समाचारं

१३ कोटि युआन् मूल्यस्य कारखानम् १८,००० युआन् मूल्येन विक्रीतम्? ऋणदाता एतावत् क्रुद्धः यत् सः प्रायः मूर्च्छितः अभवत् : यदि ऋणं ३० मिलियन युआन् अधिकं विक्रीयते तर्हि तत् नष्टं भविष्यति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनहुई-नगरस्य हेफेइ-नगरे एकस्य कारखानाभवनस्य अनुमानं १३ कोटि-युआन्-मूल्यं बीजिंग-नगरस्य क्षिचेङ्ग्-जिल्ला-जनन्यायालयेन १ युआन्-आरक्षितमूल्येन नीलामम् अभवत्, अन्तिम-व्यवहारस्य मूल्यं केवलं १८,००० युआन्-मूल्येन एव आसीत्

२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के अनहुइ-नगरस्य स्थानीयमाध्यमेन दवन न्यूज् इत्यनेन तस्मिन् दिने जेडी डॉट् कॉम् नीलाममञ्चे नीलामस्य सूचना दत्ता । व्यवहारमूल्येन मूल्याङ्कितमूल्येन च विशालविपरीतता व्यापकं ध्यानं आलोचनां च आकर्षितवती अस्ति ।

अगस्तमासस्य ७ दिनाङ्के नीलाममञ्चेन अस्य विक्रयस्य विषये सर्वाणि सामग्रीनि विलोपितानि । सार्वजनिकसूचनाः दर्शयति यत् क्षिचेङ्ग-जिल्लाजनन्यायालयेन उक्तं यत् न्यायालयः अस्याः घटनायाः विशेषं महत्त्वं ददाति तथा च संगठनस्य कर्मचारिणां सावधानीपूर्वकं सत्यापनम् कुर्वती अस्ति तथा च निश्चितरूपेण जनसामान्यं संतोषजनकं उत्तरं दास्यति।

८ अगस्तदिनाङ्के द पेपरस्य संवाददातारः युन्फेई रोड्, हेफेई उच्चप्रौद्योगिकीक्षेत्रं गतवन्तः, तत्र सम्बद्धं भवनं ६ मंजिला आसीत्, तस्य क्षेत्रफलं च प्रायः ५ एकर् आसीत् प्रौद्योगिकी कं, लिमिटेड (रिजिंग कम्पनी इति उच्यते)।

पूर्वं कारखानम् नीलामम् अभवत्, परन्तु अधुना तत् रद्दं कृतम् अस्ति।

मूल्याङ्कनमूल्यं लेनदेनमूल्यस्य ७१५८ गुणान् अस्ति

७ जुलैतः आरभ्य बीजिंग-नगरस्य क्षिचेङ्ग-जिल्ला-जनन्यायालयेन जेडी-सम्पत्त्याः व्यापार-मञ्चे घोषणा कृता । घोषणा दर्शयति यत् : बीजिंगस्य क्षिचेङ्ग-जिल्ला-जनन्यायालयः बीजिंग-नगरस्य ज़ीचेङ्ग-जिल्ला-जनन्यायालयस्य JD.com-न्यायिक-निलाम-जाल-मञ्चे २ अगस्त-२०२४ दिनाङ्के १०:०० वादनात् आरभ्य न्यायिक-निलामं करिष्यति (विक्रय-अवधिः ६० दिवसाः अस्ति ) (बोली अवधिं विलम्बं च विहाय) सार्वजनिकविक्रयक्रियाकलापाः (न्यायालयस्य खातेः नाम: बीजिंग ज़िचेङ्ग जिला जनन्यायालयः)। अस्य गृहस्य कुलतलसंख्या ६ अस्ति यत्र मूल्याङ्कनवस्तु स्थिता तलाः १-६ सन्ति ।

एकं कारखानाभवनं यस्य कुलनिर्माणक्षेत्रं ९५५०.६४ वर्गमीटर् अस्ति तथा च १३ कोटि युआन् इति विपण्यमूल्यं १ युआन् कृते अन्तिमविक्रयमूल्यं केवलं १८,००० युआन् आसीत्, प्रतिवर्गमीटर् मूल्यं च २ युआन् इत्यस्मात् न्यूनम् आसीत्

घोषणायाम् अभवत् यत् नीलाम क्रियमाणा सम्पत्तिः आपराधिकप्रकरणे सम्बद्धा सम्पत्तिः अस्ति, अतः अन्तिमे नीलाम्यां सम्पत्तिः विक्रेतुं असफलतां प्राप्तवती, अतः अयं न्यायालयः आरक्षितमूल्यं विना नीलामम् अकरोत् सन्दर्भमूल्यं १३०,५७६,३५० युआन्, विक्रयमूल्यं १ युआन्, विक्रयपूर्वभुक्तिः १ युआन्, निक्षेपः ०.२ युआन्, वृद्धिः च ०.०१ युआन्

