समाचारं

चीनवाहनसमाचारः लघुसूक्ष्मविद्युत्वाहनानि पुनः जीवन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य प्रथमार्धे नूतनकारप्रक्षेपणस्य दौर्गन्धस्य मूल्ययुद्धानां चञ्चलतायाः मध्ये क्रमेण जनानां विस्मृतं लघुसूक्ष्मविद्युत्वाहनस्य (ए०० वर्गस्य) विपण्यं शान्ततया जीवन्तं भवति प्रासंगिकसांख्यिकीयानाम् अनुसारं वर्षस्य प्रथमार्धे लघुसूक्ष्मविद्युत्वाहनानां खुदराविक्रयः ४४०,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३५% वृद्धिः अभवत्, विभिन्नप्रकारस्य वाहनानां मध्ये एषा वृद्धिः ५४% इत्यस्य पश्चात् द्वितीयस्थाने अस्ति बृहत् एसयूवी-वाहनानां । लघु-सूक्ष्म-विद्युत्-वाहनानि शान्ततया न्यून-कुंजी-स्थिर-रीत्या शक्तिं सञ्चयन्ति इति वक्तुं शक्यते ।
विगतकेषु वर्षेषु पश्चात् पश्यन् लघु-सूक्ष्म-विद्युत्-वाहन-विपण्ये भव्य-उत्थान-अवस्था अभवत् । पूर्वं द्रुतवृद्ध्याद् द्रुतक्षयपर्यन्तं प्रबलपुनर्प्राप्तिपर्यन्तं निरन्तरक्षयपर्यन्तं तावत्पर्यन्तं स्थिरपुनर्प्राप्तिः। मार्गे विपण्यम् एतावत् अस्थिरं जातम् यत् तस्य वर्णनं उत्थान-अवस्था इति कर्तुं शक्यते । अतः अद्यतनस्य लघु-सूक्ष्म-विद्युत्-वाहन-विपण्यं पूर्वापेक्षया कथं भिन्नम् अस्ति ? तस्य पुनर्प्राप्तेः पृष्ठे कानि गहनानि कारणानि निगूढानि सन्ति ?
01
लघु-सूक्ष्मविद्युत्वाहनानां अद्यापि तत्कालीनावश्यकता वर्तते
प्रासंगिकदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे लघुसूक्ष्मविद्युत्वाहनविपण्यस्य सञ्चितखुदराविक्रयः ९५०,००० यूनिट् भविष्यति, यत् पूर्ववर्षस्य तुलने १२% न्यूनता, २०२२ तमे वर्षे विक्रीतस्य १.०८ मिलियन यूनिट् इत्यस्मात् १३०,००० यूनिट् न्यूनता च भविष्यति अयं वर्षः व्यापकतया उद्योगेन लघु-सूक्ष्म-विद्युत्-वाहन-विपण्ये समृद्ध्याः क्षयपर्यन्तं मोक्षबिन्दुरूपेण गण्यते, विशेषतः २०२३ तमस्य वर्षस्य प्रथमार्धे, यदा तस्य सञ्चित-खुदरा-विक्रयः केवलं ३,००,००० यूनिट्-मात्रः आसीत्, यत् ४२.१% वर्षस्य तीव्र-अवक्षेपः आसीत् -वर्षे ।
परन्तु अस्मिन् वर्षे प्रथमार्धे लघु-सूक्ष्म-विद्युत्-वाहन-विपण्ये सुन्दरं प्रति-आक्रमणं कृतम्, पूर्ववर्षे वर्षे ४२.१% न्यूनतायाः तः ३५% वर्षे वर्षे वृद्धिः यावत् परिवर्तनं जातम्, पुनः पुनः उत्थानम् अवाप्तवान् . सर्वं मार्गं क्षीणं भवति इव लघु-सूक्ष्म-विद्युत्-वाहन-विपण्यं किमर्थम् एतादृशं मोक्ष-बिन्दुं प्रवर्तयितुं शक्नोति ? उत्तरं वस्तुतः जटिलं नास्ति, अर्थात् लघु-सूक्ष्म-विद्युत्-वाहनानि अद्यापि विपण्यस्य अत्यावश्यकता एव सन्ति ।
"सूक्ष्मविद्युत्वाहनानि पारम्परिकसूक्ष्मईंधनवाहनानां स्थाने पूर्णतया स्थानं गृहीतवन्तः, तेषां विपण्यप्रवेशस्य दरः च शतप्रतिशतम् अभवत्।" समग्रविक्रयमात्रायां वृद्धिः अभवत्, "सूक्ष्मविद्युत्वाहनानि अधुना विपण्यनेतृत्वं न प्राप्नुवन्ति, परन्तु तेषां विपण्यक्षमता अद्यापि पर्याप्तं वर्तते।"
