समाचारं

यथा इच्छसि तथा उपरि अधः वा ! वुहान सम्पत्तिविपण्ये सम्झौता कृता अस्ति!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः यु फी

01

वुहान-नगरेण अपि स्वस्य निम्नसीमा उद्घाटिता अस्ति

वुहान-नगरे आवासमूल्यानां मूल्यसीमा अपि हृता अस्ति ।

फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं : १.

अद्यैव "वुहान सिटी मेसेज बोर्ड" इत्यस्मिन् एकेन स्वामिना ज्ञापितं यत् वानहे ऑप्टिक्स वैली परियोजनायाः मूल्ये महती न्यूनता अभवत्, तथा च प्रासंगिकविभागेभ्यः तस्य निरीक्षणं कर्तुं पृष्टवान् तया उक्तं यत् "इदं २०२२ तमस्य वर्षस्य प्रथमार्धे उद्घाट्यते, पञ्जीकृतेन सह" इति मूल्यं २३,००० युआन्/वर्गमीटर्, १९,००० युआन् च छूटः।" वानहे ऑप्टिक्स वैली इत्यस्य वर्तमानमूल्यं प्रतिवर्गमीटर् १२,००० युआन् प्रतिवर्गमीटर् अस्ति। मूल्यस्य न्यूनीकरणं उचितं वा? भविष्ये प्रतिज्ञानुसारं वितरितुं शक्यते वा?

वुहान पूर्वसरोवरस्य नवीनप्रौद्योगिकीविकासक्षेत्रस्य प्राकृतिकसंसाधननियोजनब्यूरोतः प्रतिक्रिया अस्ति यत् -

परियोजनायाः मूल्यक्षयः मुख्यतया कम्पनीयाः निर्माणपक्षस्य च ऋणविवादस्य कारणेन अस्ति, निर्माणकार्यस्य भागः निर्माणपक्षे स्थानान्तरितः अस्ति अधुना धनसङ्ग्रहार्थं निर्माणपक्षेण निर्माणकार्यं विक्रीतम् न्यूनमूल्ये, अधिकतममूल्यकमीकरणं ६,००० युआन्/वर्गमीटर् यावत् भवति ।उद्यमैः विपण्यस्थित्यानुसारं वाणिज्यिकगृहमूल्यानां समायोजनं विपण्यसंस्थानां स्वतन्त्रसञ्चालनस्य व्याप्तेः अन्तः भवति तथा च कानूनविनियमानाम् निषेधात्मकप्रावधानानाम् उल्लङ्घनं न करोति

एतत् उत्तरं तत्क्षणमेव नेटिजनानाम् ध्यानं आकर्षितवान्, वुहान-नगरस्य मूल्यसीमा-आदेशस्य रद्दीकरणस्य विषये चर्चा शीघ्रमेव वृत्तात् बहिः गता

भवन्तः जानन्ति, गतवर्षे वुहान-नगरे बहवः अचल-सम्पत्त्याः परियोजनाः मूल्य-कमीकरणस्य कारणेन पुरातन-स्वामिभिः निवेदिताः, अन्ते च परियोजनाः बन्दाः अभवन् ।

यथा गतवर्षेअक्टोबर् मासे वुहान-नगरस्य हन्याङ्ग-मण्डले स्थितं ज़िंगाङ्ग-लिन्जियाङ्गुइडा-नगरेण गृहाणि न्यूनीकृतानि आसन् आयोजनं धनं प्रतिदेतुं एकैकं संवादं करिष्यति तथा च धनवापसीं कर्तुं समर्पितं व्यक्तिं व्यवस्थापयिष्यति।

विगत नवम्बर, 1999।वुहान पूर्वसरोवर उच्चप्रौद्योगिकीक्षेत्रे (ऑप्टिकल वैली क्षेत्रम्) स्थितम् ।Weixing Optics Valley Xingyue Plaza अत्यधिकमूल्यकमीकरणस्य कारणेन स्थगितम् अभवत् तथा च पुरातनस्वामिनः स्वअधिकारस्य रक्षणं कृतवन्तः ।

अद्यतनं वुहानस्य मनोवृत्तौ परिवर्तनं यथार्थतया सह सम्झौतारूपेण अवगन्तुं शक्यते सर्वथा आवासमूल्यानां वर्तमानः अवनतिप्रवृत्तिः अनिवारणीयः अभवत्।

