समाचारं

TSMC अमेरिके कारखानस्य स्थापनायां विघ्नानां सामनां करोति, कार्यस्थले सांस्कृतिकभेदाः ठोकरं खादन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ११ दिनाङ्के ज्ञापितं यत् विश्वस्य प्रमुखा अर्धचालक-फाउण्ड्री-कम्पनी TSMC इत्यस्य अमेरिका-देशस्य एरिजोना-नगरे कारखानस्य निर्माणस्य योजना सुचारुतया न प्रचलति इति मूलतः २०२४ तमे वर्षे उत्पादनं कर्तुं निर्धारितं ५ नैनोमीटर् वेफर-फैब् बहुवारं विलम्बितम् अस्ति, सम्प्रति २०२५ तमे वर्षे स्थगितस्य अपेक्षा अस्ति न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अनुसारंसमस्यायाः मूलं ताइवान-अमेरिका-देशयोः मध्ये अत्यन्तं भिन्नानां कार्यस्थलसंस्कृतीनां मध्ये अस्ति ।

स्रोतः - टी.एस.एम.सी

टीएसएमसी कठोरकार्यवातावरणेन प्रसिद्धा अस्ति, यत्र १२ घण्टादिनानि, सप्ताहान्ते अतिरिक्तसमयः, मध्यरात्रौ अपि आपत्कालीनरूपेण कर्मचारिणां पुनः आह्वानं भवति ताइवानदेशे प्रबन्धनं कठिनशैल्याः कृते प्रसिद्धम् अस्ति, ये कर्मचारिणः किञ्चित् अपि त्रुटिं कुर्वन्ति तेषां कठोरदण्डस्य अथवा निष्कासनस्य अपि सामना कर्तुं शक्यते । तथापि,अयं प्रबन्धनप्रतिरूपः अमेरिकनजलवायुना अनुकूलः नास्ति ।. प्रतिवेदनानि दर्शयन्ति,एरिजोना-कारखानस्य बहवः कर्मचारीः उच्चदाबवातावरणं सहितुं न शक्तवन्तः इति कारणेन प्रस्थिताः, येन टीएसएमसी-सङ्घस्य गम्भीराः भर्तीसमस्याः अभवन्. सम्प्रति, २.कारखानस्य २२०० कर्मचारिणां प्रायः अर्धं ताइवानदेशस्य अस्ति ।, ताइवानदेशे उद्यमानाम् कर्मचारिणां उपरि निर्भरता स्पष्टा अस्ति।

अमेरिकी-सर्वकारः आयातस्य उपरि निर्भरतां न्यूनीकर्तुं चिप-निर्माणस्य स्थानीयकरणाय महत् महत्त्वं ददाति । अमेरिकीवाणिज्यसचिवः गिना रैमोण्डो एकदा अवदत् यत् अमेरिकादेशस्य ९२% उन्नतचिप्स् ताइवानदेशात् आयातस्य उपरि अवलम्बन्ते । TSMC इत्यनेन परियोजनायां (IT Home Note: वर्तमानकाले प्रायः ४६६.३४७ अरब युआन्) ६५ अरब अमेरिकीडॉलर् निवेशं कर्तुं प्रतिबद्धम् अस्ति, अमेरिकीसर्वकारस्य चिप् एण्ड् साइंस एक्ट् इत्यस्मात् अनुदानरूपेण ६.६ बिलियन अमेरिकी डॉलर (वर्तमानं प्रायः ४७.३५२ बिलियन युआन्) प्राप्तम् अस्ति

एरिजोना-नगरे त्रीणि कारखानानि निर्मातुं टीएसएमसी-संस्थायाः योजना अस्ति, अन्ते ६,००० कार्याणि सृज्यन्ते । कम्पनीयाः ताइवानदेशे कर्मचारिणां अनुपातं न्यूनीकर्तुं स्थानीयकृतसञ्चालनस्य साकारीकरणस्य च तत्काल आवश्यकता वर्तते। एरिजोना-देशे TSMC-संस्थायाः कर्मचारीसञ्चार-सम्बन्धनिदेशकः लियू-महोदयः अवदत् यत्, “अस्माभिः आशास्ति यत् एषः कारखानः सफलः स्थायित्वं च भवितुम् अर्हति इति अर्थः अस्ति यत् वयं सर्वदा ताइवान-देशे जनान् अत्र प्रेषयितुं अवलम्बितुं न शक्नुमः |”.

स्थानीयप्रतिभानां संवर्धनार्थं स्थानीयविश्वविद्यालयैः विद्युत्-इञ्जिनीयरिङ्ग-इत्यादीनां सम्बद्धानां प्रमुखविषयाणां पाठ्यक्रमाः योजिताः, तथा च TSMC-सहकार्यं कृत्वा इण्टर्न्शिप्, शोधपरियोजना, भर्ती-अवकाशाः च प्रदातुं शक्यन्ते टीएसएमसी इत्यनेन उच्चविद्यालयेषु स्वच्छकक्ष्याः अपि स्थापिताः येन छात्राः अर्धचालकनिर्माणवातावरणस्य शीघ्रं संपर्कं प्राप्तुं शक्नुवन्ति।

सांस्कृतिकभेदानाम् सेतुबन्धनार्थं TSMC एकतः अमेरिकनकर्मचारिणः अध्ययनार्थं ताइवानदेशं प्रेषयति, अपरतः प्रबन्धनाय संचारप्रशिक्षणं प्रदाति परन्तु एरिजोना-देशे टीएसएमसी-संस्था एकमात्रं चिप्-निर्माता नास्ति । तत्र इन्टेल् अपि स्वस्य कारखानानां विस्तारं कुर्वन् अस्ति, प्रतिभायाः स्पर्धां तीव्रं करोति ।

यदि TSMC संयुक्तराज्ये पदस्थानं प्राप्तुम् इच्छति तर्हि स्थानीयकार्यस्थलसंस्कृतेः अनुकूलतां प्राप्तुं अन्यैः प्रतिद्वन्द्वीभिः सह प्रतिभायाः स्पर्धां च कर्तव्यम्।