हेबेई-नगरस्य झूओझौ-नगरस्य एकस्मिन् नूतने ऊर्जा-वाहन-विक्रय-स्थाने विक्रय-प्रबन्धकेन चीन-आटोमोटिव्-न्यूज-संस्थायाः संवाददात्रे स्थानीय-नवीन-ऊर्जा-वाहन-बाजारस्य स्थितिः अपि परिचिता: "अस्मिन् वर्षे प्रथमार्धे अस्माकं विक्रयात् न्याय्यं चेत्, विपण्य-प्रदर्शनम् of micro electric vehicles is better उपभोक्तृणां पर्याप्तसंख्या अद्यापि लघुविद्युत्काराः चयनं कुर्वन्ति। इदं मॉडलं किफायती अस्ति, ३०,००० तः ५०,००० युआन् यावत् क्रेतुं शक्यते च एतत् न्यूनलाभयुक्तं, किफायती, व्यावहारिकं च अस्ति, अतः स्थानीय उपभोक्तृभिः अतीव प्रियम् अस्ति ।
"अहम् अधुना केवलं सौदान् प्राप्तुं चङ्गन् लुमिन् चालयामि। मासे १०० युआन् इत्यस्मात् न्यूनं शुल्कं गृह्णामि। यदि भवान् वार्षिकबीमाव्ययः दैनिकं अनुरक्षणव्ययः च समावेशयति तर्हि औसतमासिकव्ययः अधिकतमं केवलं ४०० युआन् एव भवति। पारम्परिक-इन्धनवाहनानां तुलने बहु सस्ताः सन्ति" इति हेबेइ-नगरस्य एकस्मिन् काउण्टी-नगरे निवसन् एकः नूतनः ऊर्जा-वाहनस्य स्वामी चीन-आटोमोटिव्-न्यूज्-संस्थायाः संवाददात्रे अवदत् ।
लघु-सूक्ष्म-विद्युत्-वाहनानां विपण्य-संभावनायाः विषये एकः उद्योग-विशेषज्ञः अवदत् यत् - "लघु-सूक्ष्म-विद्युत्-वाहनानां विपण्यं न लुप्तं भविष्यति, स्थिरं च भवितुम् अर्हति च , वाहनविपण्ये अपि, उच्चप्रतिव्यक्तिभागयुक्तेषु देशेषु लघुकारानाम् अद्यापि विशालं विपण्यम् अस्ति । यथा, यूरोपीयनगरेषु पुरातननगरीयक्षेत्रेषु लघुकाराः "मार्गगुरिल्ला" इति उच्यन्ते, जापानदेशे दक्षिणकोरियादेशे च लघुकाराः "गृहिणी शॉपिंगकार्ट" इति उच्यन्ते चीनदेशे स्टाइलिशं लघुविद्युत्कारं क्रेतुं फैशनयुक्तं सुलभं च भवति, येन परिवहनसाधनरूपेण उपयोगाय आदर्शः भवति ।
02
अद्यापि बृहत् कारकम्पनयः विपण्यां प्रविशन्ति
मे १७ दिनाङ्के विधानसभारेखातः रोल कृत्वा FAW Bestune इत्यस्य प्रथमं नूतनं ऊर्जावाहनं "Pentium Pony" मे २८ दिनाङ्के प्रक्षेपितम् । नूतनं कारं ३ संस्करणेषु प्रदर्शितम् अस्ति, यथा Cute Horse, Vitality Horse, Vigorous Horse च, यस्य मूल्यं २६,९०० तः ३१,९०० युआन् पर्यन्तं भवति ज्ञातव्यं यत्, पूर्वविक्रयमूल्यात् ३००० युआन् न्यूनं विगौरस् हॉर्स् संस्करणं विहाय अन्ययोः संस्करणयोः मूल्यं २००० युआन् पूर्वविक्रयमूल्यात् अपि न्यूनम् अस्ति
FAW Besturn इत्यस्य नूतन ऊर्जारूपान्तरणस्य अग्रणी उत्पादः इति नाम्ना Besturn Pony स्पष्टतया सूक्ष्मशुद्धविद्युत्वाहनस्य रूपेण स्थितम् अस्ति । एतत् त्रिद्वारयुक्तं चतुरासनयुक्तं च विन्यासं स्वीकुर्वति, उपभोक्तृभ्यः चयनार्थं ६ बाह्यवर्णान् ५ आन्तरिकवर्णान् च प्रदाति । तस्मिन् एव काले नूतनकारः विभिन्नानां उपभोक्तृणां आवश्यकतानां पूर्तये १२२कि.मी., १७०कि.मी.
गैलोपिंग पोनी ट्रेण्डी तथा मजेदार व्यक्तित्वं विशेषतया युवानां परिवारानां महिलाप्रयोक्तृणां च आवश्यकतासु केन्द्रितं भवति । उपयोक्तृणां प्राधान्यानां समीपे भवितुं Galloping Pony 100 तः अधिकानि व्यक्तिगत अनुकूलनयोजनानि प्रदाति । भविष्ये FAW Bestune एकं आधिकारिकं व्यक्तिगतं अनुकूलनमञ्चं अपि प्रारभते यत् उपयोक्तृभ्यः मूलकारखानगुणवत्तायुक्तं न्यूनलाभं, उच्चगुणवत्तायुक्तं अनुकूलनअनुभवं आनयिष्यति।
प्रासंगिकदत्तांशैः ज्ञायते यत् तस्य प्रक्षेपणस्य केवलं मासद्वयानन्तरं बेस्टुन पोनी इत्यस्य आदेशमात्रा २०,००० यूनिट् अतिक्रान्तवती, प्रक्षेपणानन्तरं प्रथमं उन्नयनं च प्रारब्धवान् एतत् उन्नयनं बृहत्-पर्दे मनोरञ्जन-प्रणालीं आनयति, यत् उपयोक्तृभ्यः नूतनं श्रव्य-दृश्य-अनुभवं आनयति । पेन्टियम पोनी इत्यस्य उत्पादप्रबन्धकः यान् पेङ्गः अवदत् यत् "सम्प्रति १०,००० तः अधिकाः टर्मिनल् उपयोक्तारः वितरणस्य प्रतीक्षां कुर्वन्ति। वयं नूतनस्य उत्पादनपङ्क्तौ उत्पादनक्षमतायाः वृद्धिं त्वरितरूपेण करिष्यामः तथा च यथाशीघ्रं उपयोक्तृभ्यः अधिकानि पेन्टियम पोनी वितरिष्यामः।
अतः FAW Besturn इत्यनेन सूक्ष्मविद्युत्कारविपण्ये प्रवेशः किमर्थं चयनितः? वस्तुतः एतत् यतोहि अस्मिन् विपण्यक्षेत्रे विशालान् अवसरान् पश्यति । प्रचण्डविपण्यप्रतिस्पर्धायाः अभावेऽपि लघुसूक्ष्मविद्युत्वाहनानि अद्यापि विपण्यां अत्यावश्यकता वर्तते, व्यक्तिगतआवश्यकतानां पूर्तिः अद्यापि न कृता अतः डिजाइनस्य आरम्भे गैलोपिङ्ग् पोनी इत्यनेन स्पष्टतया लक्ष्यप्रयोक्तृसमूहः लक्षितः आसीत् : २० तः ३५ वयसः यावत् आयुषः युवानः उपयोक्तारः, विशेषतः युवतयः, युवतयः च। तस्मिन् एव काले अस्य शुद्धविद्युत्कारस्य "पञ्चवस्तूनि" इति लेबलमपि अस्ति : सुन्दरं, मजेदारं, चालयितुं सुलभं, किफायती, सुरक्षितं च ।
Galloping Pony उत्पादस्य डिजाइनस्य प्रत्येकं विवरणे "Five Goods" इति अवधारणां एकीकृत्य स्थापयति । "सुदृश्यं, मजेदारं, चालनं च सुलभं" इति लक्षणं स्वयमेव स्पष्टं भवति अस्य डोपामाइन् वर्णयोजना प्रियं प्रियं च अस्ति, तथा च कैप्सूलतत्त्वानां डिजाइनप्रेरणा "ड्रैगन बॉल" इत्यस्मिन् कैप्सूलकारात् गृहीता अस्ति, निर्माणम् जनाः बाल्यकाले स्वप्नान् साक्षात्करोति। तस्मिन् एव काले गैलोपिङ्ग् पोनी इत्यनेन लोकप्रियं फैशनसंशोधनसमाधानं पृष्ठतः न त्यक्तम् अस्ति तथा च उपयोक्तृणां विविधानि आवश्यकतानि पूरयिष्यति। तदतिरिक्तं तस्य काचजलपूरणबन्दरं, चार्जिंगपोर्टं च डिजाइनमध्ये एकीकृतं भवति, येन महिलाप्रयोक्तृभ्यः भारी इञ्जिनकवरं न उद्घाट्य कार्यं कर्तुं सुलभं भवति चालकस्य यात्रिकस्य च आसनानि ६:४ अनुपातेन निर्मिताः सन्ति येन चालकस्य आसनस्य अधिकतमं आरामः भवति ।
