समाचारं

चीनीयकम्पनयः वियतनामस्य कृते “स्पर्धां कुर्वन्ति”: सुवर्णकालः वा सौदामृगयाकालः वा? व्यय-प्रभावशीलता वा ब्राण्डिंग् ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: चेन पेंगली जर्नल के संपादक: डोंग ज़िंगशेंग

अगस्तमासस्य आरम्भे वियतनामदेशस्य होची मिन्-नगरस्य केन्द्रे सैगन्-नद्याः तटे विशालः एलईडी-विज्ञापन-पर्दे एकस्मिन् समये चीनीय-ब्राण्ड्-द्वयस्य विज्ञापनं दुर्लभतया एव स्क्रॉलं करोति स्म एकः टीसीएल इति, यः २५ वर्षाणि यावत् वियतनाम-विपण्ये गभीरं संलग्नः अस्ति, अपरः च नूतनं कारं प्रक्षेप्य वियतनामी-विपण्ये प्रवेशस्य सज्जतां कर्तुं प्रवृत्तः अस्तिBYD

वियतनामदेशस्य बृहत्तमे एलईडीविज्ञापनपट्टिकायां तेषां सह मिलित्वा दक्षिणकोरियादेशस्य सैमसंग, हुण्डाई, ताइवान, चीनदेशस्य एसर इत्यादयः अपि सन्ति । वियतनाम-विपण्ये व्यापारसङ्घर्षस्य कथा अत्र "सघनीकृता" इव दृश्यते ।

अन्तिमेषु वर्षेषु दक्षिणवियतनामस्य प्रमुखे आर्थिकक्षेत्रे हो ची मिन्-नगरे बहु अधिकाः चीनीयब्राण्ड्-आदयः सन्ति । चीनीयगृहोपकरणब्राण्ड्-इत्यस्य अतिरिक्तं Mixue Bingcheng,हैडिलाओस्थानीयतया अपि अयं सुप्रसिद्धः अस्ति । चीनदेशस्य अधिकाः निर्माणकम्पनयः होची मिन्-नगरस्य बहिः प्रमुखेषु औद्योगिकक्षेत्रेषु विस्तारं कुर्वन्ति ।

वियतनामसमाचारसंस्थायाः अनुसारं २०२३ तमे वर्षे वियतनामदेशे सिङ्गापुरनिवेशस्य नेतृत्वं करिष्यति, परन्तु वियतनामदेशे नूतननिवेशपरियोजनानां संख्यायाः दृष्ट्या चीनदेशः वियतनामदेशे निवेशस्य बृहत्तमः स्रोतः भविष्यति सम्प्रति चीनदेशस्य निवेशकाः अद्यापि वियतनामदेशे निवेशं त्वरयन्ति, चीनीयकम्पनयः च वियतनामदेशे "स्पर्धां कुर्वन्ति" । अस्य देशस्य किं आकर्षणं, के अवसराः, कति समस्याः च सन्ति ।

अधुना एव "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददातारः वियतनामदेशस्य हो ची मिन्-नगरे क्षेत्रसंशोधनं कृतवन्तः ।

वियतनाम किमर्थम् ?

जुलैमासस्य अन्तिमे दिने टीसीएल-संस्थायाः वैश्वीकरणस्य २५ वर्षाणि पूर्णानि इति उत्सवः वियतनामदेशस्य सर्वोच्चभवनस्य स्थलचिह्नस्य LANDMARK 81 इत्यत्र भव्यसमारोहः आयोजितः टीसीएल-संस्थायाः संस्थापकः अध्यक्षश्च ली डोङ्गशेङ्गः अपि वियतनामदेशे स्वस्य "वैश्विकयात्रायाः" अन्तिमविरामं कृतवान्, टीसीएलस्य वैश्वीकरणस्य "स्वप्नस्य आरम्भबिन्दुः" इति उक्तवान्

१९९९ तमे वर्षे टीसीएल-संस्थायाः वियतनामदेशे अन्तर्राष्ट्रीयकरणस्य प्रथमं सोपानं कृतम् । विदेशं गमनात् परं २५ वर्षेषु टीसीएल इत्यनेन स्वस्य उत्पादनवितरणजालेन विश्वं कवरं कृतम् अधुना सः स्वस्य लाभहानियोः सारांशं कृत्वा वियतनामदेशे भविष्यं दृष्टुं चितवान्, यत् टीसीएलस्य वैश्वीकरणस्य मानचित्रे वियतनामस्य महत्त्वपूर्णं स्थानं दर्शयति।

वियतनामदेशे स्थित्वा ली डोङ्गशेङ्गः "दैनिक आर्थिकवार्ता" इत्यस्य संवाददातृभिः सह मीडियाभिः सह साक्षात्कारेषु टीसीएलस्य वैश्वीकरणप्रक्रियायाः समीक्षां कृतवान् तथा च अवदत् यत् वियतनामदेशे परिनियोजनं टीसीएलस्य वैश्वीकरणस्य प्रमुखः नोड् अस्ति। "विगत २५ वर्षेषु (वियतनामदेशे टीसीएल) इत्यस्य विकासे केचन मोडाः अभवन्, परन्तु समग्रतया वियतनामस्य व्यवसायः स्थिरः अभवत्, वैश्विक औद्योगिकशृङ्खलायां महत्त्वपूर्णां समर्थनभूमिकां च निर्वहति।

सम्प्रति वियतनामदेशे टीसीएलस्य त्रीणि कारखानानि सन्ति तेषु दक्षिणे बिन्ह डुओङ्ग् प्रान्ते टीसीएल स्मार्ट एप्लायन्स वियतनाम कारखाना सर्वाधिकं बृहत् अस्ति तथा च टीसीएल ब्राण्ड् टीवी इत्यस्य उत्पादनस्य उत्तरदायी अस्ति अस्य उत्पादनमूल्यं १ अरब अमेरिकी डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति वर्ष। अधुना दक्षिणवियतनामदेशे सैमसंग-नगरस्य पश्चात् टीसीएल-इत्येतत् द्वितीयं बृहत्तमं कम्पनी अस्ति ।

अपि च जुलैमासे अन्यः चीनीयः ब्राण्ड् अपि वियतनाम-विपण्ये उष्णविषयः अभवत् । १८ जुलै दिनाङ्के BYD इत्यनेन अधुना एव वियतनामदेशे भव्यं पत्रकारसम्मेलनं कृतम्, वियतनामीविपण्यस्य कृते त्रीणि मॉडल्-प्रक्षेपणं कृतम्, यस्य मूल्यानि ६५९ मिलियन-वीएनडी (प्रायः २,००,००० युआन्) इत्यस्मात् आरभ्यन्ते गतिं निर्मातुं BYD इत्यनेन अद्यपर्यन्तं बृहत्तमाः परीक्षण-चालन-क्रियाकलापाः होची-मिन्-नगरे, वियतनाम-देशस्य राजधानी-हनोइ-नगरे च आयोजिताः । तस्मिन् समये BYD Vietnam इत्यस्य CEO Wu Mingli इत्यनेन BYD इत्यनेन Vietnam इत्येतत् प्रमुखं विपण्यं इति मन्यते इति प्रकाशितम् । सः मन्यते यत् वियतनामी-विपण्यं, यस्य जनसंख्या १० कोटिभ्यः अधिका अस्ति, तत् जीवनशक्तिपूर्णं, विशाल-क्षमता च अस्ति, भविष्ये विद्युत्-वाहनानां विकासस्य सम्भावना च महती अस्ति

अगस्तमासस्य आरम्भपर्यन्तं संवाददातारः अद्यापि हो चि मिन्-नगरस्य अनेकस्थानेषु BYD इत्यस्य "WE ARE NO. 1" इति विज्ञापनं द्रष्टुं शक्नुवन्ति स्म ।

वियतनामस्य आर्थिकजीवनशक्तिः, युवा श्रमशक्तिः च विदेशीयनिवेशस्य आकर्षणस्य प्राथमिककारणानि सन्ति इति निःसंदेहम् । वियतनाम-सांख्यिकीय-ब्यूरो-संस्थायाः आँकडानुसारं वियतनाम-देशस्य सकलराष्ट्रीयउत्पादः २०२३ तमे वर्षे ४३० अरब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति, विश्वे ३५ तमे स्थाने, वास्तविकवृद्धि-दरः ५.१%, विश्वे ८ तमे, आसियान-क्षेत्रे च द्वितीयस्थाने च

श्रमव्ययस्य दृष्ट्या वियतनामदेशेन अस्मिन् वर्षे जुलैमासस्य प्रथमदिनात् न्यूनतमवेतनस्य मानकाः उन्नताः, यत्र विभिन्नेषु क्षेत्रेषु प्रायः ६% वृद्धिः अभवत् तदपि वृद्धेः अनन्तरं न्यूनतमवेतनं थाईलैण्डदेशस्य अपेक्षया न्यूनम् अस्ति । दक्षिणपूर्व एशियादेशं दृष्ट्वा वियतनामस्य श्रमव्ययः आकर्षकः एव अस्ति ।

