारे मार्गस्य पार्श्वे अचानकं मोटरवाहनं सायकल-मोबाईल-विक्रेतृभिः सह दुर्घटनाम् अभवत्, येन सायकल-सवारः घातितः रक्तस्रावः च अभवत् .विक्रेता स्तम्भाः क्षतिग्रस्ताः अभवन् । पश्चात् पुलिस-अनुसन्धानेन तत् पुष्टिः अभवत् यत्...चालकः मद्यपानेन मोटरवाहनं चालयति इति कारणेन यातायातदुर्घटना अभवत्।, आहताः जनाः गम्भीररूपेण घातिताः न अभवन् ।

शङ्घाई सार्वजनिकसुरक्षाब्यूरो इत्यस्य फेङ्गक्सियनशाखायाः साइबरसुरक्षादलस्य पुलिसाधिकारी वाङ्ग जियावेई : १.दुर्घटनायाः अनन्तरं कारस्वामिना विक्रेतृभिः, आहतेन सायकलयात्रिकेन च सह वार्तालापस्य उपक्रमः कृतः ।समग्रप्रक्रियायां विग्रहाः तथाकथिताः परस्परप्रहाराः वा न अभवन् ।

यातायातदुर्घटनास्थलात् गच्छन् ब्लोगरः

विडियो कृत्वा तथ्यं कल्पयन्तु

अन्तर्जाल-ब्लॉगर्-जनाः अग्नौ इन्धनं योजयित्वा साधारणः यातायात-दुर्घटना "परस्पर-हत्या" इति चर्चा अभवत् । पुलिस अन्वेषणेन ज्ञातं यत् अफवाहप्रकाशकः यातायातदुर्घटनायाः अनन्तरं अत्रैव गच्छति स्म, दुर्घटनायाः कारणं प्रभावं च न अवगच्छति स्म। अतः, कः अफवाःकारः यः एतां "ग्रुज् क्लिंग्" अफवाः निर्मितवान्? एतत्करणे तस्य किं प्रयोजनम् ?

अफवाहस्य भिडियोनुसारं शङ्घाईपुलिसः शीघ्रमेव अफवाहप्रकाशकं कियान् इति ज्ञात्वा स्थानीयपुलिसस्थानकं प्रति प्रश्नोत्तराय आहूतवान्। कियान् इत्यस्य स्वीकारानुसारं सः यत् तथाकथितं "कृतज्ञता, द्वेषं च" इति सामग्रीं स्थापितवान् तत् सर्वं कल्पितं आसीत्, तथा च सः यातायातदुर्घटनायाः विशिष्टकारणं न जानाति स्म

शङ्घाई सार्वजनिकसुरक्षाब्यूरो इत्यस्य फेङ्गक्सियनशाखायाः साइबरसुरक्षादलस्य पुलिसाधिकारी वाङ्ग जियावेई : १.यदा सः कार्यात् अवतरति स्म तदा सः यातायातदुर्घटनास्थलस्य समीपं गत्वा भूमौ शयानं रक्तस्रावं कुर्वन्तं व्यक्तिं दृष्टवान् सः पक्षद्वयस्य मध्ये "द्वेषपूर्णं आदानप्रदानं" कल्पितवान्, ततः अन्तर्जालमञ्चे तत् भिडियो स्थापितवान्

पुलिसेन सार्वजनिकवीडियो दृष्ट्वा पुष्टिः कृता यत्...यातायातदुर्घटनायाः अनन्तरं कियान् स्वस्य विद्युत्साइकिलेन घटनास्थलस्य समीपं गतः सः मन्दं कृत्वा गच्छन् विडियो गृहीतवान् ।तदनन्तरं किआन् "परस्परस्य द्वेषस्य" विषये निर्मितेन पाठेन सह ११ सेकेण्ड् यावत् यावत् यावत् कालस्य विडियो स्थापितवान् ।

शङ्घाई सार्वजनिकसुरक्षाब्यूरो इत्यस्य फेङ्गक्सियनशाखायाः साइबरसुरक्षादलस्य पुलिसाधिकारी वाङ्ग जियावेई : १.सः संयोगेन घटनास्थले अराजकतायाः रक्तदागस्य च दुर्घटनाम् अपश्यत्, अतः सः चिन्तितवान् यत् सः एकं फोटो गृहीत्वा स्वस्य व्यक्तिगत-अकाउण्ट्-मध्ये पोस्ट् करिष्यति इतियातायातस्य प्रशंसकानां च आकर्षणं कुर्वन्तु, ततः च शक्नोषिस्वस्य आडम्बरं तर्पयतु

