समाचारं

युक्रेनदेशे अनेकेषु स्थानेषु वायुआक्रमणस्य सायरनाः ध्वनिन्ते! रूसदेशः कथयति यत् कुर्स्कनगरस्य स्थितिः नियन्त्रणे अस्ति! रूसीसेना : युक्रेनसेनायाः १,१२० जनाः, १४० शस्त्राणि, उपकरणानि च हारितानि

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादनस्य नाम

सीसीटीवी न्यूज इत्यस्य अनुसारं ११ दिनाङ्के अगस्तमासस्य ११ दिनाङ्के स्थानीयसमयेयुक्रेनस्य कीव-राज्ये पूर्व-मध्य-दक्षिण-युक्रेन-देशेषु च अनेकेषु प्रदेशेषु वायुरक्षायाः चेतावनीः प्रदत्ताः ।

अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रिय आपत्कालीनसेवा स्वस्य आधिकारिकसामाजिकमञ्चे घोषितवती यत्,तस्मिन् दिने प्रातःकाले कीव-प्रान्तस्य निज-आवास-भवने रूसी-क्षेपणास्त्र-खण्डाः पतिताः, येन द्वौ जनाः मृताः, अन्ये त्रयः घातिताः च ।

मुख्यस्थानकस्य एकस्य संवाददातुः मते ११ दिनाङ्के प्रातःकाले यूक्रेनदेशस्य कीव-नगरे कीव-प्रदेशे च वायुरक्षासायरन-ध्वनिः अभवत् । कीवस्य मेयरः क्लित्स्कोः पूर्वं वायुरक्षाव्यवस्था कार्यं करोति इति अवदत्। अस्याः वार्तायां रूसदेशः अद्यापि प्रतिक्रियां न दत्तवान्।

रूसस्य आपत्कालीनस्थितिमन्त्रालयेन 11 अगस्त 2019 दिनाङ्के प्रकाशितवार्तानुसारम्।सम्पूर्णे रूसदेशात् कुलम् प्रायः ८० टन मानवीयराहतसामग्रीः कुर्स्क्-राज्ये आगतानि, यत्र तंबूः, कम्बलः, चलजनरेटर्, स्वच्छतासामग्री, पेयजलं, भोजनं च सन्ति

रूसीराष्ट्रीयआतङ्कवादविरोधी समितिः ९ दिनाङ्के घोषितवती यत् तस्मात् दिवसात् आरभ्य कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वितं करिष्यति। रूसीराज्यस्य आतङ्कवादविरोधीसमित्या स्वस्य आधिकारिकजालस्थले प्रकाशितसूचनानुसारं युक्रेनदेशस्य सशस्त्रसेनाभिः कुर्स्क-प्रदेशे आतङ्कवादी-आक्रमणं कृतम्, यत्र नागरिकानां क्षतिः अभवत्, आवासीयभवनानां अन्येषां नागरिकसुविधानां च क्षतिः अभवत् रूसीराष्ट्रीयआतङ्कवादविरोधीसमितेः अध्यक्षः रूसीसङ्घीयसुरक्षासेवायाः निदेशकः च बोल्टनिकोवः २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्कात् कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधीकार्यप्रणालीं कार्यान्वितुं निर्णयं कृतवान्, येन सुनिश्चितं भवति यत् निवासिनः सुरक्षा, व्यवहारं कुर्वन्ति शत्रुविध्वंसस्य आतङ्कवादस्य च धमकीभिः सह।