टीसीएल औद्योगिकपैन-स्मार्टस्क्रीन बीयू निर्माणकेन्द्रस्य वियतनाम-आधारस्य महाप्रबन्धकः जू लिन्जुन् पत्रकारैः अवदत् यत् टीसीएल वियतनाम-कारखानानां कर्मचारिणां औसतवयः अधुना २५ वर्षाणि यावत् अस्ति, एते युवानः अपि न्यूनाः सन्ति कारखानासङ्घटनरेखायां कार्यं कुर्वन्ति। एषः एव वियतनाम-विपण्यस्य लाभः । तस्य मते टीसीएलस्य वियतनामकारखाने अग्रपङ्क्तिकर्मचारिणां मासिकवेतनं २५०० आरएमबीतः ३००० आरएमबीपर्यन्तं भवति ।

परन्तु मानवीयकारकः महत्त्वपूर्णः कारकः नास्ति, शुल्कप्राथमिकता एव बृहत्तमः चालकशक्तिः अस्ति । "दैनिक आर्थिकवार्ता" इति संवाददाता ज्ञातवान् यत् दूरदर्शनानि उदाहरणरूपेण गृहीत्वा वियतनामस्य उत्पादनं निर्यातं च अन्येभ्यः आसियानदेशेभ्यः शून्यशुल्कस्य अधीनम् अस्ति। तदतिरिक्तं यदा वियतनामदेशः अमेरिकादेशं प्रति टीवीसेट् निर्यातयति तदा शुल्कं ३.९% भवति । परन्तु यदि चीनदेशात् अमेरिकादेशं प्रति निर्यातं भवति तर्हि शुल्कं ११.४% यावत् भवितुम् अर्हति । करान्तरस्य बृहत् अन्तरं चीनदेशस्य विदेशवित्तपोषितस्य च उद्यमानाम् आकर्षणं करोति यत् ते वियतनामदेशे स्वनिवेशं वर्धयितुं शक्नुवन्ति ।

जू लिन्जुन् इत्यस्य मते टीसीएल इत्यस्य स्मार्ट-उपकरण-वियतनाम-कारखानस्य उत्पादनक्षमता प्रतिवर्षं ८ मिलियन-इकायानां भवति उत्तर-अमेरिकादेशं निर्यातयितुं रङ्ग-टीवी-उत्पादानाम् उत्पादनार्थं प्रयुक्तम् ।

गृहोपकरणं, वाहनम् इत्यादीनां बृहत् औद्योगिकपदार्थानाम् अतिरिक्तं चीनीयभोजनब्राण्ड् यथा मिक्सु बिङ्गचेङ्ग्, हैडिलाओ च वियतनामदेशे अतीव प्रसिद्धाः सन्ति हो ची मिन्-नगरस्य स्थानीयचीनीजनानाम् अनुसारं वियतनामदेशस्य युवानां मध्ये मिक्सुए बिङ्गचेङ्ग्, हैडिलाओ च अतीव लोकप्रियाः सन्ति ।

Mixue Bingcheng prospectus इत्यस्य अनुसारं २०१८ तमे वर्षे कम्पनी वियतनामदेशे प्रथमं विदेशे भण्डारं उद्घाटितवती । २०२२ तमस्य वर्षस्य मार्चमासस्य अन्ते वियतनामदेशे मिक्सु बिङ्गचेङ्ग् इत्यस्य २४९ भण्डाराः आसन् । सीआईसी कन्सल्टिङ्ग् इत्यस्य प्रतिवेदनानुसारं गतवर्षस्य सितम्बरमासस्य अन्ते यावत् दक्षिणपूर्व एशियायाः विपण्यां भण्डारसङ्ख्यायाः दृष्ट्या मिक्स्यू बिङ्गचेङ्गः प्रथमक्रमाङ्कस्य नवनिर्मितचायब्राण्ड् आसीत् हैडिलाओ इत्यस्य अन्तर्राष्ट्रीयव्यापारक्षेत्रं तेहाई इन्टरनेशनल् होल्डिङ्ग्स् कम्पनी लिमिटेड् (तेहाई अन्तर्राष्ट्रीयHK09658, stock price HK$11.48, market value HK$7.465 billion) प्रासंगिकस्रोताभिः पत्रकारैः उक्तं यत् हैडिलाओ इत्यस्य सम्प्रति वियतनामदेशे १७ भण्डाराः सन्ति, येषु होची मिन्हनगरे १० भण्डाराः सन्ति। अस्मिन् वर्षे मार्चमासस्य अन्ते हैडिलाओ-नगरस्य १३ विदेशदेशेषु ११९ भण्डाराः आसन् ।

विपरीतता : व्ययः यथा कल्पितं तथा न्यूनं न भवेत्

वियतनाम-समाचार-संस्थायाः अनुसारं वियतनाम-देशे विदेशीय-निवेशस्य आकर्षणे सकारात्मक-प्रवृत्तिः निरन्तरं दृश्यते । वियतनामविदेशनिवेशसंस्थायाः प्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमपञ्चमासेषु वियतनामदेशे सर्वाधिकं निवेशं कृतवन्तः देशेषु क्षेत्रेषु च सिङ्गापुरं दृढतया "शीर्षस्थानं" प्राप्तवान्, परन्तु नूतननिवेशपरियोजनानां संख्यायाः दृष्ट्या , चीनदेशः प्रथमस्थानं प्राप्तवान् । चीनस्य वियतनामदेशे निवेशपूञ्जीप्रवाहः २०२१ तमे वर्षे २.९२ अब्ज अमेरिकीडॉलर् तः २०२३ तमे वर्षे ४.४७ अब्ज अमेरिकीडॉलर् यावत् महतीं वृद्धिं प्राप्तवान् ।

चीनीयकम्पनयः पादैः मतदानं कुर्वन्ति : वियतनामदेशं गच्छतु, अधुना। परन्तु यदा ते वास्तवतः वियतनामदेशे प्रविशन्ति तदा ते शीघ्रमेव ज्ञास्यन्ति यत् अत्र व्ययः यथा कल्पितः तथा न्यूनः नास्ति ।

वियतनामदेशस्य होची मिन्ह-नगरे सर्वेक्षणस्य समये "दैनिक-आर्थिक-समाचार"-संस्थायाः एकः संवाददाता ज्ञातवान् यत् वियतनाम-देशे कारखानम् उद्घाटयति समये कारखानानां भवनानां किराया-व्ययः सामान्यतया चीनदेशस्य अपेक्षया अधिकः भवति दक्षिणवियतनामदेशस्य बिन्ह डुओङ्गप्रान्ते औद्योगिकक्षेत्रं उदाहरणरूपेण गृहीत्वा कारखानानां मासिकं किराया प्रायः ५ अमेरिकीडॉलर्/वर्गमीटर् भवति, यत् प्रायः ३५ युआन्/वर्गमीटर् इत्यस्य बराबरम् अस्ति चीनदेशे, हुइझोउ, गुआंगडोङ्ग उदाहरणरूपेण गृहीत्वा, एकस्य कारखानस्य मासिकं किराया प्रायः १३ तः १४ युआन् प्रति वर्गमीटर् भवति, शेन्झेन्-नगरे अपि (नान्शान्-मण्डलं, फ्यूटियान्-मण्डलं, लुओहु-मण्डलं, यांतियन्-मण्डलं च विहाय), मासिक-भाडा एकः कारखानः सामान्यतया 25. युआन्/वर्गमीटर् तः 28 युआन्/वर्गमीटर् यावत् भवति।

फलतः वियतनामदेशे कारखानस्य निर्माणे कारखानस्य क्षेत्रं यथा यथा बृहत् भवति तथा किरायेण कारणेन परिचालनव्ययस्य उपरि दबावः अधिकः स्पष्टः भविष्यति खानपानभण्डारस्य दृष्ट्या हो ची मिन्-नगरं उदाहरणरूपेण गृहीत्वा शॉपिङ्ग्-मॉल-मध्ये भण्डार-भाडा सामान्यतया प्रथम-स्तरीय-घरेलु-नगरेषु अपेक्षया अधिकं भवति

तदतिरिक्तं कच्चामालस्य क्रयणस्य व्ययः अपि अधिकः भवितुम् अर्हति । वियतनामदेशे अपूर्णस्थानीय औद्योगिकशृङ्खलायाः कारणात् तथा च दुर्बल औद्योगिकनिर्माणक्षमतायाः कारणात् बहूनां अपस्ट्रीमभागानाम् अथवा उत्पादनसाधनानाम् क्रयणव्ययः वर्धितः अस्ति, येन घरेलुक्रयणापेक्षया स्थानीयक्रयणं महत्तरं जातम्

"वियतनामदेशे यदा हार्डवेयर-आपूर्तिकर्तारः लोह-प्लेट्-लोह-पत्राणि इत्यादीनि कच्चामालानि क्रीणन्ति तदा तेषां चीनदेशात् क्रेतव्यानि भवन्ति। एतत् सम्प्रति वियतनामस्य अभावः अस्ति, अर्थात् सम्पूर्णा आपूर्तिशृङ्खला पूर्णा नास्ति संवाददातारः। परन्तु सः इदमपि अवदत् यत् वियतनामस्य स्थानीया आपूर्तिशृङ्खलायां तीव्रगत्या सुधारः भवति, तथा च अपेक्षा अस्ति यत् आगामिषु ३-५ वर्षेषु कच्चामालस्य क्रयणस्य व्ययः तीव्रक्षयमार्गे प्रविशति इति। "यावन्तः कम्पनयः आगच्छन्ति तावत् श्रृङ्खला पूर्णा भविष्यति, व्ययः न्यूनः न्यूनः च भविष्यति।"

वियतनामदेशे विद्युत्व्ययः अपि चीनदेशस्य अपेक्षया किञ्चित् अधिकः अस्ति । हो ची मिन्-नगरे एकः स्थानीयः चीनदेशीयः भ्रमणमार्गदर्शकः पत्रकारैः अवदत् यत् तस्य पञ्चजनानाम् परिवारस्य कृते विद्युत्बिलस्य मूल्यं मासे ५०० युआन्-अधिकं भवति तस्य परिवारे विद्युत्कारः नास्ति, तथा च सर्वाधिकं विद्युत्-उपभोगः वातानुकूलकम् अस्ति घरेलुप्रथमस्तरीयनगरानां तुलने ग्वाङ्गझौ-नगरं उदाहरणरूपेण गृहीत्वा साधारणपरिवारस्य मासिकं विद्युत्बिलं प्रायः २०० तः ३०० युआन् यावत् भवति

संवाददाता इदमपि ज्ञातवान् यत् हो ची मिन्-नगरस्य विभिन्नेषु शॉपिङ्ग्-मॉल-मध्ये भोजन-भण्डारस्य विद्युत्-बिल-ग्रहणस्य पद्धतयः भिन्नाः सन्ति मूल्यं कालखण्डं न कृत्वा। वियतनामदेशे अपर्याप्तविद्युत्प्रदायस्य कारणात् चीनदेशात् विद्युत्क्रयणस्य आवश्यकता वर्तते, येन गतवर्षे स्थानीयविद्युत्मूल्यवृद्धेः तरङ्गः अभवत्

एकीकृत्य, मूलं कृत्वा वर्धयतु

यदा कश्चन उद्यमः अन्यदेशे विकासं याचते तदा प्रथमं तस्य सामना नूतनपर्यावरणस्य नूतनसंस्कृतेः च प्रभावः एव भवति ।

२०१९ तमस्य वर्षस्य आरम्भे यदा हुआङ्ग रोङ्गः प्रथमवारं हैडिलाओ वियतनाम-विपण्य-सज्जीकरण-दलस्य सदस्यत्वेन हो ची-मिन्-नगरम् आगतः तदा सः वास्तवमेव भोजनस्य संस्कृतिस्य च भेदं अनुभवति स्म

यदा हैडिलाओ हो ची मिन्-नगरे प्रथमं भण्डारं उद्घाटितवान् तदा दलेन ज्ञातं यत् यद्यपि स्थानीयजनानाम् मसालेदारं भोजनं रोचते तथापि भण्डारे मसालेदारं हॉट्-पोट्-सूप-आधारं उच्चं क्लिक्-थ्रू-दरं नासीत् ये ग्राहकाः एतत् घटमूलम् आज्ञापयन्ति ते परिचारकं मरिचस्य कण्ठान् मत्स्यं कृत्वा सूपस्य उपरि प्लवमानं तैलं स्किम् कर्तुं वक्ष्यन्ति। वियतनामीजनाः तले जलपानं खादितुम् इच्छन्ति, परन्तु ते सूपे अधिकं तैलं सहितुं न शक्नुवन्ति, एषा आहार-अभ्यासः हैडिलाओ-इत्यस्य कृते "पाठं पाठितवान्" यः हैडिलाओ-नगरे नूतनः आसीत् ।

पश्चात् वियतनामीग्राहकानाम् स्थानीयकर्मचारिणां च निरन्तरं प्रतिक्रियायाः सह हैडिलाओ क्रमशः स्थानीयग्राहकानाम् उपयुक्तानि अनेकानि व्यञ्जनानि, घटमूलानि च विकसितवान्, सुधारितवान् च उदाहरणार्थं, हैडिलाओ ग्राहकप्रतिक्रियायाः आधारेण थाई-घट-आधारं सुधरितवान् अधुना यावत् वियतनामी-भण्डारेषु क्लिक्-थ्रू-दरः प्रथमस्थाने अस्ति, वियतनामी-कर्मचारिभिः निवेदितं यत् मसाला-मेजस्य उपरि मसाला-सूत्रम् अतीव चीनीयम् आसीत्, अतः हैडिलाओ-संस्थायाः भण्डार-कर्मचारिणः संगठितः मसाला कार्यक्रमस्य आयोजनं कुर्वन्ति। हुआङ्ग रोङ्ग इत्यस्य मते स्थानीयकर्मचारिभिः निर्मितः स्वादिष्टतमः मसाला अधुना वियतनामदेशस्य सर्वेषु प्रमुखेषु भण्डारेषु उपयुज्यते ।

