समाचारं

Xianyu एकं व्यापकं चार्जिंग मॉडलं प्रारभते, उपयोक्तारः तत् क्रीणन्ति वा?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता चेन Qijie चेन् यू ७ वर्षाणाम् अधिकं कालात् Xianyu इत्यस्य पुरातनः उपयोक्ता अस्ति सः प्रायः मञ्चे मोबाईल-फोन्, कम्प्यूटर् इत्यादीन् डिजिटल-उत्पादानाम् विक्रयं करोति, यस्य सञ्चित-विक्रय-कारोबारः १६ लक्ष-युआन्-अधिकः भवति क्षियानुः सर्वेभ्यः विक्रेतृभ्यः शुल्कं ग्रहीतुं प्रवृत्तः इति वार्ता श्रुत्वा सः अवदत् यत् भविष्ये अपि मञ्चे मालविक्रयणं न करिष्यति इति अधिकतया।

जुलैमासस्य अन्ते Xianyu इत्यनेन घोषितं यत् सः सर्वेभ्यः विक्रेतृभ्यः मूलभूतसॉफ्टवेयरसेवाशुल्कं गृह्णीयात् यत् सितम्बर् १ तः आरभ्य चार्जिंग् मानकं एकस्य आदेशस्य वास्तविकव्यवहारस्य मात्रायाः ०.६% भवति, यत्र प्रति आदेशं ६० युआन् इति सीमा भवति तस्मिन् एव काले उच्च-आवृत्ति-उच्च-मूल्यक-विक्रेतृभ्यः अतिरिक्त-आदेशानां कृते वास्तविक-व्यवहार-मात्रायाः १% सॉफ्टवेयर-सेवाशुल्कं गृहीतं भविष्यति

Xianyu अलीबाबा इत्यस्य स्वामित्वं प्राप्तं सेकेण्ड-हैण्ड् ई-वाणिज्य-मञ्चम् अस्ति वर्तमानस्य कुल-उपयोक्तृणां संख्या ५० कोटिभ्यः अधिका अस्ति, मासिक-सक्रिय-उपयोक्तृणां संख्या (MAU) १६ कोटि-अधिका अस्ति, तथा च औसत-दैनिक-सकल-वस्तु-मात्रा (GMV) अस्ति १ अरब युआन् यावत् अभवत् । उपयोक्तृणां तीव्रगत्या वर्धमानस्य संख्यायाः लेनदेनस्य च मात्रायाः कारणात् Xianyu इत्ययं व्यापकशुल्कीकरणद्वारा मञ्चसञ्चालनव्ययस्य निर्वाहं कर्तुं प्रेरितवान् अस्ति ।

अलीबाबा-अन्तर्गतं सामरिक-नवीन-व्यापाराणां प्रथम-समूहत्वेन क्षियान्यु-इत्यनेन अस्मिन् वर्षे नूतन-व्यापार-अन्वेषणानाम् अपि सङ्ख्या कृता, अनेकानि ऑनलाइन-उत्पादाः विमोचिताः, अफलाइन-भण्डारद्वयं च प्रारब्धम् एतेषु व्यापारिकक्रियासु क्षियान्यू इत्यनेन चार्जिंग् मॉडल् इत्यस्य माध्यमेन स्वस्य कृते रक्तं जनयितुं अपि आवश्यकम् अस्ति ।

अस्मिन् समये Xianyu इत्यस्य चार्जिंगनीतेः विषये वदन् लघुव्यवहारमात्रायुक्ताः बहवः Xianyu उपयोक्तारः Economic Observer इत्यस्मै अवदन् यत् Xianyu इत्यनेन सुविधाजनकव्यवहारः प्रदाति इति विचार्य ते पूर्णशुल्कं स्वीकुर्वितुं शक्नुवन्ति। परन्तु चेन् यू इत्यादीनां उच्च-आवृत्ति-उच्च-मात्रा-विक्रेतृणां कृते ते नूतननीतेः अन्तर्गतं अधिकानि नियन्त्रण-दराः सन्ति इति कारणतः क्षियान्यु-नगरं त्यक्तुं सज्जाः सन्ति ।

किं उपयोक्ता तत् क्रीणाति ?

नूतनं Xianyu चार्जिंगनीतिं प्रकाशितस्य अनन्तरं Economic Observer Network इत्यनेन यादृच्छिकरूपेण 11 Xianyu उपयोक्तृणां साक्षात्कारः कृतः, 7 च ते पूर्णचार्जिंगं स्वीकुर्वितुं समर्थाः इति अवदन्

तेषु बहवः उपयोक्तारः येषां सञ्चितविक्रयकारोबारः १०,००० युआन् वा न्यूनः वा भवति, तेषां मतं यत् Xianyu सुविधाजनकव्यवहारं प्रदाति, एतां नीतिं च अवगन्तुं शक्नुवन्ति एकः उपयोक्ता यस्य सञ्चितविक्रय-कारोबारः प्रायः १०,००० युआन् भवति सः अवदत् यत् सः अप्रयुक्तानि इलेक्ट्रॉनिक-उत्पादाः क्रीडा-उपकरणं च क्षियान्यु-इत्यत्र विक्रयति, परन्तु उपयोगस्य आवृत्तिः यदा कदा अधिका नास्ति अल्पव्यवहारराशिः इति कारणतः तस्य उपरि नीतेः प्रभावः सीमितः आसीत् ।

दशसहस्राणि तः लक्षशः युआन् यावत् सञ्चितविक्रयकारोबारयुक्ताः बहवः उपयोक्तारः अवदन् यत् ते चार्जिंगनीतिं न स्वीकुर्वन्ति, परन्तु क्षियान्यु इत्यस्य तुलने वर्तमानकाले चीनदेशे उत्तमः सेकेण्डहैण्ड्-व्यापार-मञ्चः नास्ति

आन्तरिकरूपेण क्षियान्यू इत्यस्य प्रतियोगिनः मुख्यतया सेकेण्ड्-हैण्ड् ई-वाणिज्य-मञ्चः Zhuanzhuan इति । तृतीयपक्षस्य आँकडा एजेन्सी QuestMobile इत्यस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे एप्रिलमासे Xianyu तथा Zhuanzhuan इत्येतयोः MAU क्रमशः 162 मिलियनं 22.48 मिलियनं च आसीत्, यत् घरेलु निष्क्रियलेनदेन उद्योगे APP इत्यस्मिन् शीर्षद्वयं स्थानं प्राप्तवान्।

Zhuanzhuan इत्यस्य वर्तमानचार्जिंगनीतिः अस्ति यत् मुक्तविपण्ये सफलादेशानां कृते 0.6% भुगतानचैनलशुल्कं ग्रहीतुं शक्यते । Zhuanzhuan इत्यस्य तुलने Xianyu साधारणविक्रेतृभ्यः यत् नियन्त्रणशुल्कं गृह्णाति तत् रेखातः बहिः नास्ति । परन्तु क्षियान्यू इत्यनेन उच्चावृत्ति-उच्चमात्रा-विक्रेतृणां कृते अधिकानि सेवादराणि निर्धारितानि सन्ति ।

२०२३ तमस्य वर्षस्य जूनमासे क्षियान्युः उच्च-आवृत्ति-उच्च-मात्रा-विक्रेतृभ्यः शुल्कं ग्रहीतुं आरब्धवान् । तस्मिन् समये नियमः आसीत् यत् विक्रेता एकमासे १० अधिकानि आदेशानि सम्पन्नं कृत्वा सञ्चितव्यवहारमात्रा १०,००० युआन् अतिक्रान्तवान् ततः अतिरिक्तभागात् प्रत्येकस्य आदेशस्य वास्तविकव्यवहारमात्रायाः १% सॉफ्टवेयरसेवाशुल्कं गृहीतं भविष्यति

तस्मिन् समये चेन् युशाङ्गः क्षियान्यु इत्यस्य चार्जिंग् इत्यस्य तर्कं अवगन्तुं शक्नोति स्म । सः मन्यते यत् सेकेण्ड-हैण्ड्-मञ्चानां कृते सेवाशुल्कं ग्रहीतुं उचितव्यापार-प्रथा अस्ति, बहवः उच्च-आवृत्ति-उच्च-मात्रायां क्षियान्यु-विक्रेतारः व्यावसायिक-विक्रेतारः सन्ति, मञ्च-यातायात-शुल्केन आनयित-लाभान् च आनन्दयन्ति।

चेन् यू इत्यनेन अपि भविष्यवाणी कृता यत् तस्मिन् समये क्षियान्यु इत्यस्य चार्जिंग् नीतेः नीतिबलं, कणिकाकारता च पर्याप्तविस्तृता नासीत्, प्रभावः च सीमितः भवितुम् अर्हति भविष्ये मञ्चः चार्जिंगनीतिं परिष्कृतं करिष्यति, यथा विक्रेतृणां मध्ये अधिकविस्तृतं भेदं कृत्वा तदनुसारं चार्जिंग् करणं च।

परन्तु अस्मिन् समये क्षियान्यु इत्यनेन आरब्धा चार्जिंग् नीतिः चेन् यू इत्यस्य सफला भविष्यवाणीं कृत्वा प्रसन्नः न अभवत् । अद्यत्वे Xianyu न केवलं सर्वेषां विक्रेतृणां कृते मूलभूतं सॉफ्टवेयरसेवाशुल्कं गृह्णाति, अपितु अतिरिक्त-आदेशानां कृते अतिरिक्तं सॉफ्टवेयर-सेवाशुल्कं अपि गृह्णाति यदा संयुक्तं भवति तदा उच्च-आवृत्ति-उच्च-मूल्यकं विक्रेतृभ्यः प्रत्येकस्य १.६% पर्यन्तं मासिकं निबन्धनशुल्कं गृह्णीयात् आदेशः। ।

चेन् युझेङ्गः उच्चावृत्तिः उच्चमात्रायां च विक्रेता अस्ति । Xianyu आँकडानुसारं २०२२ तमे वर्षे मञ्चे उपयोक्तृभिः अर्जितस्य धनस्य औसतराशिः (अर्थात् प्रतिव्यक्तिविक्रयकारोबारः) २३६४ युआन् भविष्यति । चेन् यु इत्यस्य क्षियान्यू इत्यत्र सञ्चितविक्रयकारोबारः १६ लक्षं युआन् अधिकं भवति, तस्य औसतवार्षिकविक्रयकारोबारः २,००,००० युआन् अधिकं भवति, यत् क्षियान्यू उपयोक्तृणां औसतस्तरात् दूरम् अधिकम् अस्ति

अतः चेन् यू इत्यनेन उक्तं यत् भविष्ये मालविक्रये सः केवलं यातायातस्य आकर्षणार्थं क्षियान्यु इत्यस्य उपयोगं कर्तुं शक्नोति, अथवा स्वनिर्मितस्य गपशपस्य WeChat समूहस्य व्यापारं कर्तुं चयनं कर्तुं शक्नोति।

निवेश एवं रक्तनिर्माण

अलीबाबा-संस्थायाः ताओक्सी-पारिस्थितिकीतन्त्रे क्षियान्यु मुख्यतया उपभोक्तृभ्यः निष्क्रियं, पुनःप्रयुक्तं, विक्रीतम्, किराया-उत्पादं अन्ये च दीर्घ-पुच्छ-उत्पादं प्रदाति । नवम्बर् २०२३ तमे वर्षे अलीबाबा-नगरे क्षियान्यु-महोदयस्य प्राथमिकतायां अधिकं सुधारः अभवत्, ततः डिङ्गटॉक्, क्वार्क, १६८८ इत्यादिभिः सह क्षियान्यु-इत्येतत् अलीबाबा-सीईओ वु योङ्गमिङ्ग् इत्यनेन सामरिक-नवीन-व्यापारस्य प्रथम-समूहे समाविष्टम्

अलीबाबा-योजनायां रणनीतिक-नवीन-व्यापाराः स्वतन्त्र-सहायक-कम्पनीरूपेण संचालिताः भविष्यन्ति, विशाल-विपण्यस्य सामना कर्तुं अधिक-स्वतन्त्र-रणनीतिं च स्वीकुर्वन्ति |. अलीबाबा ३ तः ५ वर्षाणाम् अन्तः तेषु निवेशं निरन्तरं करिष्यति।

स्वतन्त्रसञ्चालनस्य अपि अर्थः अस्ति यत् व्यापारे कतिपयानि रक्तनिर्माणक्षमतानि आवश्यकानि सन्ति । क्षियान्यू इत्यस्य महाप्रबन्धकः डिङ्ग जियान् अस्मिन् वर्षे जुलैमासे अवदत् यत् अलीबाबा इत्यस्य अपेक्षा नास्ति यत् क्षियान्यु इत्यस्य अल्पकालीनरूपेण लाभस्य योगदानं भविष्यति। परन्तु उपयोक्तृणां कृते क्षियान्यु इत्यस्य शुल्कग्रहणनीतिद्वयात् न्याय्यं चेत् अद्यापि तस्य राजस्वं वर्धयितुं आवश्यकता वर्तते ।

Xianyu इत्यस्य राजस्वं विज्ञापनं, सॉफ्टवेयरसेवाशुल्कं मूल्यवर्धितसेवाः च (यथा उत्पादपुनःप्रयोगः, मालवाहनशुल्कं, उत्पादपरीक्षणशुल्कं च) भवति । क्षियान्यु इत्यस्य मते अस्मिन् वर्षे मार्चमासे तस्य दैनिकं औसतं जीएमवी १ अर्ब युआन् अतिक्रान्तम् ।

चीनस्य ई-वाणिज्यविशेषज्ञसेवाकेन्द्रस्य उपनिदेशकः गुओ ताओ इत्यनेन उक्तं यत् क्षियान्यु इत्यस्य व्यापकशुल्कीकरणस्य कारणं मुख्यतया मञ्चसञ्चालनव्ययस्य वृद्धेः लाभप्रतिमानानाम् अन्वेषणस्य च कारणम् अस्ति। यथा यथा उपयोक्तृणां संख्या लेनदेनस्य परिमाणं च वर्धमानं भवति तथा तथा Xianyu इत्यनेन प्रणाल्याः स्थिरं संचालनं सुरक्षां च निर्वाहयितुम् अधिकसंसाधनानाम् निवेशस्य आवश्यकता वर्तते।

गुओ ताओ इत्यनेन इदमपि उक्तं यत् Xianyu इत्यनेन मार्केट्-प्रतिक्रियासु उपयोक्तृ-आवश्यकतासु च निकटतया ध्यानं दातुं आवश्यकम्, तथा च विक्रेतृणां हानिः अथवा अत्यधिक-उच्च-दर-कारणात् उपयोक्तृ-क्रियाकलापस्य न्यूनता न भवेत् इति परिहाराय चार्जिंग-नीतिषु लचीलेन समायोजनं करणीयम्

एकस्याः अन्तर्जालकम्पन्योः उत्पादप्रबन्धकः इति नाम्ना चेन् यू अवलोकितवान् यत् Xianyu इत्यनेन अस्मिन् वर्षे बहवः बृहत् कदमः कृताः, यथा Xianyu गेम्स्, Xianyu कतारबद्धता, Xianyu लाइव प्रसारणं च इत्यादीनि नूतनानि उत्पादानि योजयित्वा, तथैव Xianyu WeChat समुदायस्य प्रारम्भं कृत्वा व्यापकरूपेण प्रचारं कृतवान् समूह। सः अवदत् यत् एतानि कार्याणि कर्तुं क्षियान्यु इत्यस्य लक्ष्यं एमएयू-वर्धनम् अस्ति, परन्तु एतदर्थं बहुधा अनुसंधानविकासव्ययः श्रमव्ययः च आवश्यकः । सम्भवतः एतेषां कारणानां कारणात् क्षियान्यु इत्यस्य आयस्य अतिरिक्तस्य स्रोतः आवश्यकः अस्ति ।

ऑनलाइन-उत्पादानाम् अतिरिक्तं, Xianyu अफलाइन-मार्गान् अपि अन्वेषयति, अफलाइन-प्रवेशद्वारा उपयोक्तृ-स्पर्शबिन्दून् वर्धयितुं प्रयतते । अस्मिन् वर्षे आरम्भे क्षियान्युः हाङ्गझौ-शाङ्घाई-नगरयोः सामुदायिक-भण्डारद्वयं प्रारब्धवान् उपयोक्तारः प्रत्यक्षतया विक्रेतुं इच्छन्ति वस्तूनि संकुलं कृत्वा भण्डारं प्रति वितरितुं शक्नुवन्ति, तथा च क्षियान्युः क्रमणं, मूल्यनिर्धारणं, विक्रयणं च कर्तुं उत्तरदायी अस्ति

एषः मोड् तुल्यकालिकरूपेण अन्तर्जालद्वारा अधिकं गुरुः अस्ति, तथा च Xianyu इत्यस्य रणनीतिः अपि अधिकं सावधानः अस्ति । डिङ्ग जियान् पूर्वं उक्तवान् यत् सामुदायिकभण्डाराः ज़ियान्यु इत्यस्य अफलाइनभण्डारस्य अन्तिमसमाधानं न भवन्ति इति अनिवार्यम् अत्र परिसरभण्डाराः, रसदभण्डाराः इत्यादयः रूपाः अपि सन्ति, येषां प्रयासः क्षियान्युः करिष्यति। सम्पूर्णस्य अफलाइन-झियान्यू-सञ्चार-भण्डारस्य मानसिकभागे, जियान्यु-इत्यस्य आगामिषु वर्षत्रयेषु तुल्यकालिकरूपेण दृढं निवेशः भविष्यति ।

(साक्षात्कारस्य अनुरोधेन चेन् यू इति छद्मनाम)