किआन् इत्यस्य अवैधकार्यस्य प्रतिक्रियारूपेण ऑनलाइन-अफवाः कल्पयित्वा प्रसारयितुं शङ्घाई-पुलिसः "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदस्य २५, अनुच्छेदस्य १ इत्यस्य प्रावधानानाम् अनुसारं किआन् इत्यस्य उपरि प्रशासनिकदण्डं आरोपितवान्

नकली-वीडियो-प्रकाशकैः अफवाः प्रसारयितुं प्रयुक्ताः युक्तयः

"वीडियो अस्ति" इति सत्यं न भवति इति अनिवार्यम्! अन्तर्जाल-अफवाहानाम् अस्मिन् विशिष्टे प्रकरणे ऑनलाइन-ब्लॉगर-कियान्-इत्यनेन गृहीतं दृश्यं वास्तवमेव दुर्घटनास्थलम् आसीत्, यत्र पुलिस, भूमौ शयितानां घातितानां जनानां, रक्तस्रावस्य दृश्यानि, एम्बुलेन्स-यानानि इत्यादयः सन्ति एते तत्त्वानि एकत्र मिलित्वा जनानां जिज्ञासां उत्तेजितुं शक्नुवन्ति , अनुयायिनां आकर्षणार्थं केषाञ्चन ऑनलाइन-ब्लॉगर्-जनानाम् कृते तथाकथितः "गुप्तशब्दः" भवति । संवाददाता विश्लेषणेन ज्ञातं यत्,अन्तर्जाल-ब्लॉगर्-जनाः अफवाः प्रसारयितुं प्रयुक्ताः युक्तयःइदं मोटेन निम्नलिखितपदेषु विभक्तम् अस्ति ।

प्रथमं सोपानं अफवाहानाम् आधाररूपेण दृग्गतप्रभावशालिनां घटनानां चयनं भवति, विशेषतः हिंसा, संघर्षः वा क्षतिः वा सम्बद्धाः दृश्याः, यतः एतेषु जनजिज्ञासां, आतङ्कं च उत्पन्नं कर्तुं अधिका सम्भावना भवति

द्वितीयं सोपानं, २.सत्यस्य अतिशयोक्तिं विकृतं वा जानीतेन, अधिकं नाटकीयं परस्परविरोधी च कथानकं कल्पयन्;

तृतीयः सोपानः अस्ति यत् ऑनलाइन ब्लोगरः स्वस्य घटनायाः प्रत्यक्षदर्शीरूपेण प्रस्तुतः भवेत्।असत्यापितं कारणं प्रभावं चसतिइच्छया तथ्यानि निर्मातुम्एषः भिडियो अन्तर्जालद्वारा प्रकाशितः।

एतानि सर्वाणि अन्तर्जालस्य अफवाः सन्ति

"यत्र चित्राणि सन्ति तत्र सत्यम्" अथवा "यत्र भिडियाः सन्ति तत्र सत्यम्" इति वचनं प्रायः अन्तर्जालयुगे दुर्बोधं वा दुरुपयोगं वा भवति अतः दैनन्दिनजीवने अन्तर्जालं ब्राउज् कुर्वन् चित्राणि, भिडियो इत्यादीनां बहुमाध्यमसूचनानाम् विषये सावधानाः भवितुम् आवश्यकाः येन अफवाः प्रचारकाः न उपयुज्यन्ते। अधः वयं सत्यं प्रकाशयिष्यामः, अफवाः मर्दयिष्यामः, प्रशंसकान् आकर्षयितुं यातायातस्य आकर्षणार्थं च अन्ये के हाले अफवाः ऑनलाइन-ब्लॉगर्-द्वारा निर्मिताः सन्ति इति पश्यामः |.

गन्सु-नगरस्य वुशान्-मण्डले वेइबे-गैस्-संयंत्रे विस्फोटः जातः? अफवाहः !

अधुना एव गांसुप्रान्तस्य तियानशुई-नगरस्य वुशान्-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यस्य अन्तर्जाल-सुरक्षा-ब्रिगेड्-संस्थायाः दैनिक-अनलाईन-निरीक्षणस्य समये ज्ञातं यत् समुदायस्य स्वामि-समूहे कश्चन "वेइबे-गैस-संयंत्रस्य विस्फोटः जातः" इति सन्देशं स्थापितवान्