अन्ये बहवः सन्ति ये अपि वास्तविकतायाः सह सम्झौतां कुर्वन्ति।

अस्मिन् वर्षे मे-मासस्य २४ दिनाङ्के हेबेई-प्रान्तस्य बाओडिङ्ग्-नगरस्य जनसर्वकारेण गृहक्रेतृणां सन्देशानां प्रतिक्रिया दत्ता, येषु गृहकम्पनीनां मूल्यकमीकरणेन तेषां स्वहितस्य हानिः अभवत् इति, वाणिज्यिक-आवासस्य मूल्यं विपण्य-नियन्त्रित-मूल्यं, विकासः च इति कम्पनयः स्वतन्त्रतया विपण्यस्थितेः आधारेण विक्रयमूल्यं निर्धारयितुं शक्नुवन्ति तथा च गृहक्रेतारः विकासकाः च प्रत्येकस्य गृहस्य अन्तिमविक्रयमूल्यं निर्धारयितुं वार्तालापं कर्तुं शक्नुवन्ति तथा च क्रेतुः विक्रेतुः च मध्ये अनुबन्धे समावेशयितुं शक्नुवन्ति।

अधुना एव झेङ्गझौ-नगरेण जारीकृतम् अस्ति"वाणिज्यिक आवासस्य मूल्यमार्गदर्शनस्य रद्दीकरणस्य सूचना" इत्यनेन मूल्यसीमा प्रत्यक्षतया रद्दीकृता:

नगरपालिकासर्वकारेण शोधस्य अनन्तरं आवाससुरक्षाविभागः नवनिर्मितव्यापारिकआवासस्य विक्रयमूल्ये मार्गदर्शनं न करिष्यति विकासकम्पनयः स्वतन्त्रमूल्यनिर्धारणानुसारं विक्रयणं करिष्यन्ति तथा च वाणिज्यिकस्य कृते विक्रयपूर्व(विक्रय) अनुज्ञापत्र (रिकार्डिंग) प्रक्रियाः सम्पादयिष्यन्ति आवासः ।

अपूर्ण-आँकडानां अनुसारं २०२४ तः न्यूनातिन्यूनम् ११ नगरेषु मूल्यसीमाः रद्दाः अथवा शिथिलाः कृताः, यथा शेन्याङ्ग्, निङ्ग्डे, याङ्गजियाङ्ग्, डाली, झुहाई, वुहु, हुआइनान् इत्यादयः

02

वुहान सम्पत्तिविपण्यं सम्झौतां कृतवान् अस्ति

यदा शतशः नगराणि मूल्यसीमाम् अस्थापयत् तदा आरभ्य अधुना अधिकाधिकानि नगराणि मूल्यसीमाः रद्दं कुर्वन्ति मूल्यसीमाः च उद्घाटयन्ति तस्य पृष्ठतः वास्तविकतायाः सह सम्झौता अस्ति

यदा प्रथमवारं मूल्यसीमाक्रमः आरब्धः तदा तत् अधिकं किमपि नासीत्अतिशयेन क्षयः सम्पत्तिविपण्ये भगदड़ं जनयिष्यति, अप्रबन्धनीया स्थितिः च जनयिष्यति इति तेषां चिन्ता वर्तते। अचलसम्पत् इत्यत्र बहवः उद्योगाः सन्ति, यथा बैंकिंग्, निर्माणं, अपि च फर्निचर, इस्पात, गृहोपकरणम् इत्यादीनां अपस्ट्रीम-अधः-उद्योगानाम् एकः श्रृङ्खला विशेषतः बङ्काः, ये अचलसम्पत्विपण्यस्य पृष्ठतः सन्ति, तेषां उत्तरदायित्वं बहूनां स्थावरजङ्गमऋणानां भवति ।

गृहमूल्यानां रक्षणस्य अन्यत् उद्देश्यं भूमिविक्रयात् आयस्य रक्षणम् अस्ति । आवासमूल्यानां अत्यधिकक्षयः भूविपण्यं प्रति प्रसारितः भविष्यति, भूविक्रयात् आयं च प्रभावितं करिष्यति।

परन्तु वर्षत्रयानन्तरं मूल्यसीमाक्रमेण इष्टं प्रयोजनं न प्राप्तम् ।

प्रथमं, अद्यापि गृहमूल्यानि पतन्ति।

राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकटितानि आँकडानि दर्शयन्ति यत् मेमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु सेकेण्ड-हैण्ड्-गृहानां मूल्यं मासे मासे वा वर्षे वर्षे वा सर्वेषु नगरेषु न्यूनीकृतम्