तदनन्तरं गैलोपिङ्ग् पोनी इत्यस्य विपण्यप्रदर्शनस्य विषये उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् एतत् द्रष्टव्यम् एव अस्ति । परन्तु न्यूनातिन्यूनं तस्य किञ्चित् विपण्यभागः भविष्यति। यतः Galloping Pony इत्यस्य समर्थनं प्रमुखेन निर्मातृणा अस्ति, तस्य उत्पादाः च व्यय-प्रभाविणः सन्ति, न्यूनातिन्यूनं ते अत्यन्तं दुर्बलतया न विक्रीयन्ते ।
03
विपण्यभागः मूलतः ताडितः अस्ति
लघु-सूक्ष्म-विद्युत्-वाहनानां वर्तमान-विपण्य-भाग-संरचनायाः आधारेण पृथिवी-कम्पन-परिवर्तनानि अभवन् । एकदा Wuling Hongguang MINI EV इति अद्वितीयं विपण्यस्थानं उत्पादलाभैः च अद्भुतं उष्णं उत्पादं जातम् । २०२० तमस्य वर्षस्य जुलैमासे प्रारम्भात् आरभ्य Wuling Hongguang MINI EV इत्यस्य सञ्चितविक्रयः ३ वर्षेभ्यः न्यूनेन समये ११ लक्षं यूनिट् अतिक्रान्तवान्, चीनीयब्राण्ड् शुद्धविद्युत्वाहनानां विक्रये २८ मासान् यावत् प्रथमस्थानं प्राप्तवान्, यत्र एकस्मिन् मासे सर्वाधिकं विक्रयमात्रा अभवत् तत् ५०,६०० वाहनानि यावत् । २०२२ तमे वर्षे Wuling Hongguang MINIEV इत्यनेन कुलम् ५५४,००० यूनिट् विक्रीतम्, यत् SAIC-GM-Wuling इत्यस्य विक्रयस्य प्रायः एकतृतीयभागं योगदानं दत्तवान्, तथा च "राष्ट्रीयकारस्य" पीढी इति वक्तुं शक्यते
परन्तु यथा यथा समयः गच्छति तथा तथा विपण्यप्रतियोगितायाः परिदृश्यम् अपि शान्ततया परिवर्तमानं भवति । अस्मिन् वर्षे प्रथमार्धे यद्यपि Wuling Hongguang MINI EV अद्यापि विक्रये प्रथमस्थाने अस्ति, 83,000 तः अधिकानि यूनिटानि सन्ति, तथापि पूर्वं अग्रणीस्थानं त्यक्तवती अस्ति तस्य स्थाने शक्तिशालिनः प्रतियोगिनां श्रृङ्खला अस्ति ।
द्वितीयस्थाने चङ्गन् लुमिन्, यस्य विक्रयः ६०,००० तः अधिकः अस्ति, तदनन्तरं जीली पाण्डा, यस्य विक्रयः ४९,००० तः अधिकः अस्ति; क्रमशः १६,००० वाहनानां ९,००० वाहनानां च उत्तमं परिणामं प्राप्तवान् । तदतिरिक्तं रेनॉल्ट् जियांग्लिंग् इत्यस्य क्षियाओकिलिन्, लिङ्गबाओ BOX, पेन्टियम पोनी, कैयी शियुए च इत्येतयोः अपि मार्केट् मध्ये स्थानं वर्तते ।
सूक्ष्मविद्युत्वाहनानां एकलमाडलस्य शीर्षदशविक्रयात् न्याय्यं चेत्, मुख्यबलं स्पष्टतया प्रथमस्तरीयबृहन्नामवाहनकम्पनयः सन्ति ज्ञातव्यं यत् केवलं जियाङ्गसु जिमाई न्यू एनर्जी व्हीकल कम्पनी लिमिटेड्, या लिङ्गबाओ BOX इत्यस्य उत्पादनं करोति, सा एकः कारकम्पनी अस्ति या सूक्ष्मविद्युत्वाहनात् आरब्धा। जियांग्सू प्रान्तस्य जूझौ औद्योगिक उद्याने स्थिता एषा कम्पनी २०१८ तमे वर्षे स्थापिता, २०१९ तमस्य वर्षस्य अप्रैलमासे च वाहननिर्माणस्य योग्यतां प्राप्तवती ।अस्याः वाहनस्य उत्पादनं विक्रयं च कर्तुं कानूनी योग्यता अस्ति अस्य प्रथमं उत्पादं Lingbao BOX इति २०२० तमस्य वर्षस्य एप्रिलमासे प्रक्षेपणं कृत्वा शीघ्रमेव विपण्यां उत्तमं परिणामं प्राप्तवान् ।
