समाचारं

"नाट्य-दीर्घता-वीडियो-श्रृङ्खला" दर्शकान् पुनः आकर्षयति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【साहित्यकलाप्रवृत्तिं पश्यन्】
अन्तिमेषु वर्षेषु नाटकानां संचारमाध्यमाः क्रमेण दूरदर्शनात् अन्तर्जालपर्यन्तं विस्तारिताः, तथा च वीडियोजालस्थलेषु नाट्यकार्यक्रमाः आरब्धाः, "मिस्ट् थिएटर्", "पैम्पर् थिएटर्", "एक्स् थिएटर्" इत्यादयः प्रारब्धाः एते नाट्यगृहाणि नाटकश्रृङ्खलानां प्रसारणाय वितरणाय च विशिष्टसमयविभागं निर्मान्ति समानप्रकारस्य, समानप्रमाणस्य, समानदर्शकप्रोफाइलस्य च कृतीनां क्रमेण "नाट्यगृहे" प्रसारणं निर्धारितं भवति, येन ब्राण्ड्-प्रतिबिम्बं स्थापितं भवति, उपयोक्तारं च सुदृढं भवति चिपचिपापनम् । "रङ्गमण्डप + दीर्घ-वीडियो-श्रृङ्खला" अतीतानां स्थितिं परिवर्तयितुं स्वनिर्मित-अनन्य-प्रसारणानां उपयोगं करोति यत्र विडियो-जालस्थलानि लोकप्रिय-नाटकानि क्रेतुं त्वरयन्ति तथा च लघु-वीडियो-सूक्ष्म-लघु-नाटकेभ्यः प्रेक्षकाणां विपथनस्य सामना कर्तुं मूल्ययुद्धेषु संलग्नाः भवन्ति
कालेन सङ्गृहीतनाटकाभ्यः वर्गानुसारं समूहीकृतनाट्येभ्यः यावत्
वीडियोजालस्थलानां उद्भवात् पूर्वं चलच्चित्रदूरदर्शनक्षेत्रे "नाट्यगृहस्य" अवधारणा पूर्वमेव आसीत् । १९९० तमे वर्षे स्थानीयानि उपग्रहटीवीस्थानकानि क्रमेण प्रसारयितुं आरब्धवन्तः, पारम्परिकटीवीचैनलेषु "नाट्यगृहम्" अपि प्रादुर्भूतम् । तियानजिन् उपग्रहटीवी इत्यस्य "पुराणः स्टूडियो" नाट्यगृहस्य आद्यरूपः इति गणयितुं शक्यते पश्चात् प्रत्येकं प्रमुखं टीवी-स्थानकं प्रसारणसमयानुसारं विभक्तं "प्रातःकाले नाट्यगृहं", "सप्ताहस्य समाप्तेः नाट्यगृहं" अन्ये च "रङ्गमण्डपं" स्थापितवान् नवीनशताब्द्याः आरभ्य स्थानीय-उपग्रह-टीवी-मध्ये स्पर्धा तीव्रताम् अवाप्तवती, ते च "नाट्यगृहस्य" चॅनेलस्य च सम्बन्धे ध्यानं दातुं आरब्धवन्तः यथा, हुनान-उपग्रह-टीवी-इत्यस्य "गोल्डन्-ईगल-निजी-रङ्गमण्डपः", ड्रैगन-टीवी-इत्यस्य "स्वप्न-रङ्गमण्डपः" इति , इत्यादीनि प्रसारणं स्वनिर्माणं च इत्यादिषु पक्षेषु चैनलब्राण्ड्-प्रतिबिम्बं निर्मायताम्।