जूनमासे ७० बृहत् मध्यमाकारनगरेषु ६५ नगरेषु मासे मासे नूतनगृहेषु न्यूनता अभवत्, ६८ नगरेषु वर्षे वर्षे न्यूनता अभवत् ६६ नगरेषु द्वितीयहस्तगृहमूल्यानि मासे मासे न्यूनीभूतानि, परन्तु तदपि सामूहिकरूपेण वर्षे वर्षे न्यूनानि अभवन् ।

तेषु वुहान-नगरस्य सेकेण्ड्-हैण्ड्-आवासस्य न केवलं वर्षे वर्षे सर्वाधिकं क्षयः अभवत्, अपितु मासे मासे क्षयस्य द्वितीयस्थाने अपि अभवत् ।

मानचित्रण : शहरी वित्त;

द्वितीयं, भूमिराजस्वस्य न्यूनता निरन्तरं भवति ।

मूल्यसीमाक्रमेण स्थावरजङ्गमकम्पनीनां विक्रयमार्गेषु बाधा अभवत्, अतः अचलसम्पत्कम्पनीनां कृते धनसङ्ग्रहः असम्भवः अभवत् भूमिं प्राप्तुं । फलतः देशे सर्वत्र भूमिविक्रयराजस्वस्य क्षयः अभवत् ।

२०२३ तमे वर्षे केवलं ५,७९९.६ अर्ब युआन् भविष्यति, यत् शिखरकालस्य तुलने ३३.३८% न्यूनता अस्ति ।

चार्टः नगरवित्तम्;

वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमपञ्चमासेषु राष्ट्रियभूमिविक्रयराजस्वं १.२८ खरब युआन् आसीत्, यत् वर्षे वर्षे १४% न्यूनता अभवत्

यदि गृहं विक्रेतुं न शक्यते तर्हि स्थावरजङ्गमकम्पनयः तूफानस्य त्वरिततां करिष्यन्ति।अन्ते गृहक्रेतारः एव श्रान्ताः सन्ति यतोहि एतेन असमाप्तक्रयणानां संख्या वर्धते ।तल संभाव्यता।

एवं प्रकारेण स्थानीयनगरेषु असमाप्तभवनानां समस्यायाः निवारणाय अधिका ऊर्जा, धनं च व्यययितुम् आवश्यकं भवेत् ।

अचलसम्पत्कम्पनयः मूल्येषु महतीं कटौतीं कर्तुं चयनं कुर्वन्ति यतोहि तेषां विकल्पः नास्ति ।

मम पूर्वलेखे मया बोधितं यत् स्थावरजङ्गमकम्पनयः भवन्तं सर्वदा १०,००० युआन् कृतवन्तः, परन्तु ते भवन्तं कदापि ९,९०० युआन् न करिष्यन्ति शीघ्रं पृष्ठतः।

मूल्यसीमाक्रमेण न केवलं विकासकाः मूल्येषु मुक्ततया वा गुप्तरूपेण वा कटौतीं कर्तुं न शक्नुवन्ति, अपितु वर्तमानविपण्यतरलतां अपि दुर्बलं करिष्यति।

तरलतां विना विकासकाः स्वधनं पुनः प्राप्तुं न शक्नुवन्ति, स्थानीयनगरेषु करराजस्वस्य हानिः भविष्यति । अपि च, आवासमूल्यानां न्यूनतां निवारयितुं स्वमस्तिष्कं रेक कर्तुं ते विविधानि टिङ्करिंग् कार्याणि प्रवर्तयितुं यथाशक्ति प्रयतन्ते एतेन न केवलं विपण्यां अत्यधिकं हस्तक्षेपः भवति, विपण्यस्य स्वतन्त्रविकासः अवरुद्धः भवति, उत्साहः दुर्बलः भवति market, but also affects the staff of the city government it , अपि क्षीणः भविष्यति।

यथार्थतां स्वीकृत्य मूल्यकमीकरणं स्वीकृत्य शीतलनविपण्यवातावरणे व्यवहारानां संख्यायां वृद्धिः न भवेत्, परन्तु न्यूनातिन्यूनं गतिरोधः न भविष्यति

सम्पत्तिविपण्यं यत् अधिकं भयभीतं करोति तत् गतिरोधः एव।

03

वुहाननगरे गृहमूल्यानि किमर्थं न धारयन्ति ?