उद्योगस्य अन्तःस्थजनानाम् अनुसारं लघु-सूक्ष्म-विद्युत्-वाहनानां निर्माणे बृहत्-वाहन-कम्पनीनां स्पष्टाः लाभाः सन्ति । सर्वप्रथमं, तेषां ब्राण्ड्-प्रभावः, मार्केट-विन्यास-क्षमता च प्रबलः अस्ति, उपभोक्तृणां ब्राण्ड्-गुणवत्ता-अनुसरणं च उत्तमरीत्या पूरयितुं शक्नुवन्ति । द्वितीयं, एतेषां कम्पनीनां वाहननिर्माणप्रौद्योगिकीषु यथा चेसिस्, ड्राइव्, नियन्त्रणं च गहनसञ्चयः अस्ति, सूक्ष्मविद्युत्वाहनानां विकासाय च दृढं समर्थनं दातुं शक्नुवन्ति तदतिरिक्तं बृहत् वाहनकम्पनीषु प्रायः दृढवित्तीयबलं भवति, यत् सूक्ष्मविद्युत्वाहनानां अनुसन्धानविकासाय, उत्पादनाय च ठोसवित्तीयमूलं प्रदाति अन्ते ते सामरिकविन्यासस्य सहकार्यस्य च माध्यमेन स्वस्य विपण्यप्रभावस्य अधिकं विस्तारं कर्तुं शक्नुवन्ति तथा च स्वस्य उत्पादानाम् विपण्यप्रतिस्पर्धां वर्धयितुं शक्नुवन्ति।
04
अद्यापि कृष्णाश्वाः सन्ति ये अद्यापि स्वबलं न प्रयुज्यन्ते
लघु-सूक्ष्म-विद्युत्-वाहन-विपण्ये एकदा झीडौ-आटोमोबाइल-इत्येतत् उत्पत्तिकर्तासु अन्यतमम् इति गण्यते स्म, अल्पकालीन-वैभवं च निर्मितवान् । २०१७ तमे वर्षे झिडौ डी२ इत्यस्य सञ्चितविक्रयः वर्षे ४०,००० यूनिट् अधिकः अभवत्, अस्मिन् खण्डे झीडौ इत्यस्य विपण्यभागस्य ७.६४% भागः आसीत्, नूतन ऊर्जायात्रीवाहनानां विक्रये चतुर्थस्थानं प्राप्तवान्, पृष्ठतः अनेकानि मुख्यधाराकारकम्पनयः अतिक्रान्तवान् एकदा झीडौ-नगरस्य प्रमुखः आत्मविश्वासेन उक्तवान् यत् झीडौ-नगरस्य ब्रेक-इवेन्-बिन्दुः ५०,००० तः ६०,००० यावत् वाहनानां भवितुमर्हति, २०१८ तमे वर्षे क्रमशः १२ वर्षाणां हानिः समाप्तः भविष्यति, विकासस्य नूतनपदे प्रवेशः च भविष्यति इति भविष्यवाणीं कृतवान् तस्मिन् समये Zhidou Automobile इत्यस्य सञ्चितविक्रयः एकलक्षं यूनिट् अतिक्रान्तवान्, यत् लघुविद्युत्वाहनविपण्यस्य १/५ भागं भवति स्म ।
तथापि समृद्धेः पृष्ठतः चिन्ता वर्तते। नवीन ऊर्जावाहनानां कृते अनुदाननीतेः समायोजनेन झीडौ इत्यनेन प्रतिनिधित्वं कृत्वा सूक्ष्मविद्युत्वाहनकम्पनयः अप्रस्तुताः अभवन् । २०१८ तमे वर्षे वित्तमन्त्रालयेन नूतनानां ऊर्जावाहनानां कृते नूतना अनुदाननीतिः कार्यान्वितवती यस्याः चालनपरिधिः १५०कि.मी उत्थापितः । एतेन चिदोउ डी१, डी२ च कष्टे भवन्ति यतोहि तेषां कृते अनुदानं प्राप्तुं न शक्यते यस्याः चालनपरिधिः ३१५कि.मी.