विडियो-जालस्थलेन २०१३ तमे वर्षे बहूनां नाटकानां वर्गीकरणं, संकुलीकरणं च आरब्धम्, तथा च मुखपृष्ठे "युवा-आइडल्-रङ्गमण्डपः" "परिवार-मनोहर-रङ्गमण्डपः" इत्यादीनि विषयगतक्षेत्राणि स्थापितानि एते "रङ्गमण्डपाः" अद्यापि प्रसारणमञ्चस्य आपूर्ति-उत्तर-प्रतिरूपम् अस्ति, परन्तु प्रसारणसमयस्य पुनः समयनिर्धारणात् केन्द्रित-सामग्रीषु केन्द्रीकरणं यावत् संचालनविचारः परिवर्तितः अस्ति यथा यथा वीडियोजालस्थलानां मध्ये स्पर्धा अधिकाधिकं तीव्रं भवति तथा च नाटकनिर्माणक्षमता प्रबलं भवति तथा तथा २०१५ तमे वर्षे यूकुः प्रेक्षकाणां कृते "प्ले थिएटर" इति श्रृङ्खलां प्रारब्धवान्, या पुरुषाणां "साहसः", परिवारस्य "विश्रामः", महिलानां "अनियंत्रितप्रेम" च केन्द्रितः अस्ति "; 2018 तमे वर्षे iQiyi इत्यनेन "लव यूथ थिएटर" तथा "क्यू सस्पेन्स थिएटर" क्रमशः रोमान्स, रहस्यम् अन्यविधासु च विशेषज्ञतां प्राप्तवती, "द स्ट्रॉन्ग् सिटी" इत्यादिषु एकल-स्वनिर्मित-नाटकेषु प्रारम्भं कृत्वा; 2020 तमे वर्षे, प्रक्षेपणेन सह iQiyi इत्यस्य "Mist Theatre" तथा "The Hidden" "The Corner" इत्यस्य लोकप्रियतायाः कारणात् "theatre" प्रेक्षकाणां सम्मुखं अधिकं स्पष्टतया प्रकटितः अस्ति, तथा च समयाधारितनाटकसङ्ग्रहात् आधारितनाटकसङ्ग्रहे परिवर्तितः अस्ति categories.सामग्रीणां ऊर्ध्वाधरं क्रमबद्धं च लक्षणं अधिकाधिकं प्रमुखं जातम्।
नाट्यपटलेन विडियोजालस्थलानां बृहत्प्रमाणेन प्रसारणकाले काश्चन समस्याः अपि उजागरिताः सन्ति । केचन "नाट्य" कृतयः मिश्रगुणाः भवन्ति । मिश्रितविषयाणि भिन्नप्रमाणानि च "नाट्यगृह" नाटकानि अपि सन्ति, येषां व्यवस्थापनं "एकघटस्य स्टू"रूपेण भवति, तेषु भिन्नविशेषतानां अभावः भवति “नाट्यगृहे” के के अनुकूलनानि कर्तुं शक्यन्ते ? अस्मिन् "नाट्यम्" किम्, नाट्यस्य भावना च इति चर्चा अन्तर्भवति, अर्थात् अस्य नाटकसञ्चारप्रतिरूपस्य नाम "नाट्यम्" इति किमर्थम्, तथा च नाटकश्रृङ्खलायाः नूतनमाध्यमसञ्चारस्य "नाट्यस्य" के के रूपाणि कार्यान्वयनविधयः च सन्ति
सामूहिक उपस्थितिः, संचारः, अन्तरक्रिया च इति समयस्य, स्थानस्य च निर्माणं कुर्वन्तु
"XXX Theatre" इति विडियोजालस्थलस्य नाम नाटकस्य अवधारणाम् उधारं गृह्णाति । नाटकं "डेस्क-संगीत" तः "क्षेत्र-संगीतम्" परिवर्तितम्, अभिनेतानां प्रेक्षकाणां च उपरि अवलम्ब्य संयुक्तरूपेण विशिष्टं समय-अन्तरिक्ष-वातावरणं - नाट्यम् - निर्मातुं शक्नोति पारम्परिकचीनी-ओपेरा-क्रीडायाः गौलान्वाशे वा, पाश्चात्य-नाटकस्य बन्द-रङ्गमण्डपः वा मुक्तचतुष्कोणः वा, प्रदर्शनं अभिनेतानां प्रेक्षकाणां च मध्ये "स्थले एव संचारः" अस्ति यदा पर्दा शनैः शनैः उद्घाट्यते, मञ्चः प्रकाशते तदा नाट्यगृहं भावात्मकजीवितजलस्य कुण्डवत् भवति, येन भावात्मकाः उतार-चढावः भवन्ति ये अन्तः बहिः विस्तारिताः भवन्ति, प्रेक्षकेषु अधिका भावनात्मकशक्तिः निर्मान्ति, ततः च feedback मञ्चं दत्त्वा अभिनेतृषु प्रबलतरभावनाः उत्पद्यन्ते। "कार्य-अभिनेता-दर्शकैः" निर्मितः एषः दृश्य-प्रदर्शन-सम्बन्धः नाटकस्य अद्वितीयः आकर्षणः अस्ति - नाट्य-भावना ।
२० शतके चलचित्रदूरदर्शनयोः स्पर्धायाः सम्मुखे नाटककाराः घोषितवन्तः यत् “एकमेव तत्त्वं यत् चलचित्रं दूरदर्शनं च हर्तुं न शक्नोति : नाट्यगृहे जीवैः सह आत्मीयसम्पर्कः क्रमेण to compete with short videos, drama series (long videos) ते प्रेक्षकान् आकर्षयितुं "नाट्यगृहस्य" केषाञ्चन लाभानाम् उपयोगं कर्तुं अपि प्रयतन्ते। यद्यपि वीडियोजालस्थलस्य "नाट्यगृहं" प्रेक्षकाणां कृते नाट्यगृहे स्वेदस्य अश्रुपातस्य, श्वसनस्य धारणस्य, कम्पनस्य च व्यक्तिगतरूपेण अनुभवं कर्तुं न शक्नोति तथापि प्रेक्षकैः सह पारम्परिकनाट्यदर्शनसम्बन्धस्य अनुकरणं पुनर्स्थापनं च कर्तुं नूतनमाध्यमानां प्रयासं प्रतिबिम्बयति, तथा च उपयोगं करोति diverse audience feedback अन्तरक्रियाशीलपद्धतिः अभौतिक "नाट्यगृहेण" आनयितस्य अनुभवस्य अभावस्य पूर्तिं करोति तथा च चलचित्रस्य दूरदर्शनस्य च नाट्यस्य भावनायाः विचारस्य निर्माणं करोति
दूरदर्शनस्य युगे "रङ्गमण्डपेषु" प्रसारिताः "शङ्घाई ऑन द बण्ड्", "फीयरलेस फेयरलेस" इत्यादीनां क्लासिकटीवीश्रृङ्खलानां नियमितान्तरेण प्रेक्षकाणां समागमाय आकर्षयितुं शक्यते यथा, भवतः परिवारेण सह टीवी-पुरतः प्रतीक्षमाणः, प्रतिवेशिभिः सह नाटकानां विषये चर्चां कुर्वन् प्रेक्षकाः नाटककार्यस्य परितः सामूहिकं उपस्थितिसम्बन्धं निर्मान्ति परन्तु अस्य समुच्चयप्रभावस्य अधिकांशं श्रृङ्खलायाः आकर्षणस्य कारणं भवितुमर्हति, नाट्यगृहस्य च अल्पा भूमिका भवति । परन्तु वीडियोजालस्थलानां युगे “नाट्यगृहम्” अनेकेषु पक्षेषु स्वस्य विषयगततां प्रयोक्तुं आरब्धवान् । यथा, समग्रपैकेजिंगस्य दृष्ट्या "नाट्यगृहस्य" ब्राण्ड्-चिह्नं पृष्ठभूमि-त्वक् च नाटकप्रकारस्य लक्षणैः सह अधिकं सङ्गतम् अस्ति "मिस्ट थिएटर" इति प्रश्नचिह्नं वाम-दक्षिणयोः पलटितम्, "लव थिएटर" "एल" इत्यस्मात् परिवर्तितः प्रेम, "हाङ्गकाङ्ग थिएटर" इत्यस्य पृष्ठभूमिः आधुनिकवातावरणं विसर्जयन् गगनचुंबी इमारतः अस्ति प्रेक्षकाः विषयवातावरणं