पुलिससत्यापनानन्तरं वुशान् काउण्टी वेइबेइगैस् प्लाण्ट् इत्यत्र सुरक्षासंकटाः न आसन् । तदनन्तरं पुलिसैः अफवाहप्रकाशकं मा स्थानीयजनसुरक्षाब्यूरो इत्यत्र प्रश्नोत्तराय आहूतम्। मा इत्यस्य स्वीकारानुसारं गृहे उच्चैः शब्दं श्रुत्वा ।तथ्यानि सत्यापितानि न, स्वामिसमूहे एकः सन्देशः स्थापितः यत् "Weibei Gas Plant exploded" इति ।अशङ्कितैः जनाभिः शीघ्रमेव एषा अफवाः प्रसारिता ।अत्र २० तः अधिकाः WeChat समूहाः सन्ति येषु ३,००० तः अधिकाः समूहसदस्याः सन्ति, सामाजिकप्रभावः च अत्यन्तं दुष्टः अस्ति ।

मा इत्यस्य अफवाः कल्पयित्वा प्रसारयितुं व्यवहारस्य प्रतिक्रियारूपेण स्थानीयपुलिसः तस्य उपरि कानूनानुसारं प्रशासनिकदण्डं प्रदत्तवान् । तदतिरिक्तं अफवाः अग्रे प्रसारयितुं सम्बद्धानां २० तः अधिकानां जनानां कृते पुलिसैः ९ जनानां कानूनानुसारं दण्डः दत्तः, ८ जनानां आलोचनां कृत्वा शिक्षिताः च।

नानपिङ्ग्, फुजियान्: "वुयिशान्-नगरे बहुषु स्थानेषु हत्याः अभवन्"? अफवाहः !

अगस्तमासस्य ६ दिनाङ्के नान्पिङ्ग् वुयिशान् पुलिसेन जनसामान्यतः सूचनाः प्राप्ताः यत् नेटिजनाः सामाजिकमञ्चेषु टिप्पणीं कृतवन्तः यत् "अगस्तस्य ५ दिनाङ्के सायं नगरस्य हेङ्गजी स्ट्रीट्, वेन्लिंग् न्यू स्ट्रीट्, डोङ्गफेङ्ग् स्ट्रीट् इत्यादिषु स्थानेषु हत्याः अभवन्" इति एतत् वचनं शीघ्रमेव नेटिजनानाम् ध्यानं टिप्पणीं च आकर्षितवान्, किञ्चित् आतङ्कं च जनयति स्म ।

प्रतिवेदनं प्राप्य तत्क्षणमेव पुलिसैः अन्वेषणं प्रारब्धम्। सत्यापनानन्तरं वुयिशान्-नगरे अद्यैव कोऽपि हत्याः न अभवत्, उपर्युक्ता सामग्री च मिथ्यासूचना अस्ति । तदनन्तरं पुलिसैः अफवाहसूचनायाः प्रकाशकं जियाङ्गं अन्येषां सप्तजनानाम् च कानूनानुसारं अन्वेषणार्थं आहूता । प्रश्नोत्तरानन्तरं जियाङ्गः अन्ये सप्तभिः सह जानी-बुझकर मिथ्यासूचनाः कल्पयित्वा प्रसारयितुं अवैधतथ्यानि सत्यं स्वीकृतवन्तः । सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।

शेन्ज़ेन श्रम मध्यस्थता "सर्किट ब्रेकर"? अफवाहः !

अद्यतनकाले "शेन्झेन् श्रममध्यस्थता सर्किटब्रेकर" तथा "शेन्झेन् श्रम-कार्मिक-विवाद-मध्यस्थता-आयोगस्य ऑनलाइन-प्रस्तुति-सङ्ख्या उच्चसीमाम् अवाप्तवती" इत्यादीनां वार्तानां बहुषु ऑनलाइन-मञ्चेषु प्रसारिता अस्ति, येन ध्यानं आकर्षितम् शेन्झेन् नगरपालिकायाः ​​मानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यनेन उक्तं यत् एषा वार्ता केवलं अफवाः एव। अन्तर्जालस्य उपरि प्रचलन्ति स्क्रीनशॉट् अस्मिन् वर्षे आरम्भे प्रणाली उन्नयनकालस्य पुरातनचित्रम् अस्ति । सम्प्रति ऑनलाइन प्रस्तुतीकरणकार्यं अनुकूलितं कृतम् अस्ति तथा च परिमाणसीमा नास्ति ।

वर्तमान समये शेन्झेन श्रम मध्यस्थता सेवा मञ्चे एतादृशाः संकेताः न सन्ति स्वीकृतिः न्यायालयस्य सुनवायी च व्यवस्थितरूपेण प्रचलति: नियुक्तिः (अन- site) submission, mail submission तथा online submission सामान्यतया सेवां प्राप्नुवन्तु।

(सीसीटीवी रिपोर्टरः झाङ्ग गैङ्गः, यू क्षियाङ्गः, वाङ्ग वेइ च)

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया