समाचारं

बैटरी इत्यादिषु शोधक्षेत्रेषु चीनदेशः किमर्थं अग्रणीः अस्ति ? अमेरिकीमाध्यमाः : विज्ञानशिक्षायाः महत्त्वं ददाति, यत्र विज्ञानस्य अभियांत्रिकीशास्त्रस्य च छात्राणां उच्चः अनुपातः अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Xiong Chaoran] विद्युत्वाहनानां क्षेत्रे पदे पदे वैश्विकनेतृत्वस्य प्रक्रियायां चीनदेशः स्वस्य गौरवपूर्णबैटरीप्रौद्योगिक्याः उपरि अवलम्बते, यत् अमेरिकादेशस्य पश्चिमस्य च ध्यानं आकर्षितवान् अस्ति अमेरिका-युरोप-देशः चीन-देशेन सह व्यापार-सङ्घर्षं कर्तुं न संकोचम्, तथापि वयं इदमपि अन्वेषयामः यत् चीन-देशेन बैटरी-आदि-क्षेत्रेषु कथं दृढं वैज्ञानिकं प्रौद्योगिकी-बलं च स्थापितं |.

अगस्तमासस्य ९ दिनाङ्के न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अस्मिन् विषये एकः लेखः प्रकाशितः, यस्य स्वरेण किञ्चित् अम्ल-स्वरः आसीत्, तत्र कटुतया तर्कः आसीत् यत् दशकैः पूर्वं टेक्सास्-नगरस्य विश्वविद्यालयस्य प्रयोगशालायां शोधकर्तारः बैटरी-निर्माणार्थं प्रचुर-सस्त-खनिज-द्रव्याणां उपयोगः कथं करणीयः इति आविष्कृतवन्तः, तत् च आधारितम् आसीत् एतेषु प्रारम्भिकेषु आविष्कारेषु चीनीयकम्पनयः कथं बैटरीः दृढाः भवन्ति, दशवर्षेभ्यः अधिकं यावत् दिने दिने चार्जं कर्तुं समर्थाः च भवन्ति इति कार्यं कृतवन्तः अधुना कम्पनी एतासां बैटरीणां बृहत् परिमाणं सस्तेन विश्वसनीयतया च निर्माति, विश्वस्य अधिकांशं विद्युत्वाहनानां उत्पादनं कुर्वती अस्ति तथा अन्ये असंख्याकाः स्वच्छ ऊर्जाव्यवस्थाः।

ततः प्रतिवेदने उल्लेखितम् यत् अन्येषां बृहत्देशानां छात्राणां तुलने चीनदेशस्य छात्राणां बहु बृहत् भागः विज्ञानं, गणितं, अभियांत्रिकी च प्रमुखं भवति यद्यपि २००० तमे वर्षात् उच्चशिक्षायां समग्ररूपेण नामाङ्कनं १० गुणाधिकं वर्धितम् अस्ति तथापि एषः अनुपातः अधिकं वर्धमानः अस्ति ।

तदतिरिक्तं चीनदेशस्य अनुसन्धानविकासयोः व्ययः अपि वर्धितः, विगतदशके त्रिगुणः अभवत्, अमेरिकादेशस्य पश्चात् विश्वे द्वितीयस्थानं च प्राप्तवान् ऑस्ट्रेलिया-देशस्य रणनीतिकनीति-संस्थायाः (ASPI) प्रसिद्धः "चीन-विरोधी-चिन्तन-समूहः" अद्यैव पुनः एकवारं प्रचारं कृत्वा अतिशयोक्तिं कृतवान् यत् ६४ प्रमुख-प्रौद्योगिकीषु ५२ मध्ये चीनीय-संशोधकाः सर्वाधिकं उद्धृतानि पत्राणि प्रकाशितवन्तः

२०२४ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के शङ्घाई-नगरस्य विश्व-प्रदर्शन-सम्मेलन-केन्द्रे विश्व-कृत्रिम-बुद्धि-सम्मेलनं (WAIC 2024) आयोजितम् । आईसी फोटो

समाचारानुसारं न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​बैटरी-क्षेत्रस्य उदाहरणरूपेण उल्लेखः कृतः, अस्मिन् क्षेत्रे चीनस्य अग्रता विशेषतया स्पष्टा इति च सूचितम् । एएसपीआई इत्यस्य अनुसारं व्यापकरूपेण उद्धृतानां बैटरीप्रौद्योगिकीपत्राणां ६५.५% चीनीयसंशोधकानां भवति, यदा तु केवलं १२% संयुक्तराज्यसंस्थायाः अस्ति ।

विश्वस्य बृहत्तमौ विद्युत्वाहनस्य बैटरीनिर्मातृद्वयं CATL, BYD इति चीनदेशस्य कम्पनीद्वयम् अस्ति । चीनदेशे बैटरी रसायनशास्त्रे अथवा बैटरीधातुविज्ञानेन सह निकटसम्बद्धविषयेषु केन्द्रीकृताः प्रायः ५० स्नातककार्यक्रमाः सन्ति । तदपेक्षया अमेरिकादेशे केवलं मुष्टिभ्यां प्राध्यापकाः बैटरी-विषये कार्यं कुर्वन्ति ।

अमेरिकादेशस्य स्वार्थमोर् महाविद्यालये बैटरीभौतिकशास्त्रस्य प्राध्यापिका हिलारी स्मिथ इत्यस्याः कथनमस्ति यत् अमेरिकनमहाविद्यालयस्य छात्राः अपि बैटरीसंशोधनस्य विषये अधिकाधिकं रुचिं लभन्ते। परन्तु यदि ते बैटरी-संशोधनं कर्तुम् इच्छन्ति तर्हि अधिकांशजनानां अन्येषां प्रमुखानां चयनं कर्तव्यं भवति यतोहि स्थानानि अल्पानि सन्ति तथा च स्पर्धा अतीव तीव्रा भवति।

तस्य विपरीतम् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​हुनान-देशस्य चाङ्गशा-नगरे मध्य-दक्षिण-विश्वविद्यालयस्य अपि परिचयः कृतः यत्, चीनस्य रसायन-उद्योगस्य दीर्घकालं यावत् केन्द्रं भवति, अस्मिन् नगरे मध्य-दक्षिण-विश्वविद्यालयस्य परिसरे सशक्तं शैक्षणिकं वातावरणं, उन्नत-सुविधाः, उपकरणानि च सन्ति इति can चीनस्य बैटरी-उद्योगे सफलतायाः मूलं पश्यन्तु।

"बैटरी बैटरी केवलं एकं उदाहरणं यत् चीनेन प्रौद्योगिक्याः निर्माणस्य च परिष्कारस्य दृष्ट्या 'उन्नत औद्योगिकप्रजातन्त्रान्' गृह्णाति वा अतिक्रान्तवान् वा। चीनेन औषधनिर्माणात् आरभ्य ड्रोन्पर्यन्तं उच्चदक्षतायुक्तसौरपटलपर्यन्तं क्षेत्राणां दीर्घसूचौ बहवः सफलताः प्राप्ताः। लेखे लिखितम् अस्ति यत् द्वितीयविश्वयुद्धात् आरभ्य अमेरिका-देशः विज्ञान-प्रौद्योगिक्यां अग्रणीस्थानं धारयति, अस्य स्थाने चीनस्य आव्हानं शिक्षा-उद्यम-सम्बद्धेषु बजट्-योजनासु च प्रतिबिम्बितम् अस्ति

२०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के गुआङ्गडोङ्ग-नगरस्य शेन्झेन्-नगरे अन्तर्राष्ट्रीय-डिजिटल-ऊर्जा-प्रदर्शनी । चित्रे CATL युगस्य "Chocolate Battery Exchange Block" इति दृश्यते । आईसी फोटो

वर्तमान समये चीनदेशेन "तत्काल आवश्यकविषयाणां प्रमुखानां च असाधारणविन्यासः" अग्रे स्थापितः अस्ति तथा च मूलभूतविषयेषु शीर्षप्रतिभानां संवर्धनार्थं राष्ट्रियरणनीतिककार्याणि गभीररूपेण कार्यान्वितम् अस्ति प्रतिवेदने शिक्षामन्त्रालयस्य आँकडानां उद्धृत्य उक्तं यत् चीनदेशे अधिकांशः स्नातकः गणितं, विज्ञानं, अभियांत्रिकी वा कृषिविषये प्रमुखः अस्ति, चीनदेशस्य चतुर्थांशत्रयं डॉक्टरेट्-छात्राः अपि तथैव कुर्वन्ति। तुलनात्मकरूपेण अमेरिकीस्नातकानाम् एकपञ्चमांशः एव, डॉक्टरेट्-छात्राणां आर्धभागः च एतादृशेषु प्रमुखेषु पतति, यद्यपि अमेरिकी-दत्तांशैः एतान् प्रमुखान् अधिकसंकीर्णतया परिभाषितम् अस्ति

जूनमासस्य २४ दिनाङ्के अमेरिकीविदेशस्य उपसचिवस्य कर्ट् कैम्पबेल् इत्यस्य टिप्पण्याः अपि महती विवादः अभवत् । "अहं द्रष्टुम् इच्छामि यत् अधिकाः चीनदेशीयाः छात्राः मानविकीशास्त्रस्य सामाजिकविज्ञानस्य च अध्ययनार्थं अमेरिकादेशम् आगच्छन्ति, न तु कणभौतिकशास्त्रम्।" यदा तु इण्डिया इन्टरनेशनल् छात्राः विज्ञानस्य अध्ययनार्थं अमेरिकादेशम् आगच्छेयुः। अमेरिकनविश्वविद्यालयाः तथाकथितानां "सुरक्षाविचारानाम्" कारणेन चीनीयछात्राणां संवेदनशीलप्रौद्योगिकीनां प्रवेशं प्रतिबन्धयन्ति इति अपि सः दावान् अकरोत् ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत् चीनस्य निर्माणक्षेत्रे वर्धमान-विशेषज्ञतायाः कारणात् अन्येषु देशेषु विशेषतः अमेरिका-देशे चीन-कम्पनीः अमेरिका-देशे कारखानानां निर्माणार्थं आमन्त्रिताः भवेयुः वा चीन-देशस्य उपलब्धीनां प्रतिकृतिं कर्तुं प्रयत्नः करणीयः वा इति विषये घोर-विमर्शः प्रवृत्तः

चीनस्य अर्थव्यवस्थायाः २८% भागः, अमेरिकादेशे च ११% भागः विनिर्माणक्षेत्रे अस्ति । पेकिङ्ग् विश्वविद्यालयस्य गुआंगहुआ स्कूल आफ् मैनेजमेण्ट् इत्यस्य डीनः लियू किआओ इत्यनेन उक्तं यत् चीनस्य विश्वासः अस्ति यत् विज्ञानशिक्षायां अनुसन्धानं च निवेशः दक्षतायां सुधारं करिष्यति तथा च समग्र अर्थव्यवस्थां वर्धयितुं साहाय्यं करिष्यति। "यदि भवतः विशालः निर्माण-उद्योगः अस्ति तर्हि उत्पादकता वर्धयितुं सुलभम् अस्ति।"

परन्तु चीनस्य निर्माणपराक्रमः भूराजनीतिकः विषयः अभवत् । अमेरिकादेशे राजनैतिकव्यापारदबावैः चीनीयबैटरीनिर्मातृभिः सह संयुक्तोद्यमेषु बाधा अभवत्, अमेरिकादेशः चीनीयविद्युत्वाहनानां घरेलुविपण्यतः बहिष्कृत्य शुल्कस्य अपि उपयोगं कुर्वन् अस्ति तस्मिन् एव काले यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि अस्थायीशुल्कं अपि आरोपितवान्, एतत् कदमः नग्नसंरक्षणवादी कार्यम् अस्ति ।

अन्ततः प्रतिवेदने सूचितं यत् समग्रसंशोधनव्ययस्य दृष्ट्या अमेरिकादेशः अद्यापि चीनदेशात् अग्रे अस्ति, व्ययस्य परिमाणस्य दृष्ट्या अपि च द्वयोः देशयोः अर्थव्यवस्थायाः अनुपातस्य दृष्ट्या अपि। गतवर्षे अमेरिकी-अर्थव्यवस्थायाः ३.४% भागः अनुसन्धानविकासः च अभवत्, यतः कतिपयवर्षेभ्यः क्रमशः वृद्धिः अभवत् । परन्तु चीनदेशे एतत् अनुपातं २.६% अस्ति, अद्यापि वर्धमानम् अस्ति ।

अमेरिकी-चीनव्यापारपरिषदः अध्यक्षः क्रेग् एलेन् पृष्टवान् यत् "यदि चीनदेशः अनुसन्धानविकासयोः अमेरिकादेशं अतिक्रम्य निर्माणस्य आधारः भवति तर्हि किं भविष्यति?"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।