तथैव १९९९ तमे वर्षे टीसीएल-संस्थायाः अपि समायोजनस्य अवधिः अभवत् यदा सः प्रथमवारं वियतनाम-विपण्ये प्रवेशं कृतवान् प्रथमेषु १८ मासेषु टीसीएल-संस्थायाः वियतनामी-विपण्ये बहु धनस्य हानिः अभवत् । सौभाग्येन टीसीएलः दन्ताः संकुचितवान्, धैर्यं च कृतवान् अधुना टीसीएलस्य रङ्गटीवी-विपण्यभागः वियतनामदेशे तृतीयस्थाने अस्ति ।

उत्पादस्थानीयकरणस्य दृष्ट्या TCL Intelligent Appliances (Vietnam) Co., Ltd. इत्यस्य महाप्रबन्धकस्य Ding Wei इत्यस्य गहनसमझः अस्ति । यदा टीसीएल प्रथमवारं वियतनामदेशे प्रविष्टवान् तदा अत्रत्याः रङ्गटीवी-विपण्ये जापानी-कोरिया-ब्राण्ड्-इत्यस्य दृढतया वर्चस्वम् आसीत् । कथं भग्नं कर्तव्यम् ? डिङ्ग वेई इत्यनेन स्वस्य दलस्य नेतृत्वं कृत्वा टीवी-उत्पादानाम् विकासः कृतः ये विद्युत्-प्रूफाः सन्ति तथा च वियतनाम-देशस्य भूभागस्य जलवायु-लक्षणस्य च आधारेण जटिल-भूभागेषु दृढ-स्वागत-संकेतान् निर्वाहयितुं शक्नुवन्ति, तथा च एकस्मिन् एव झटके घेरणं भङ्गं कृतवान्

व्यावसायिकप्रबन्धनम् अपि स्थानीयकृतं भवितुमर्हति। हुआङ्ग रोङ्गः स्मरणं कृतवान् यत् यदा हैडिलाओ वियतनामदेशे प्रथमं भण्डारं उद्घाटितवान् तदा तया घरेलुभण्डारस्य पालीव्यवस्थायाः "प्रतिलिपिः" करणं, कर्मचारीपालानां विभाजनं, कर्मचारिणः मध्यमार्गे २ तः ३ घण्टापर्यन्तं विश्रामं कर्तुं च विशेषं ध्यानं दत्तम् तदपि भण्डारेषु कर्मचारिणां हानिः भवति स्म, येन हुआङ्ग रोङ्ग इत्यादयः भ्रमिताः अभवन् । पश्चात् ते राजीनामाप्राप्तैः कर्मचारिभिः सह पुनरागमनसाक्षात्कारं कृत्वा अप्रत्याशितम् उत्तरं प्राप्तवन्तः यत् "वयं ८ घण्टाः यावत् एकत्र कार्यं कृत्वा कार्यात् अवतरितुं इच्छामः। वयं पृथक् पृथक् पालिषु कार्यं कर्तुम् न इच्छामः। एवं प्रकारेण वयं सर्वं दिवसं भण्डारं कृत्वा पेयस्य कृते बहिः गन्तुं समयः नास्ति।" काफी, मित्रैः सह मिलनम्।”

"तस्मिन् समये वयं प्रबन्धनस्य स्थानीयकरणस्य महत्त्वं अवगच्छामः। वयं कर्मचारिणां आहारस्य, पालीव्यवस्थायाः च समायोजनं कृतवन्तः, कर्मचारिणः क्रमेण स्थिराः भूत्वा प्रत्यागतवन्तः च यत् सम्प्रति वियतनामदेशस्य १७ भण्डारेषु अष्टौ सन्ति भण्डाराः प्रबन्धनकर्मचारिणां "पूर्णस्थानीयीकरणं" प्राप्तवन्तः, येन स्थानीयजनाः स्थानीयजनानाम् प्रबन्धनं कर्तुं शक्नुवन्ति ।

जू लिन्जुन् इत्यनेन अपि पत्रकारैः उक्तं यत् यदा चीनीयकम्पनयः वियतनामदेशे विकासं कुर्वन्ति तदा तेषां स्थानीयकर्मचारिणां सम्मानः प्राप्तव्यः, कर्मचारिभ्यः विकासस्य अवसराः अपि दातव्याः। टीसीएल वियतनामदेशे स्थानीयप्रतिभानां संवर्धनं प्रति केन्द्रितः अस्ति तथा च सम्पूर्णा स्थानीयकर्मचारिचयनव्यवस्था अस्ति । तदतिरिक्तं प्रायः कारखाना सर्वेषां कर्मचारिणां कृते दलनिर्माणसहितं कर्मचारिणां क्रियाकलापानाम् आयोजनं करोति, नियमितरूपेण च कर्मचारिणः नर्सिंगहोम-अनाथालययोः भ्रमणार्थं आयोजनं करोति "स्थानीयसञ्चालनेषु कम्पनीभिः अपि एतत् एव कर्तव्यम्।"