विषयः वुहाननगरं प्रति आगच्छति।

वुहान वानहे ऑप्टिक्स वैली परियोजना गतवर्षे २३,००० युआन्/वर्गमीटर् इति पञ्जीकृतमूल्यात् १९,००० युआन्/वर्गमीटर् इत्येव रियायतीमूल्यं यावत् गता, अधुना १२,००० युआन्/वर्गमीटर् मूल्ये विक्रीयते।

अस्य पृष्ठतः यत् प्रतिबिम्बितम् अस्ति तत् अस्ति यत् वुहान-नगरे समग्ररूपेण आवासमूल्यानि तीव्रगत्या पतन्ति । वुहाननगरे अन्तिमे वृषभविपण्यकाले ऑप्टिक्स-उपत्यका सर्वाधिकं लोकप्रियक्षेत्रेषु अन्यतमम् आसीत् ।

परन्तु इदानीं ज्वारस्य क्षयः जातः इति कारणेन मूल्यानि स्वस्य मूलरूपेण पुनः आगतानि, यत् अपेक्षितं, युक्तियुक्तं च अस्ति ।

अत्र मुख्यः प्रश्नः आगच्छति यत् वुहानः किमर्थं पतनस्य प्रतिरोधकः अस्ति ?

अस्मिन् दौरस्य समायोजनं कुर्वतां मध्यनगरेषु वुहान-नगरं तुल्यकालिकरूपेण पूर्वमेव समायोजितं, आवासमूल्येषु अपि सर्वाधिकं समायोजनं कृतवान्

देशस्य शीर्षदशसु सकलराष्ट्रीयउत्पादं, देशस्य शीर्षदशसु जनसंख्यां, मध्यचीनदेशे च व्यापकशक्तिः प्रथमस्थाने अस्ति इति नगरत्वेन वुहान-नगरं किमर्थम् अवनतिप्रतिरोधी अस्ति?

द्वे कारके, एकं वस्तुनिष्ठं, एकं विषयगतं च।

वस्तुनिष्ठं कारकं यत् समग्रः देशः पतति।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यनेन प्रकटितं यत् -

जनवरीतः जूनमासपर्यन्तं नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं ४७९.१६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १९.०% न्यूनता अभवत्, यस्मिन् आवासीयविक्रयक्षेत्रं २१.९% न्यूनीकृतम् नवनिर्मितव्यापारिकगृहाणां विक्रयः ४,७१३.३ अरब युआन् अभवत्, यत् २५.०% न्यूनीकृतम्, यस्मिन् आवासीयविक्रयः २६.९% न्यूनः अभवत् ।

स्रोतः - राष्ट्रीय सांख्यिकी ब्यूरो

गतवर्षे वाणिज्यिकगृहाणां विक्रयमात्रा विक्रयः च अत्यन्तं न्यूनः अभवत्, साक्षात् "डबल १३" तः "डबल ११" यावत् पतितः ।

मानचित्रण : शहरी वित्त;

मानचित्रण : शहरी वित्त;

अस्मिन् वर्षे गतवर्षस्य पूर्वमेव निराशाजनकविक्रयात् विक्रयः अधिकं न्यूनः अभवत् ।

गतवर्षस्य प्रथमार्धे वाणिज्यिकगृहाणां विक्रयक्षेत्रं गतवर्षस्य प्रथमार्धे ५९५ मिलियनवर्गमीटर् आसीत् । गतवर्षस्य प्रथमार्धे वाणिज्यिकगृहाणां विक्रयः ६.३ खरब युआन् आसीत्, अस्मिन् वर्षे प्रथमार्धे गतवर्षस्य प्रथमार्धस्य तुलने एकत्रिमासे विक्रयः न्यूनः अभवत्

वाणिज्यिक-आवासस्य विक्रयक्षेत्रं विक्रय-मात्रा च द्वौ अपि "५" इत्यस्मात् न्यूनौ अभवताम्, अर्थात् वाणिज्यिक-आवासस्य विक्रय-क्षेत्रं ५० कोटि-वर्गमीटर्-तः न्यूनं जातम्, विक्रय-मात्रा च वर्षस्य प्रथमार्धे ५ खरब-युआन्-तः न्यूनं जातम्

मानचित्रण : शहरी वित्त;

अस्याः प्रवृत्तेः अनुसारं अस्मिन् वर्षे अन्ते यावत् अचलसम्पत्विक्रयः "डबल ९" इति अधिकतया पतति, अर्थात् विक्रयक्षेत्रं ९० कोटिवर्गमीटर् यावत् पतति, विक्रयस्य परिमाणं च ९ खरबं यावत् पतति

आवासमूल्यानां दृष्ट्या राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन प्रकटितं यत् जूनमासे प्रथमद्वितीयतृतीयस्तरीयनगरेषु नूतनानां द्वितीयहस्तानां च गृहेषु मासे मासे वर्षे वर्षे च न्यूनता अभवत्

व्यक्तिपरक कारक : १.