अनुभविष्यन्ति यदा ते प्रविष्टुं क्लिक् कुर्वन्ति। यद्यपि एतत् शो पुनः द्रष्टुं शक्यते तथापि यदा नूतनः प्रकरणः अन्तर्जालद्वारा प्रदर्शितः भवति तदा अनेकेषां जनानां कृते एतत् द्रष्टुं एकः एव अवसरः भवति । अतः "Theatre" प्लेबैक् इन्टरफेस् इत्यस्य उपरितनकोणे "एकस्मिन् समये पश्यन्तः" जनानां संख्या प्रदर्शिता भविष्यति । प्रत्येकस्य प्रकरणस्य आरम्भे, सदैव जनाः बैरेजमध्ये "चेक् इन" कुर्वन्ति, यथा "तिआन्जिन् तः रिपोर्टिंग्", केचन दर्शकाः च यत् समयं वा तत्क्षणिकं स्थितिं वा पश्यन्ति तत् निवेदयन्ति, समानस्थितौ नेटिजनान् अन्विष्यन्ते, यथा "2023-11-23 दिनाङ्के पश्यन्" "मसालेदारपट्टिकाः खादन् पश्यन्तु", तथा च बहवः जनाः युगपत् बैरेजद्वारा स्वमतानि प्रकटितवन्तः। "नाट्यगृहम्" आडम्बरपूर्णैः बैरेज-डिजाइनैः अपि दृश्यस्य वातावरणं वर्धयति यथा, यदा "द लॉन्ग् सीजन" इत्यस्मात् ज्वालादृश्यं वाद्यते तदा प्रेक्षकाणां बैरेज्-इत्यस्य अपि धूमः दहनस्य प्रभावः भवति बैरेजस्य अतिरिक्तं नाट्यगृहस्य नाटकपृष्ठे समन्वयात्मकः टिप्पणीक्षेत्रः, "नाटकस्य अनुसरणं कक्षः" इति गपशपगृहं च अस्ति यत्र प्रेक्षकाः चर्चां कर्तुं शक्नुवन्ति प्रसारणकाले केषाञ्चन नाटकानां अभिनेतारः टिप्पणीक्षेत्रे दृश्यन्ते, अपि च "नाटकसहभागिनः" भवितुम् अफलाइन भौतिक "नाटककक्षाः" अपि सन्ति, पाठद्वारा वा "लियान्माई" इत्यनेन प्रेक्षकैः सह स्वयमेव वा स्वपात्ररूपेण वा संवादं कुर्वन्ति एते सर्वे, समूहबोधः, अन्तरक्रियाविधयः, विडियोजालस्थलस्य "नाट्यगृहस्य" प्रेक्षकैः प्राप्तसूचनायाः परिमाणं च स्पष्टतया टीवी "नाट्यगृहस्य" प्रेक्षकान् अतिक्रमयति, ते च स्थले एव समये च सन्ति
द्रष्टुं शक्यते यत् यद्यपि टीवी "नाट्यगृहस्य" तथा च विडियोजालस्थलस्य "नाट्यगृहस्य" सामूहिक-उपस्थिति-सम्बन्धस्य निश्चिता आभासीता अस्ति तथापि नाटकस्य दर्शनार्थं नियतं संस्कारात्मकं च समयं स्थानं च निर्मातुं शक्नोति, येन प्रेक्षकाः एकत्र गन्तुं शक्नुवन्ति मित्राणि कृत्वा परस्परं प्रभावं कुर्वन् एकं चलच्चित्रं दूरदर्शनं च "नाट्यगृहम्"। "नाट्यगृहस्य" संचालकाः, "नाट्यगृहस्य" प्रेक्षकाः, निर्मातारः, अभिनेतारः इत्यादयः विषयाः "नाट्यगृहस्य" विभिन्नेषु अन्तरफलकेषु संवादं कुर्वन्ति, अन्तरक्रियां च कुर्वन्ति, तस्मात् "अस्मिन् क्षणे वयं एकत्र स्मः" "हृदय-हृदय" इति च दृश्यानुभवं प्राप्नुवन्ति । .
अबाधितदर्शनं प्रति प्रत्यागच्छन्तु
नाट्यभावना प्रेक्षकाणां कलाकारानां च सामूहिकं उपस्थितेः वकालतम् करोति, यत् स्थिरं नास्ति । मञ्चे नाट्यकलाकानां प्रदर्शनं क्रमेण प्रेक्षकाणां समक्षं प्रकटितं चलन्तं एक्शनचित्रम् अस्ति । प्रेक्षकाः कथानकविकासस्य क्रमं बाधितुं, समये कूर्दितुं, दृश्यं मनमाना परिवर्तनं कर्तुं वा मञ्चप्रदर्शनं अनुरोधयितुं न शक्नुवन्ति । अतः "नाट्यगृहम्" एकं अपरिवर्तनीयं रेखीयं समयं प्रस्तुतं करोति, यस्मिन् प्रेक्षकाः कलाकारश्च द्वौ अपि साकं गच्छतः, निरन्तरं अबाधितप्रक्रियाम् अनुभवतः बहुपर्दे, चल-डिजिटल-माध्यमेन प्रेक्षकाणां ध्यानं कदापि प्रवाहितुं, स्विच् कर्तुं च अनुमतिं ददाति, येन विसङ्गतः, विच्छिन्नः, विखण्डितः च दृश्य-अभ्यासः भवति "द्विगुण-गति-दर्शनं", "एक-क्लिक्-कूदः" "केवलं तं पश्यन्तु" इत्यादीनां द्रुत-कार्य-स्थापनस्य अतिरिक्तं, प्रसारकरूपेण "नाट्यगृहम्" इति विडियो-जालस्थलं प्रेक्षकाणां " नाट्यगृहम्" निरन्तर-अबाधित-दर्शनस्य दर्शन-विधिः ।
अनेकाः "रङ्गमण्डपाः" गुणवत्तां सख्तीपूर्वकं नियन्त्रयन्ति, उच्चगुणवत्तायुक्तानि कार्याणि निरन्तरं प्रारभन्ते, उच्चतरकलामानकैः प्रेक्षकाणां प्रशंसास्तरं च सुधारयन्ति, एतेन केषाञ्चन जनानां अस्वस्थदर्शनस्य आवश्यकताः यथा सुखस्य अन्धः अनुसरणं, उदात्तस्य परिहारः च विपर्यस्तः अभवत्, क्रमेण च... प्रेक्षकाणां "नाट्यगृहेषु" प्रतिष्ठा गुणवत्तायां च विश्वासः। अनेके जनाः स्वमनसि एव "नाट्यगृहम्" इति भिडियोजालस्थलस्य "प्रवेशमानकानि" स्थापितवन्तः : "एतत् नाटकं 'फलानां नाट्यगृहे' प्रवेशं न कर्तव्यम्, अन्यनाटकानाम् समानस्तरस्य नास्ति। " " . नाटकदर्शनस्य उच्चस्तरं स्थापयित्वा प्रेक्षकाणां दर्शनव्यवहारः अधिकाधिकं संस्कारात्मकः भविष्यति इति एकं स्पष्टं प्रकटीकरणं "नाट्यगृहस्य" नाटकसमीक्षाः अधिकव्यावसायिकाः अभवन् यथा, "X Theatre" टिप्पणीक्षेत्रे लिखितम् आसीत् यत् ""The Long Season" इत्यस्य बृहत्तमं योगदानं अस्ति यत् "Three Minutes to Watch a Drama" इत्यस्य लघु-वीडियो विच्छेदनं कर्तुं न शक्यते, एकनिमेषं अपि न त्यक्त्वा निरन्तरं द्रष्टव्यम्। The रचना, प्रकाशः, वर्णः च उत्तमाः सन्ति । एतादृशाः बहवः उदाहरणानि सन्ति उपहासः, हास्यं, तारा-अनुसरण-शब्दाः च क्रमेण लयस्य शिथिलता, वातावरणस्य निर्माणं, प्रदर्शनस्य नाजुकता, दृश्यस्य विवरणं च समाविष्टाः व्यावसायिककार्यव्याख्याः भवन्ति एतादृशं मूल्याङ्कनं नियमितरूपेण द्विगतियुक्तं, शान्तं, केन्द्रितं च दर्शनं आधारितं भवितुमर्हति ।