अनुदाननीतिषु परिवर्तनस्य अतिरिक्तं मुख्यधाराकारकम्पनीभिः प्रारब्धाः प्रतिस्पर्धात्मकाः उत्पादाः अपि झीडौ-विपण्यस्य क्षरणं कर्तुं आरब्धवन्तः, येन तस्य विपण्यस्थानं निरन्तरं संपीडितं भवति सूक्ष्मविद्युत्वाहनानि लक्ष्यं कृत्वा स्थापितायाः झीडौ इत्यस्य कृते एषः निःसंदेहं घातकः आघातः अस्ति । एकः स्थानीयः विद्युत्कारविक्रेता स्मरणं कृतवान् यत् "२०१५ तमे वर्षे मम भण्डारः अपि झीडौ विक्रीतवान् । तस्मिन् समये विपण्यां प्रतिस्पर्धात्मकाः उत्पादाः नासन् । ​​झीडौ सस्तो आसीत् विक्रयस्य परिमाणं च दुष्टं नासीत् । परन्तु पश्चात् अन्ये प्रतिस्पर्धात्मकाः उत्पादाः विपण्यां प्रविष्टाः . पश्चात् झीडौ विक्रयणं त्यक्तवान्” इति ।
नित्यं परिवर्तमानस्य विपण्यस्य सम्मुखीभूय झीडौ अप्रमत्तः अभवत् । अन्ततः एतत् विक्रये प्रतिबिम्बितम् आसीत् २०१८ तमे वर्षे सम्पूर्णवर्षस्य कृते झीडौ इत्यस्य सञ्चितविक्रयः केवलं १५,००० वाहनानां कृते आसीत्, यत् वर्षे वर्षे ६३.९०% न्यूनता अभवत्, यत् पूर्वस्य लक्ष्ययोजनायाः ८०,००० वाहनानां कृते दूरम् आसीत् २०१९ तमस्य वर्षस्य जनवरीमासे यावत् झीडौ इत्यस्य विक्रयः लज्जाजनकरूपेण न्यूनः आसीत् ।
वसन्तऋतौ लघुसूक्ष्मविद्युत्वाहनानां आगमनं न प्रतीक्षते इति खलु दुःखदम् । परन्तु २०२३ तमस्य वर्षस्य अक्टोबर्-मासे जीली-आटोमोबाइल-समूहः, एम्मा-प्रौद्योगिकी-संस्थापकः झाङ्ग-जियन्, झीडौ-आटो-संस्थापकः बाओ-वेङ्गुआङ्ग्, जिन्शाजियाङ्ग-युनाइटेड्-वेञ्चर्स्, थ्री-गॉर्ज्स्-कैपिटल, शेन्झेन्-युआन्झी-फुहाई इत्यादयः मिलित्वा झीडौ-आटो-इत्यस्य नवीनीकरणाय कार्यं कृतवन्तः Zhidou Auto इत्यनेन स्वस्य नवीनतम-आधिकारिक-घोषणायां उक्तं यत् तस्य मूल-आशयः अपरिवर्तितः एव अस्ति तथा च सः यात्रा-बाजारे ध्यानं निरन्तरं दास्यति, उद्योगस्य अग्रणी-सूक्ष्म-गतिशीलता-मञ्चस्य निर्माणं करिष्यति, उपयोक्तृभ्यः लघु-सुन्दर-यात्रा-समाधानं च प्रदास्यति |. १८ एप्रिल दिनाङ्के ताजगीकृतः झीडौ मोटर्स् इत्यनेन आधिकारिकतया प्रथमं मॉडल् - झीडौ इन्द्रधनुषः - प्रक्षेपणं कृतम् । अस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ३२२४मि.मी., १५१५मि.मी., १६३०मि.मी., चक्रस्य आधारः २१०० मि.मी. नवीनकारः २० किलोवाट् मोटरेण सुसज्जितः अस्ति तथा च हेफेई गुओक्सुआन् हाई-टेक् पावर एनर्जी कम्पनी लिमिटेड् इत्यस्य लिथियम आयरन फॉस्फेट् बैटरी इत्यस्य उपयोगः भवति ।
प्रत्यागतस्य झीडौ इत्यस्य क्षमता न्यूनीकर्तुं न शक्यते, लघु-सूक्ष्म-विद्युत्-वाहन-विपण्ये च कृष्णाश्वस्य भूमिकां कर्तुं शक्नोति
05