प्रथमं, विशालः सूची वुहान-नगरे एकः विलम्बितः कारकः अस्ति ।

प्रथमं वुहान-देशेन आधिकारिकतया प्रकटितं दत्तांशं पश्यामः ।

वुहानतः आधिकारिकदत्तांशैः ज्ञायते यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं वुहान-देशेन १८१,६२६ वाणिज्यिक-आवास-एककानां पूर्व-विक्रयणस्य अनुमोदनं कृतम् अस्ति, येषु अद्यापि ऑनलाइन-रूपेण हस्ताक्षरं न कृतम्, यस्य क्षेत्रफलं २१.०९६ मिलियन-वर्गमीटर् अस्ति, प्रायः १८०,००० यूनिट्-सङ्ख्या च अस्ति

गतवर्षस्य मध्यभागे वुहान-आवास-नगर-ग्रामीण-विकास-ब्यूरो-संस्थायाः आँकडानां ज्ञातं यत् २०२३ तमस्य वर्षस्य जून-मासस्य अन्ते यावत् १८.३१ मिलियन-वर्गमीटर्-क्षेत्रस्य १५९,९१४ वाणिज्यिक-आवास-इकायानां पूर्व-विक्रयणार्थं अनुमोदनं कृतम् आसीत् किन्तु तत् कृतम् आसीत् अद्यापि ऑनलाइन हस्ताक्षरं न कृतम्।

ततः परं वुहान-अधिकारिणः इन्वेण्ट्री-दत्तांशं न प्रकाशितवन्तः ।

वयं केवलं संस्थायाः प्रकटितदत्तांशं पश्यितुं शक्नुमः। सीआरआईसी इत्यनेन प्रकटितेषु नवीनतमेषु आँकडासु ज्ञायते यत् जूनमासस्य अन्ते वुहान-नगरस्य वाणिज्यिक-आवास-सूची १६.३८ मिलियन-वर्गमीटर् आसीत्, यत् देशे चेङ्गडु-नगरस्य द्वितीयस्थाने आसीत् निष्कासनचक्रं २६.१ मासाः भवति ।

उपर्युक्तं संकीर्णार्थे सूचीमात्रं, व्यापकार्थे सूचीं च तस्मात् बहु अधिकम्।

संकीर्णरूपेण वाणिज्यिकगृहं निर्मितं वाणिज्यिकगृहं निर्दिशति । विस्तृतसूचीयां तानि गृहाणि सन्ति ये सम्पन्नाः सन्ति किन्तु न विक्रीताः, ये गृहाः सम्पन्नाः न सन्ति, पूर्वविक्रयणं क्रियमाणानि च गृहाणि, ये गृहाणि निर्माणाधीनानि सन्ति किन्तु पूर्वविक्रयप्रमाणपत्राणि न प्राप्तानि, तथा च ये गृहाः भूमौ विक्रीताः परन्तु प्राप्ताः सन्ति अद्यापि निर्माणं न आरब्धम्।

सीआरआईसी २०२३ पर्यन्तं एतत् दत्तांशं प्रकाशयिष्यति, ततः परं पुनः न प्रकाशयिष्यति ।

अहं केवलं २०२२ तमस्य वर्षस्य सितम्बरमासस्य आँकडान् अत्र प्राप्नोमि तस्मिन् समये किङ्ग्डाओ-नगरस्य विस्तृत-सूची १० कोटि-वर्गमीटर्-समीपे आसीत्, देशे प्रथमस्थाने आसीत् । वुहान-नगरस्य सामान्यव्यापारिक-आवास-सूची अपि ९ कोटि-वर्गमीटर्-अधिकं भवति, देशे द्वितीयस्थानं प्राप्नोति ।