निरन्तरस्य अबाधितस्य च दर्शनस्य नाट्यभावना न केवलं सामान्यदर्शनस्य "वर्तमानकाले" अपितु "भविष्यकाले" अपि प्रतिबिम्बिता भवति नाट्यजगति उक्तिः अस्ति यत् "नाट्यप्रदर्शनं सर्वदा आत्मविनाशकारी कला एव भवति" इति । प्रत्येकं प्रदर्शनं नूतनं प्रदर्शनं, नूतनं प्रेक्षकं, विविधैः लाइव प्रदर्शनैः आकस्मिककारकैः च सह, सर्वदा रोमाञ्चपूर्णम्। अतः नाट्यशास्त्रं वर्तमानं यस्य स्वस्य भविष्यं भवति। यद्यपि नाट्यप्रदर्शनानां तुलने श्रृङ्खलायाः प्रसारणसामग्री अपरिवर्तिता अस्ति तथापि "नाट्यगृहम्" इति भिडियोजालस्थले प्रेक्षकाः कार्यस्य, प्रेक्षकाणां, प्रेक्षकाणां च सम्मुखीकरणं कर्तुं, अन्वेषणस्य अद्वितीययात्रायाः आरम्भं कर्तुं च अनुमतिं ददाति नाट्यगृहे चर्चाक्षेत्रं सर्वाधिकं प्रतिनिधित्वं करोति, यतः भिन्नसमये टिप्पणीक्षेत्रं उद्घाट्य भिन्नाः दृश्यानुभवाः उत्पद्यन्ते - यदा नूतनं कार्यं प्रारभ्यते तदा टिप्पणीक्षेत्रे प्रेक्षकाः मिलित्वा अज्ञातकानूनस्य अन्वेषणं करिष्यन्ति। यथा, "सस्पेन्स थिएटर" तथा "को इज हे" इत्येतयोः दर्शकाः टिप्पणीक्षेत्रे कथानकस्य स्क्रीनशॉट् स्थापितवन्तः यत् हत्यारा कोऽस्ति इति निष्कर्षं ज्ञातुं शक्नुवन्ति स्म, अन्ये दर्शकाः अपि स्वमतानि साझां कृतवन्तः किञ्चित्कालं यावत् ऑनलाइन भवितुं टिप्पणीक्षेत्रे "वर्गप्रतिनिधिः" अर्थात् सक्रियः नेटिजनाः कथानकप्रश्नोत्तरं विषयचर्चाञ्च आरभन्ते उदाहरणार्थं "समाचारराज्ञी" टिप्पणीक्षेत्रे "किं कुर्वन्ति" इति विषये वादविवादः आरब्धः you think is more important, career or love?" and made "PK" अन्तरफलकं नेटिजन्स् भागं ग्रहीतुं आकर्षयति। "म्याऊ, कृपया इच्छां कुरुत" इति टिप्पणीविभागे प्रेक्षकाणां सुझावः याचते यत् नाटकस्य पात्राणि "कामनाम्" कथापङ्क्तौ पूरकत्वेन सहायतां कुर्वन्ति। विडियो वेबसाइट् "नाट्यगृहम्" अज्ञातस्य सामूहिक अन्वेषणस्य वातावरणं निर्माति, प्रेक्षकान् चलच्चित्रस्य दूरदर्शनस्य च स्थाने सम्मिलितुं प्रेरयति
प्रेक्षकैः सह अन्वेषणार्थं "नाट्यगृहस्य" संचालकाः निर्मातारः च "प्लॉट् आफ्टर-सेल्स्" "नेटिजन्स् द्वारा कस्टमाइजेशन" च अपि प्रयतन्ते स्म । यथा, टिप्पणीक्षेत्रे "स्क्रीन्-छिद्रकं श्वेतम् विकृतं च अस्ति", "नायिकायाः ​​डबिंग् तस्याः वयसः अनुरूपं नास्ति" "उपशीर्षकाणि अतिलघु" इत्यादीनि टिप्पण्यानि अनन्तरं प्रकरणेषु एकैकशः शीघ्रं संशोधितानि आसन् नाट्यगृहं श्रृङ्खलायाः कृते स्पिन-ऑफ्-विविध-प्रदर्शनानि विकसयित्वा "एकादशाधिकं मत्स्यं खादति" अपि । "स्नो पीयर स्टूड् विद रॉक शर्करा" इत्यस्य प्रसारणस्य समये "लव थिएटर" इत्यनेन "आइडल् टीम" इति स्पिन-ऑफ् वैरायटी शो प्रारब्धम्, यस्मिन् विभिन्नक्रीडाविधिभिः शो इत्यस्मिन् सम्बद्धानां हिमक्रीडाणां पृष्ठभूमिज्ञानस्य परिचयः कृतः एतादृशः "अतिरिक्तनाट्यगृहः" प्रेक्षकान् रहस्यान् अन्वेष्टुं, अनलॉक् कर्तुं च शक्नोति, अधिकानि "द्वितीयक" सामग्रीं प्रदाति । तदतिरिक्तं