न केवलं व्यय-प्रभावशीलता, अपितु ब्राण्डिंग् अपि

यद्यपि वियतनामस्य विपण्यं सिद्धं नास्ति तथापि शुल्कलाभः, आर्थिकजीवनशक्तिः इत्यादयः बहवः कारकाः अपि अत्र चीनीयकम्पनयः सामान्यतया आशावादीः निवेशाय च प्रतिबद्धाः अभवन्

टीसीएल इत्यनेन उक्तं यत् अधुना यावत् टीसीएल उत्तीर्णः अस्तिटीसीएल प्रौद्योगिकीतथा च टीसीएल इण्डस्ट्रियल इति प्रमुखमञ्चद्वयेन वियतनामदेशे १० कोटि अमेरिकीडॉलर् अधिकं निवेशः कृतः, २०२४ तमे वर्षे वियतनामदेशे राजस्वं १.५ अर्ब अमेरिकीडॉलर् अधिकं भविष्यति इति अपेक्षा अस्ति तदनन्तरं टीसीएल वियतनामदेशे स्वस्य निवेशपरिमाणस्य अधिकं विस्तारं करिष्यति नियोजितनिवेश-उद्योगेषु एलसीडी-पैनल-प्रदर्शन-मॉड्यूल्, टीवी-मॉनिटर-पूर्ण-यन्त्राणि, रसद-गोदाम-सेवाः इत्यादयः, तथैव सम्बद्धाः अपस्ट्रीम-आपूर्ति-शृङ्खला-समर्थक-उद्योगाः च सन्ति, तथा च क्रमेण योजना अस्ति introduce R&D engineering teams , तस्य विविध औद्योगिकलाभानां पूर्णं क्रीडां ददाति तथा च स्थानीय औद्योगिकशृङ्खलां सशक्तं करोति।

तेहाई इन्टरनेशनल् इत्यस्य प्रासंगिकाः जनाः पत्रकारैः सह अवदन् यत् वियतनामस्य अर्थव्यवस्था अद्यापि तीव्रविकासस्य कालखण्डे अस्ति, तथा च स्थानीययुवकाः उपभोगं कर्तुं इच्छन्ति, येन हैडिलाओ-नगरस्य विस्ताराय उत्तमं विपण्यमूलं प्राप्यते। “वयं निश्चितरूपेण अस्माकं भण्डारजालस्य (वियतनाम-देशे) विस्तारं निरन्तरं करिष्यामः यतोहि वियतनाम-देशस्य वर्तमान-विपण्य-स्थितिः, विद्यमान-भण्डारस्य परिचालन-स्थितयः च अस्मान् भण्डार-विस्तारं निरन्तरं कर्तुं शक्नोति तदनन्तरं भण्डारविस्तारस्य किमपि अवसराः सन्ति वा इति द्रष्टुं अधिकनगराणि अपि गन्तुं योजनामस्ति” इति ।

वियतनाम-सांख्यिकीय-ब्यूरो-संस्थायाः आँकडानुसारं २०२३ तमे वर्षे वियतनामस्य प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः ४,२८४ अमेरिकी-डॉलर् भविष्यति, यत् १० वर्षाणाम् अधिककालपूर्वं चीनस्य सकलराष्ट्रीयउत्पादस्य बराबरम् अस्ति स्थानीयचीनीजनानाम् अनुसारं यः पत्रकारैः सह अवदत् यत् वियतनामदेशस्य एकः साधारणः महाविद्यालयस्य छात्रः स्नातकपदवीं प्राप्त्वा प्रायः ३,००० तः ४,००० युआन् यावत् मासिकवेतनं प्राप्स्यति। यद्यपि समग्रं आयः अधिकः नास्ति तथापि चीनदेशस्य विपरीतम् वियतनामदेशस्य युवानां धनसञ्चयस्य विषये कोऽपि आकर्षणः नास्ति, तेषां उपभोगस्य इच्छा च प्रबलः अस्ति । तस्मिन् एव काले वियतनाम-देशस्य जनानां उपभोगे ब्राण्ड्-जागरूकता गभीरता अस्ति । एकतः जापानी-कोरिया-ब्राण्ड्-संस्थाः पूर्वं वियतनाम-प्रवेशं कृत्वा मार्केट्-लाभान् ब्राण्ड्-भावनात्मक-आधारं च स्थापितवन्तः, अपरतः चीनस्य न्यूनमूल्यानां न्यूनगुणवत्तायुक्तानां च मोटरसाइकिलानां २१ शताब्द्याः आरम्भे वियतनामी-विपण्ये स्थानं त्यक्तवन्तः इति स्मृतिः अद्यापि वियतनामी उपभोक्तृणां प्राचीनपीढीयाः मनसि तिष्ठति।