तदतिरिक्तं वुहान-नगरे २६५,५०० सेकेण्ड्-हैण्ड्-गृहाणि सूचीकृतानि सन्ति ।

Gezhaofang.com इत्यस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य ७ दिनाङ्कपर्यन्तं वुहान-नगरस्य विभिन्नेषु जिल्हेषु २६५,५०१ वैध-सेकेण्ड-हैण्ड्-आवास-सूचीः आसन् ।

संयुक्तेषु, नवीनेषु, द्वितीयकेषु च गृहेषु ४,००,००० तः अधिकानां यूनिट्-सङ्ख्या भवति, यत् एकं घटं पचयितुं पर्याप्तम् अस्ति ।

एतादृशी विशाला सूची वुहान्-नगरं क्रेता-विपण्यं कृतवान् यत्र आपूर्तिः माङ्गं अतिक्रमति ।

द्वितीयं, जनसंख्याप्रतिस्पर्धा अधुना प्रबलं नास्ति ।

अतः अपि महत्त्वपूर्णं यत् विगतत्रिषु वर्षेषु वुहानस्य जनसंख्याप्रतिस्पर्धा प्रबलं न अभवत् ।

२०२१ तमे वर्षे महामारीयाः सुपरपोजिशनस्य कारणेन पूर्ववर्षस्य जनगणनायाश्च कारणेन आँकडादोषाः अभवन्, येन २०२१ तमे वर्षे वुहानस्य स्थायीजनसंख्यायाः वृद्धिः १.२०१२ मिलियनं यावत् अभवत् एषः आँकडादोषः अस्ति पूर्वलेखेषु गुणाः यत् २०२१ तमे वर्षे वुहानस्य जनसंख्या १.२०१२ मिलियनं वर्धिता स्थायिजनसंख्यायाः वास्तविकवृद्धिः २,००,००० तः अधिका भवितुमर्हति

२०२२ तमे वर्षे वुहान-नगरस्य निवासीजनसंख्या ९०,१०० इत्येव वर्धयिष्यति, देशे अष्टमस्थाने अस्ति । गतवर्षे केवलं ३६,५०० जनानां वृद्धिः अभवत्, वृद्धेः दृष्ट्या शीर्षदशभ्यः बहिः पतित्वा देशे २२ तमे स्थाने अभवत् ।

मानचित्रणम् : नगरवित्तम्;आँकडा: विभिन्ननगरानां सांख्यिकी ब्यूरो

तृतीयम्, आयः दृढः नास्ति।

बहुकालपूर्वं वु क्षियाओबो इत्यस्य चैनलेन एकः लेखः प्रकाशितः ""वाङ्ग मा" इत्यस्य गृहस्य पतनस्य पृष्ठतः वुहान महाविद्यालयस्य छात्राणां रोजगारदुविधा अस्ति", यस्मिन् वुहाननगरे रोजगारस्य आयस्य च पर्दा अनावरणं कृतम्:

प्रतिवर्षं १० लक्षाधिकाः महाविद्यालयस्य छात्राः वुहान-नगरं शेन्झेन्-इत्येतत् नवीनं न कृतवन्तः तस्य स्थाने विशाल-श्रम-बाजारे युवानां युवानां मूल्यक्षयः, संघर्षः च निरन्तरं भवति ।

यदा भवन्तः साक्षात्कारकर्त्रेण सह परमाणुबम्बस्य निर्माणसिद्धान्तानां विषये अनन्तं वार्तालापं कुर्वन्ति अथवा "टेङ्गवाङ्ग मण्डपस्य प्रस्तावना" पृष्ठतः पाठयन्ति, परिणामः च "मूलवेतनं ४,०००, बृहत् लघु सप्ताहाः" भवति तदा भवन्तः तत्क्षणमेव स्तब्धाः भविष्यन्ति।

वुहाननगरे एषा स्थितिः एतादृशी अस्ति, किं च मध्यपश्चिमप्रदेशयोः अन्येषु प्रमुखनगरेषु यथा चाङ्गशा, चेङ्गडु, चोङ्गकिङ्ग्, झेङ्गझौ, क्षियान् इत्यादिषु समाना नास्ति?

अतः अस्मिन् लेखे बहुवारं बोधितं यत् आवासमूल्यसमायोजनस्य अस्य दौरस्य मौलिकतर्कः अस्ति यत् अधिकांशनगरेषु आवासमूल्यानि नगरस्य स्वस्य समर्थनात् दूरं अतिक्रान्ताः सन्ति तथा च नगरनिवासिनः एव क्रयशक्तिं दूरं अतिक्रमन्ति।