भेदः एव विपण्यविजयस्य कुञ्जी अस्ति
लघु-सूक्ष्म-विद्युत्-वाहन-विपण्यस्य पुनरुत्थानम् निःसंदेहं सुसमाचारः अस्ति, नूतनानां क्रीडकानां निरन्तरं प्रवाहेन अपि विपण्यां नूतना जीवनशक्तिः आगतवती अस्ति परन्तु सीमितविपण्यस्थानस्य सम्मुखे अस्मिन् विपण्यक्षेत्रे कथं पदस्थानं प्राप्तुं शक्यते इति अनेकेषां कारकम्पनीनां सम्मुखे प्रमुखः विषयः अभवत् ।
वाहन-उत्पादानाम् भेदः एव विपण्यां प्रतिस्पर्धात्मकं लाभं प्राप्तुं कुञ्जी अस्ति । एतत् प्रौद्योगिकी-नवीनीकरणेन, ब्राण्डिंग्, मार्केट-अनुसन्धानेन, डिजाइन-शैल्या, सेवा-अनुभवेन च प्राप्तुं शक्यते । प्रौद्योगिकी नवीनता वाहन-उद्योगे उत्पाद-नवीनीकरणस्य विभेदित-प्रतिस्पर्धायाः च आधारः अस्ति तस्मिन् एव काले आपूर्तिकर्ताभिः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं, प्रथमश्रेणीयाः तकनीकीप्रतिभानां नियुक्तिः, तकनीकीविनिमययोः शैक्षणिकसम्मेलनेषु च सक्रियरूपेण भागग्रहणं च प्रौद्योगिकीनवाचारं प्राप्तुं महत्त्वपूर्णाः उपायाः सन्ति
ब्राण्ड्-निर्माणं वाहन-उद्योगस्य कृते अपि भिन्न-प्रतिस्पर्धां प्राप्तुं महत्त्वपूर्णं साधनम् अस्ति । अद्वितीय-उत्पाद-निर्माणस्य, विपणन-रणनीत्याः, ब्राण्ड्-प्रतिबिम्बस्य च माध्यमेन उपभोक्तारः उपभोक्तृणां गुणवत्तायाः मूल्यस्य च मान्यतां निर्मातुम् अर्हन्ति, येन विपण्यप्रतियोगितायां विशिष्टाः भवितुम् अर्हन्ति एतदर्थं उद्यमानाम् निरन्तरप्रयत्नानाम् निवेशस्य च आवश्यकता वर्तते, सदैव विपण्यपरिवर्तनेषु उपभोक्तृषु आवश्यकतासु च ध्यानं दत्तं, ब्राण्ड्-रणनीतिषु, स्थितिनिर्धारणे च समये समायोजनं करणीयम्
भवतः लक्ष्यविपण्यं उपभोक्तृणां आवश्यकतां च अवगन्तुं विपण्यसंशोधनं कुञ्जी अस्ति। उपयोक्तृ-आवश्यकतानां गहन-अवगमनेन कम्पनयः भेद-कारकाणां नवीनता-बिन्दुनाञ्च पहिचानं कर्तुं, उत्पाद-नियोजनं विकास-योजनां च निर्मातुं, बाजार-प्रतिक्रियायाः आधारेण उत्पाद-निर्माणस्य, तकनीकी-समाधानस्य च समायोजनं अनुकूलनं च कर्तुं शक्नुवन्ति
डिजाइनशैली अपि ब्राण्ड्-भेदस्य महत्त्वपूर्णः पक्षः अस्ति । एकः अद्वितीयः डिजाइनशैली विपण्यां अन्येभ्यः प्रतियोगिभ्यः उत्पादं भिन्नं कर्तुं शक्नोति तथा च उपभोक्तृणां ध्यानं आकर्षयितुं शक्नोति । केचन कारब्राण्ड्-संस्थाः सृजनशीलतायां, अवान्ट-गार्डे-डिजाइन-इत्यत्र च केन्द्रीभवन्ति, स्व-उत्पादानाम् आकारं प्रतिष्ठित-कलाकृतीनां रूपेण कुर्वन्ति, तस्मात् उपभोक्तृणां अनुग्रहं प्राप्नुवन्ति ।
