समाचारं

अमेरिकी-प्रतिवेदनम् : अमेरिकी-कार्य-बाजारे स्थितिः अधिकाधिकं तीव्रा अभवत्, यत्र प्रायः आर्धं कार्य-अन्वेषकाः एकवर्षात् अधिकं यावत् बेरोजगाराः सन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्

अमेरिकादेशे एकस्मिन् कार्यमेलायां कार्यान्विताः दीर्घपङ्क्तौ पङ्क्तिं कुर्वन्ति (दत्तांशचित्रम्)

प्रवासी संजाल, अगस्त ११ १० दिनाङ्के अमेरिकी न्यूजवीक् जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं रेड बैलून तथा पब्लिकस्क्वेर् इत्यनेन अद्यैव प्रकाशितेन संयुक्तप्रतिवेदनेन ज्ञातं यत् अमेरिकी नौकरीबाजारस्य स्थितिः अन्तिमेषु मासेषु अधिकाधिकं तीव्रा अभवत्, अमेरिकादेशे कार्यान्वितानां प्रायः आर्धं भागं अधिकं गृहीतवान् एकवर्षात् अधिकं नूतनं कार्यं अन्वेष्टुं।

एकलक्षं कार्यान्वितानां कर्मचारिणां च साक्षात्काराधारितस्य अध्ययनस्य मध्ये ज्ञातं यत् ४४% कार्यान्वितानां १२ मासाधिकं यावत् बेरोजगाराः सन्ति प्रायः ६४% जनाः अवदन् यत् षड्मासपूर्वस्य अपेक्षया नूतनं कार्यं प्राप्तुं अधिकं कठिनम् अस्ति; अमेरिकी-रोजगारस्य नवीनतम-प्रतिवेदने ज्ञातं यत् जुलै-मासे गैर-कृषि-रोजगारस्य वृद्धिः १२०,००० इत्येव अभवत्, यत् २,००,००० विश्लेषकाणां पूर्वानुमानात् महत्त्वपूर्णतया न्यूनम् अस्ति; वर्षस्य उच्चतमः ४.३% ।

रेड बैलुन् इत्यस्य मुख्यकार्यकारी क्लैप्चेट्स् इत्यनेन उक्तं यत् अमेरिकादेशः मन्दगतिः अस्ति तथा च "अधिकांशजनाः यथार्थतया आर्थिकवेदनां अनुभवन्ति" इति । मार्टिन्-नगरस्य टेनेसी-विश्वविद्यालयस्य वित्तविशेषज्ञः बीन् इत्ययं कथयति यत् केषुचित् उदयमानेषु उद्योगेषु अपि अद्यतनकाले महत्त्वपूर्णाः परिच्छेदाः अभवन् । मानवसंसाधनपरामर्शदाता ड्रिसकोल् इत्यनेन उक्तं यत् कार्यान्वितारः एकवर्षात् अधिकं यावत् बेरोजगाराः सन्ति, येन अमेरिकी अर्थव्यवस्थायां "गम्भीरदोषाः" प्रतिबिम्बिताः सन्ति "वर्तमानस्थितिः कार्यान्वितानां कृते निराशाजनकः अस्ति। ते यावत्कालं यावत् बेरोजगाराः भवन्ति तावत् कठिनाः भवन्ति कार्ये पुनरागमनं भविष्यति” इति । (विदेशीय संजाल Hou Xingchuan)

Overseas Network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।