अद्यपर्यन्तं वियतनाम-विपण्ये जापानी-कोरिया-ब्राण्ड्-समूहानां वर्चस्वम् अस्ति । हो ची मिन्-नगरस्य वीथिषु, गल्ल्याः च "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददातारः जापानी-कोरिया-काराः, 4S-भण्डाराः, जापानी-ब्राण्ड्-मोटरसाइकिलाः च दृष्टवन्तः

एतादृशे विपण्ये प्रायः सर्वे चीनदेशस्य ब्राण्ड्-संस्थाः अवगच्छन्ति यत् यदि ते दीर्घकालं यावत् विकासं कर्तुम् इच्छन्ति तर्हि ते केवलं व्यय-प्रभाविणः न भवितुम् अर्हन्ति, अपितु ब्राण्डिंग्-मार्गं स्वीकृत्य उच्चगुणवत्तायुक्तानि उत्पादनानि सेवाश्च प्रदातव्याः |.

संवाददाता ज्ञातवान् यत् वियतनामदेशे टीसीएलस्य भाविविकासरणनीत्यां “ब्राण्ड् प्रभावं सुदृढं करणं, मध्यतः उच्चस्तरीयविपण्ये प्रयत्नानाम् विकासः च” अन्तर्भवति टीसीएल औद्योगिक एशिया प्रशांतविपणनमुख्यालयस्य वियतनामशाखायाः खुदराप्रबन्धकः वाङ्गताओ पत्रकारैः अवदत् यत् अस्मिन् वर्षे टीसीएलटीवी वियतनामदेशे बृहत्पर्दे टीवीषु केन्द्रीभवति, तथा च उच्चपर्दे उच्चपर्दे प्रयत्नस्य अवसररूपेण उपयोगं कर्तुं आशास्ति -अन्त परिवर्तनं भविष्ये।

तेहाई इन्टरनेशनल् इत्यस्य प्रासंगिकाः जनाः अपि उल्लेखं कृतवन्तः यत् हैडिलाओ इत्यस्य वियतनाम-प्रवेशात् पूर्वं चीनीयभोजनस्य विषये वियतनामी-विपण्यस्य धारणा अधिका “मम्-एण्ड्-पॉप्-दुकानम्” आसीत् परन्तु "हैडिलाओ इत्यस्य विदेशेषु विस्तारः विदेशेषु ब्राण्ड् अस्ति, वयं च यत् कुर्मः तत् ब्राण्ड्-कैटरिंग् अस्ति, यद्यपि तस्य मूल्यनिर्धारणं लोकप्रियम् अस्ति तथापि गुणवत्तायाः अपि अनुसरणं करोति। एतत् श्रृङ्खलां ब्राण्ड् च निर्मातुम् अर्हति, उपभोक्तृणां मनसि चीनीयभोजनं च स्थापयितव्यम् विभिन्नेषु देशेषु तस्मिन् आभासः” इति ।

हुआङ्ग रोङ्ग इत्यनेन प्रकटितं यत् यदा हैडिलाओ वियतनामस्य विपण्यां प्रविष्टवान् तदा सः स्थानीयमाध्यमेषु बहुसंख्यया विज्ञापनं न स्थापयति स्म तस्य स्थाने वियतनामदेशं प्रति घरेलु उच्चगुणवत्तायुक्तानि सेवाप्रक्रियाः आनयत् खाद्यस्य सेवायाः च मानकानि समानस्थानीयब्राण्डाणाम् अपेक्षया अधिकाः आसन्, तथा च it was spread through customer experience and word-of-mouth , अन्तर्जाल-सेलिब्रिटी-परीक्षणम् इत्यादिभिः रूपैः, क्रमेण ब्राण्ड्-प्रभावः निर्मितः । सः पत्रकारैः उक्तवान् यत् हैडिलाओ सम्प्रति वियतनामदेशस्य बृहत्तमः प्रत्यक्षसञ्चालितः ब्राण्ड् अस्ति। वियतनामदेशे हैडिलाओ-नगरस्य सफलतायाः आधारेण अधुना बहवः घरेलु-हॉट्-पोट् अथवा अन्ये भोजन-कम्पनयः वियतनाम-विपण्ये प्रविशन्ति ।

दैनिक आर्थिकवार्ता