प्रतिस्पर्धात्मकलाभं प्राप्तुं सेवानुभवः अपि महत्त्वपूर्णा रणनीतिः अस्ति । एकं सम्पूर्णं विक्रयोत्तरसेवाप्रणालीं स्थापयित्वा उच्चगुणवत्तायुक्तानि विक्रयपश्चात् गारण्टीः, तथैव व्यक्तिगतं अनुकूलितं च सेवां प्रदातुं उपभोक्तृणां ब्राण्डनिष्ठां वर्धयितुं तेषां विपण्यस्थानं अधिकं सुदृढं कर्तुं च शक्नोति।
लघु-सूक्ष्मविद्युत्वाहनानां कृते उच्चगुणवत्तायुक्तं मार्गं ग्रहीतुं सर्वथा आवश्यकम् अस्ति । यतो हि न्यूनमूल्येन न्यूनगुणवत्तायाः अर्थः न भवति, लघुकाराः अपि ग्राहकं वञ्चयितुं न शक्नुवन्ति । डिजाइनस्य दृष्ट्या लघु-सूक्ष्म-विद्युत्-वाहनानां रूप-निर्माण-विषये ध्यानं दातुं, फैशन-कठोरता-परिचय-इत्यादीनां तत्त्वानां एकीकरणं, भिन्न-भिन्न-उपभोक्तृणां व्यक्तिगत-आवश्यकतानां पूर्तये रङ्गिणः शरीर-रङ्गाः च प्रदातुं आवश्यकता वर्तते विन्यासस्य दृष्ट्या पर्यावरण-अनुकूल-सामग्रीणां उपयोगः कर्तुं शक्यते, तथा च सरलं तथापि उच्चस्तरीयं आन्तरिक-निर्माणं निर्मातुं चर्म-आसनानि, रिवर्सिंग् रडारः, स्पीकरः, मोबाईल-फोन-अन्तर-संयोजन-कार्यं च इत्यादीनि विन्यासानि प्रदातुं शक्यन्ते विस्तारसंसाधनस्य माध्यमेन, यथा क्षैतिजस्य माध्यमेन-प्रकारस्य केन्द्रकन्सोल्-विन्यासः, द्वय-पर्दे, नॉब-प्रकारस्य शिफ्ट-तन्त्रम् इत्यादीनां माध्यमेन, आन्तरिकस्य बनावटः, प्रौद्योगिक्याः भावः च वर्धितः भवति अन्तरिक्षस्य उपयोगस्य दृष्ट्या सूक्ष्मविद्युत्वाहनानि अनुकूलितडिजाइनद्वारा अन्तरिक्षस्य उपयोगे अपि सुधारं कर्तुं शक्नुवन्ति, येन उपभोक्तृभ्यः अधिकं आरामदायकं सुविधाजनकं च यात्रानुभवं प्राप्यते
लघु-सूक्ष्म-विद्युत्-वाहन-बाजारस्य विकासः अनेकैः कारकैः प्रभावितः भवति, यथा विपण्य-माङ्गं, प्रौद्योगिकी-नवीनीकरणं, नीति-समर्थनम् इत्यादयः । बाजारमाङ्गस्य दृष्ट्या लघुसूक्ष्मविद्युत्वाहनानां अल्पदूरयात्रा, दैनिकयात्रा, बालकान् उद्धर्तुं त्यक्तुं च इत्यादिषु उपभोक्तृणां अल्पदूरयात्रासाधनानाम् आवश्यकतानां पूर्तये अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी भवति तदतिरिक्तं यथा यथा बैटरी-व्ययः न्यूनः भवति तथा तथा सूक्ष्म-विद्युत्-वाहनानि न्यून-व्यय-संवेदनशीलाः भवन्ति, येन ते अधिक-उपभोक्तृभ्यः किफायती भवन्ति, येन विपण्य-माङ्गं अधिकं विस्तारयति
अद्यापि अज्ञातं यत् लघु-सूक्ष्म-विद्युत्-वाहन-विपण्य-विभागः निरन्तरं विकसितुं शक्नोति वा, अद्यापि विघ्नकर्तारः सन्ति वा इति। परन्तु यत् निश्चितं तत् अस्ति यत् स्पष्टतया कारकम्पनीनां कृते विपण्यस्थानं अवशिष्टम् अस्ति। कथं पदं गृहीतव्यं, कथं धारयितुं च कारकम्पनीनां परिश्रमस्य आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया