समाचारं

यूरोपीयसङ्घस्य व्यापारसंरक्षणवादः केवलं "हानि-हानि" आनयिष्यति।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तःU.S.Axios इति समाचारजालस्थलस्य ९ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनदेशेन ९ दिनाङ्के विश्वव्यापारसंस्थायाः समीपे मुकदमा दाखिलः यत् यूरोपीयसङ्घस्य शुल्काः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं कुर्वन्ति, जलवायुपरिवर्तनस्य निवारणाय वैश्विकप्रयत्नानाम् हानिम् अकुर्वन् इति।

प्रतिवेदनानुसारं विद्युत्वाहनानां उत्पादनस्य विषये अन्येषां वैश्विकवाहननिर्मातृणां तुलने चीनीयवाहननिर्मातृणां महत् व्ययलाभः इति तथ्यं शुल्कं कदापि न गोपयितुं शक्नोति।

"चीनीकारानाम् उपरि यूरोपस्य नूतनशुल्कं क्षीणमानस्य भारीभारस्य मुक्केबाजस्य आघातः इति चिन्तयन्तु" इति वाहनविशेषज्ञः माइकल डन् जूनमासे लिखितवान् यत् "एतत् चीनदेशस्य अग्रे गमनात् न निवारयिष्यति" इति।

"वास्तविकता एषा यत् चीनदेशीयाः यूरोपीयकारविपण्यस्य संरचनायां एकीकृताः सन्ति, प्रायः यूरोपीयैः सह साझेदारीरूपेण" इति सः अवदत् ।

हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य जालपुटे ९ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनस्य रेनमिन् विश्वविद्यालयस्य यूरोपीयसङ्घस्य अध्ययनकेन्द्रस्य निदेशकः प्रोफेसर वाङ्ग यिवेई इत्यनेन विश्लेषितं यत् चीनेन विश्वव्यापारसंस्थायाः समीपे मुकदमा दाखिलीकरणं सूचयितुं शक्नोति यत्... यूरोपीयसङ्घः सुचारुतया प्रगतिम् न कुर्वन्ति तथा च विद्युत्वाहनानां समस्यायाः समाधानार्थं पर्याप्ताः न सन्ति।

सः अपि अवदत् यत् विश्वव्यापारसंस्थायाः संलग्नता यूरोपीयसङ्घस्य अन्तः केषाञ्चन व्यवसायान् वाणिज्यसङ्घं च प्रभावितुं रणनीतिः भवितुम् अर्हति, यतः सर्वे सदस्यराज्याः चीनीयविद्युत्वाहनानां विरुद्धं कार्यवाही कर्तुं न दृढनिश्चयाः।

वाङ्ग यिवेई इत्यनेन उक्तं यत् विश्वव्यापारसंस्थायाः व्यापारविवादानाम् निराकरणं दीर्घकालीनः जटिलः च प्रक्रिया अस्ति।

सः अपि अवदत् यत् - "किन्तु चीनदेशे प्रमाणानि सन्ति यत् चीनदेशस्य विद्युत्वाहननिर्मातृणां विषये यूरोपीयसङ्घस्य पूर्वानुसन्धानेन विश्वव्यापारसंस्थायाः नियमानाम् अथवा मानकानां उल्लङ्घनं कृतं स्यात्, यतः केचन विद्युत्वाहनकम्पनयः यूरोपीयसङ्घेन संवेदनशीलसूचनाः दातुं कथिताः इति शिकायतम्। चीनदेशः विश्वव्यापारसंस्थायाः मञ्चस्य उपयोगं कुर्वन् अस्ति विद्युत्वाहन-उद्योगाय तस्य लाभं निर्वाहयितुम्” इति ।