सामूहिकस्मृतिः निर्मातुं भविष्यस्य प्रतीक्षां कर्तुं च ऋतुसमाप्तेः अथवा विशिष्टतिथिषु "मिश्रितानि" एल्बमानि "प्रसारणपूर्वं प्लेलिस्ट्" च विमोचयति उदाहरणार्थं "एक्स थिएटर" इत्यनेन प्रथमस्य सीजनस्य अन्ते "द लाङ्ग सीजन" इत्यस्य शेन् मो तथा फू वेइजुन् इत्यस्य मिश्रितसम्पादित-वीडियो तथा "हैप्पी फेस्" इत्यस्य झाङ्ग जियायी इत्यस्य मिश्रित-सम्पादित-वीडियोः प्रकाशिताः, यस्मिन् सारांशः पूर्वावलोकन-कार्यं च भवति मे १३ दिनाङ्के १३:१४ वादने "प्रेम-रङ्गमण्डपः" "प्रेम कदापि न विस्मृतः, प्रतिकूलतां भवितुमर्हति" इति विषये एकं भिडियो प्रकाशितम्, यत्र क्रमेण नाट्यगृहे प्रसारितानां प्रेमनाटकानाम् क्लासिक-शॉट्-प्रदर्शनं कृतम्, तथा च एकं... "पुनः स्वागतम्! अधिकं" प्रेक्षकाणां कृते किं महान् शो मार्गे अस्ति।
संक्षेपेण नाटकानां दर्शनार्थं एतेषां नियमानाम् स्थापना, यथा द्विगतिविधायाः उपयोगः न करणीयः, निर्मातुः सूक्ष्मसघनसृष्टेः आदरः, निरन्तर-अन्वेषणस्य अनुभवस्य वकालतम्, प्रेक्षकाणां मध्ये नाट्य-सौन्दर्य-नीतिः निर्मातुं शक्नोति तथा कार्यं, तथा प्रेक्षकाणां प्रेक्षकाणां च मध्ये, तथा च नाट्यस्य भावनां करोति एतत् एकप्रकारस्य व्यक्तिगतचेतनायाः सामूहिकपरिचयस्य च जातम्, येन "दीर्घविडियोश्रृङ्खला + नाट्यमञ्चः" क्रमेण प्रेक्षकान् पुनः जितुम् अर्हति यदा "नाट्यगृहे" विविधाः अन्तरफलकाः प्रत्येकं सक्रिय-अभ्यास-विषयं चुम्बकवत् बल-प्रेरणं जनयितुं शक्नुवन्ति तदा नाटकस्य विस्तारः नूतन- "कथा-जगति" भविष्यति, तथा च प्रत्येकं समूहः नाटकं पश्यति चेत् नूतनं माध्यमं जन्म प्राप्स्यति घटनाः अनुनादक्षेत्राणि च। कालेन समूहीकृतानां नाटकानां यावत् विधायाः समूहीकृतानां नाटकानां यावत्, स्थानैः समूहीकृतानां नाटकानां यावत्, जनानां समूहीकृतानां नाटकानां च कृते "नाट्यगृहस्य" अर्थे परिवर्तनं मम देशस्य चलच्चित्र-दूरदर्शन-नाटकस्य आपूर्ति-विधि-विकासं प्रेक्षकाणां विकासं च प्रतिबिम्बयति दर्शनस्य आवश्यकताः। निर्मातृणां संचारमञ्चानां च कृते नाट्यीकरणस्य अर्थः प्रेक्षकाणां दर्शन-आवश्यकतानां प्रति अधिकं सटीकं प्रतिक्रियां दातुं भवति, यत् प्रेक्षकाणां कृते गुणवत्ता-जागरूकतायाः सामाजिक-दायित्वस्य च अधिकं सुधारं कर्तुं साहाय्यं करोति, "नाट्यगृहे" नाटकानि द्रष्टुं न केवलं सौन्दर्यं मनोरञ्जनं च भवति, अपितु It is an परायापनं, सतहीत्वं, विखण्डनं च प्रतिरोधयितुं, जीवनस्य कालस्य च अनुभवे समाजस्य सामूहिकऐतिहासिकप्रक्रियायां च निमग्नतां प्राप्तुं क्रिया।
(लेखकः जू हैलोङ्गः, राजधानी सामान्यविश्वविद्यालयस्य उदारकलाविद्यालयस्य प्राध्यापकः)
अस्मिन् संस्करणे सर्वे पोस्टराणि सूचनाचित्रम् अस्ति
(स्रोतः : गुआङ्गमिंग दैनिक)
प्रतिवेदन/प्रतिक्रिया