समाचारं

लेबनानराजधानीयाम् उपरि अन्यः ध्वनि-उत्साहः श्रूयते स्म!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य सैन्यविमानानि दिवसान् यावत् आगच्छन्ति

बहुधा लेबनानस्य उपरि

शब्दबाधं भङ्गयित्वा उच्चैः शब्दान् कृत्वा

स्थानीयसमये १० दिनाङ्के

लेबनानस्य राजधानी बेरूतस्य उपरि आकाशः

अन्यः ध्वनि-उत्साहः अभवत्...

अस्मिन् मासे चतुर्थवारं इजरायलस्य सैन्यविमानानि

लेबनानराजधानीयाम् उपरि ध्वनि-उत्साहस्य निर्माणम्

लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः सूचना अस्ति यत् १० तमे स्थानीयसमये सायं इजरायलस्य सैन्यविमानानि द्विवारं ध्वनिबाधां भङ्ग्य लेबनानस्य राजधानी बेरूतस्य उपरि उच्चैः शब्दान् कृतवन्तः। अस्मिन् मासे चतुर्थवारं इजरायलस्य सैन्यविमानेन बेरूतस्य उपरि ध्वनिरोधं भग्नम् अस्ति।

यदा कश्चन पदार्थः शब्दवेगस्य समीपं गच्छति तदा तस्य प्रबलप्रतिरोधः सम्मुखीभवति, येन वस्तुनः प्रबलतया स्पन्दनं भवति, तस्य वेगः च क्षयः भवति । एषा घटना स्वरबाधा इति कथ्यते । यदा विमानं उड्डयनकाले ध्वनिबाधां भङ्गयति तदा भूमौ स्थिताः जनाः महतीं विस्फोटं अनुभवितुं शक्नुवन्ति, यत् सोनिक-बूम् इति कथ्यते ।

▲ यस्मिन् क्षणे युद्धविमानं ध्वनिबाधां भङ्गयति (दत्तांशचित्रम्)

लेबनानदेशस्य हिजबुलसङ्घः अवदत्

बलात् प्रतिक्रियां दास्यति

पूर्वं इजरायलस्य सैन्यविमानैः ध्वनिबाधां बहुवारं भग्नं कृत्वा लेबनानराजधानी बेरूतस्य उपरि ५, ६, ७ च स्थानीयसमये क्रमशः त्रयः दिवसाः यावत् ध्वनि-उत्साहः अभवत्

▲नस्रल्लाह

लेबनानस्य हिजबुल-नेता नस्रुल्लाहः ६ दिनाङ्के भाषणं कृतवान् यत् लेबनान-हिजबुल-सङ्घः इजरायल्-देशस्य कृते सशक्तं प्रभावी च प्रतिक्रियां कार्यान्वयिष्यति इति सः अपि अवदत् यत् इजरायल्-देशः तस्य भाषणकाले ध्वनि-अवरोधं भङ्गयितुं युद्धविमानानाम् उपयोगं कर्तुं शक्नोति यत् आयोजने उपस्थितानां भयङ्करीकरणं कर्तुं शक्नोति, तस्य प्रतिक्रियारूपेण ते तदनुरूपाः उपायाः करिष्यन्ति इति।

इजरायलसैन्यस्य कदमः इति विश्लेषकाः वदन्ति

मनोवैज्ञानिकयुद्धस्य आरम्भस्य भागः अस्ति

कतारस्य अलजजीरा-संस्थायाः दशम-दिनाङ्के एकः लेखः प्रकाशितः यत् इजरायल-सैन्य-विमानानि अद्यतनकाले बेरूत-नगरस्य उपरि अधिकवारं उच्चैः शब्दान् कुर्वन्ति, इजरायल-लेबनान-हिजबुल-योः मध्ये वर्धमानस्य संघर्षस्य सन्दर्भे लेबनान-जनानाम् विरुद्धं इजरायलस्य मनोवैज्ञानिकयुद्धस्य भागः अस्ति।

इजरायले सैन्यसम्बद्धाः विश्लेषकाः सूचितवन्तः यत् इजरायल-रक्षा-सेनायाः अस्य दृष्टिकोणस्य द्वौ अर्थौ स्तः, अर्थात् लेबनान-वायुक्षेत्रस्य वायु-नियन्त्रणं इजरायल-रक्षा-सेनायाः हस्ते अस्ति हिजबुल-सङ्घस्य रडार-प्रणाल्याः परिनियोजनस्य परीक्षणं कुर्वन्तु ।

स्रोतः - सीसीटीवी सैन्य व्यापक सीसीटीवी-13 "समाचार लाइव कक्ष"।

प्रतिवेदन/प्रतिक्रिया