समाचारं

कस्तूरी, किमपि प्रचलति!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

मस्कस्य "वृद्धः शत्रुः" पुनः भ्रमणार्थम् आगच्छति ।

अधुना एव अमेरिकी-डेमोक्रेटिक-पक्षस्य सिनेटरः एलिजाबेथ् वारेनः टेस्ला-सङ्घस्य निदेशकमण्डलं पृच्छति यत् सः अन्वेषणं करोतु यत् मुख्यकार्यकारी एलोन् मस्क् इत्यनेन टेस्ला-संस्थायाः संसाधनानाम् उपयोगः अन्येषां कम्पनीनां लाभाय यस्य सः स्वामित्वं, संचालनं च करोति वा इति।

सा टेस्ला-अध्यक्षं रोबिन् डेन्होल्म् इत्यस्मै १० पृष्ठीयपत्रे अवदत् यत् - "टेस्ला-मण्डलं टेस्ला-भागधारकाणां प्रति स्वस्य विशवासकर्तव्ये असफलं दृश्यते तथा च सीईओ एलोन् मस्कस्य स्पष्टहितविग्रहान् सम्बोधयितुं उपेक्षां कृतवान् इति भासते, सा तर्कयति यत् मस्कस्य कार्याणि, यथा टेस्लातः सामाजिकमाध्यमकम्पनी X तथा कृत्रिमबुद्धि उद्यम xAI इत्यस्मै कम्प्यूटरचिप्स् स्थानान्तरयितुं, अनुचितं स्यात्।

पूर्वं मस्कः जूनमासे स्वीकृतवान् यत् सः टेस्ला इत्यस्मै आदेशितानि कृत्रिमबुद्धिचिप्स् X, xAI इत्येतयोः मध्ये परिवर्तयिष्यति, यदि सः एतत् न करोति तर्हि ते गोदामे निष्क्रियरूपेण उपविशन्ति इति वारेनः चिप्स् स्थानान्तरणं "कम्पनीसंसाधनानाम् दुरुपयोगः" इति मन्यते स्म, मस्कस्य xAI इत्यस्य निर्माणमेव "अपरिहार्यं हितविग्रहः" भवितुम् अर्हति इति च अवदत्

अवगम्यते यत् वारेनः पूर्वं अपि एतादृशी चिन्ता प्रकटितवान् अस्ति तथा च अमेरिकी प्रतिभूतिविनिमयआयोगं टेस्ला इत्यस्य अन्वेषणं कर्तुं पृष्टवान्।

एलोन् मस्कस्य सिनेटर एलिजाबेथ् वारेनस्य च घर्षणं २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य समीपे आरब्धम् इति अवगम्यते । यदा सिनेटर वारेनः ट्वीट् कृतवान् यत् मस्कः टाइम् पत्रिकायाः ​​वर्षस्य व्यक्तिः इति नामाङ्कितः इति ट्वीट् कृत्वा मस्कस्य आलोचनां कृतवान् यत् सः विश्वस्य सर्वाधिकधनवान् पुरुषः अभवत् अपि अत्यल्पं करं ददाति इति। सा न्यायपूर्णतरस्य करव्यवस्थायाः वकालतम् करोति यत् धनिनः स्वभागं दातुं शक्नुवन्ति । मस्कः अवज्ञापूर्वकं प्रतिक्रियाम् अददात्, वारेनं "सिनेटर करेन्" इति आह्वयत्, सा लज्जाजनक "क्रुद्धा माता" इव इति च सूचितवान् ।

ततः परं द्वयोः मध्ये कलहः कदापि न स्थगितः, मस्कः वारेनस्य नीतीनां राजनैतिकदृष्टिकोणानां च विशेषतः करविनियमानाम् विषये बहुवारं आलोचनां करोति सः तस्याः लोकलुभावनवृत्त्या जनसमूहं भ्रामयति, स्वकर्तव्यं प्रभावीरूपेण न निर्वहति इति आरोपं कृतवान् । वारेनः अरबपतिनां करयोगदानस्य विषये सार्वजनिकनीतिषु तेषां प्रभावस्य च विषये निरन्तरं बलं दत्तवान्, मस्कस्य नाम प्रत्यक्षतया च बहुवारं कृतवान् ।

२०२२ तमस्य वर्षस्य अन्ते वारेनः टेस्ला-सञ्चालकमण्डलाय लिखितवान् यतोहि मस्क् इत्यनेन टेस्ला-संस्थायाः अरब-अरब-डॉलर्-मूल्यानां भागाः विक्रीताः, यस्य भागः ट्विट्टर्-इत्यस्य (अधुना कम्पनी-एक्स्)-इत्यस्य उत्तोलित-क्रयणस्य निधिः कृतः

२०२३ तमस्य वर्षस्य अगस्तमासे वाशिङ्गटननगरे सिनेटर एलिजाबेथ् वारेन इत्यनेन उक्तं यत् २०२२ तमे वर्षे कृष्णसागरे रूसी नौसेनायाः बेडानां उपरि युक्रेनदेशस्य ड्रोन्-विमानानाम् आक्रमणं निवारयितुं एलोन् मस्कस्य कार्याणि अमेरिकी-सीनेट्-समित्या अन्वेषणं कर्तव्यम् इति प्रथमस्य एआइ इन्साइट्स् मञ्चस्य पार्श्वे सा पत्रकारैः सह उक्तवती यत् मस्कस्य एतादृशी शक्तिः कथं वर्तते इति अनुबन्धसामग्री अन्वेषणस्य आवश्यकता वर्तते। तस्मिन् एव काले सा अपि उल्लेखितवती यत् अमेरिकी रक्षाविभागेन स्पेसएक्स् इत्यनेन सह स्वस्य अनुबन्धस्य समीक्षा कर्तव्या यत् विदेशनीतिः व्यक्तिगत-अरबपतिभ्यः न अपितु सर्वकारेण निर्मितं भवति इति सुनिश्चितं भवति

अस्मिन् वर्षे मार्चमासस्य २१ दिनाङ्के एलिजाबेथ् वारेन इत्यनेन पुनः अमेरिकीप्रतिभूतिविनिमयआयोगस्य (SEC) आह्वानं कृतम् यत् ते टेस्ला इत्यस्य मुख्यकार्यकारी एलोन् मस्क इत्यस्य च निगमशासनविषयेषु अन्वेषणं कुर्वन्तु वारेनः टेस्ला-मण्डलस्य मस्क-महोदयात् स्वातन्त्र्यस्य अभावं दर्शितवान्, यः टेस्ला-भागधारकाणां हिताय न तु स्वस्य व्यक्तिगतहितस्य सेवायै बोर्डस्य नियन्त्रणस्य उपयोगं कृतवान् तदतिरिक्तं वारेनः टेस्ला इत्यस्य कृत्रिमबुद्धिउत्पादविकासं टेक्सास्-देशं प्रति स्थानान्तरयितुं मस्कस्य धमकीम् उद्धृतवान्, येन संसाधनपुनर्निर्देशनस्य, हितविग्रहस्य च विषये नूतनाः चिन्ताः उत्पन्नाः

दैनिक आर्थिकवार्ता