दवन न्यूज इत्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के १० वादने नीलामः आरब्धः, अचिरेण एव कश्चन १ युआन् इत्यनेन तस्य बोलीं कृतवान् । अगस्तमासस्य ५ दिनाङ्के ०६:१०:१३ वादने बोलीयाः अन्तिममूल्यं १८,१६१.९७ युआन् आसीत् ।

१८,१६१.९७ युआन् इत्यस्य लेनदेनमूल्येन सह तुलने १३०,५७६,३५० युआन् इत्यस्य मूल्याङ्कनसन्दर्भमूल्यं पूर्वस्य ७,१५८ गुणाधिकम् अस्ति ।

पेपर-सम्वादकः ज्ञातवान् यत् यदि नीलामः सफलतया सम्पन्नः भवति तर्हि तत्र सम्बद्धस्य कारखानस्य ऋणदाता लियू बहुवर्षपूर्वं कारखानं विक्रीतवान् इति।

एकः अन्तःस्थः अवदत् यत् प्रायः १० वर्षाणि पूर्वं लियू इक्विटी ट्रांसफरद्वारा कारखानम् विक्रीतवान्, धनस्य भागः एव प्राप्तवान् । एतत् ऋणं मूलतः हेफेइ-नगरस्य स्थानीयन्यायालयेन स्थगितम् आसीत् । "कः चिन्तयिष्यति स्म यत् क्रेता सार्वजनिकनिक्षेपाणां अवैधरूपेण अवशोषणं कृत्वा गृहीतः, तत्र सम्बद्धा राशिः एकअर्बयुआन्-अधिका आसीत्। प्रकरणस्य न्यायाधीशत्वं बीजिंगनगरे अभवत्। प्रथमं जनान् दण्डयितुं सिद्धान्तानुसारं प्रकरणं बीजिंगनगरं स्थानान्तरितम् ."

सः दावो न्यायालयव्यवस्थायाः पुष्टिः न कृतः।

सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् लियू अवदत् यत् "यदि एतत् भवनं १८,००० युआन् मूल्येन विक्रीयते तर्हि अस्य भवनस्य स्वामिना मम ऋणं ३० मिलियन युआन् अधिकं ऋणं सर्वथा नष्टं भविष्यति। अगस्तमासस्य ५ दिनाङ्के प्रातःकाले यदा अहं कदा इति दृष्टवान् बोली १८,००० युआन् कृते समाप्तवती, अहं एतावत् क्रुद्धः अभवम् यत् अहं प्रायः मूर्च्छितः अभवम्, मम सम्पूर्णं परिवारं नीतवान् यत् सः बीजिंग-नगरस्य क्षिचेङ्ग-जिल्ला-जनन्यायालये स्थितिं निवेदितवान्” इति

प्रथमप्रत्याख्यानस्य अधिकारयुक्तः व्यक्तिः सूचनां न प्राप्तवान्?

अगस्तमासस्य ८ दिनाङ्के प्रातःकाले द पेपर इत्यस्य संवाददातारः हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य युन्फेइ रोड् इत्यत्र गतवन्तः ।

सार्वजनिकसूचनाः दर्शयति यत् हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य क्षेत्रफलं १९४ वर्गकिलोमीटर् अस्ति .हेफेइ इत्यस्य कृते विज्ञान-प्रौद्योगिकी-नगरस्य निर्माणार्थं मुख्यं वाहकम् अस्ति ।

एच्केयूएसटी इत्यस्य iFlytek Voice Industry Base इत्यस्मात् केवलं कतिपयेषु शतेषु मीटर् दूरे स्थितं Hefei High-tech Zone इत्यस्य मूलक्षेत्रं एतत् अस्ति ।

अत्र सम्मिलितं भवनं ६ मंजिला अस्ति, तस्य क्षेत्रफलं प्रायः ५ एकर् अस्ति । एकः कर्मचारी अवदत् यत् एतत् कम्पनीद्वारा भाडेन दत्तम् अस्ति।

अस्मिन् विक्रये प्रथमं अस्वीकारस्य अधिकारः रिजिंग् कम्पनीयाः अस्ति ।

सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् सम्पूर्णे बोलीप्रक्रियायाः कालखण्डे "पूर्वाधिकारधारकाः" इति चिह्निताः कोऽपि बोलीदाता बोलीं दातुं न प्राप्ताः । कम्पनीकार्यालयात् सुश्री झोउ इत्यनेन उक्तं यत् न्यायालयेन नीलामस्य आरम्भस्य विशिष्टसमयस्य विषये कम्पनीं न सूचितं, कम्पनीनेतारः च विशेषतया आश्चर्यचकिताः अभवन् यदा ते ज्ञातवन्तः यत् विक्रयः समाप्तः इति।

अगस्तमासस्य ५ दिनाङ्के समाप्तस्य, अनन्तरं रद्दस्य च नीलामस्य अस्य क्षेत्रस्य प्रभावः न अभवत् ।

१३ कोटि युआन् विपण्यमूल्येन सह एतत् कारखानभवनं केवलं १ युआन् मूल्येन किमर्थं विक्रीतम्? प्रत्येकस्य मूल्यवृद्धेः परिधिः ०.०१ युआन् यावत् किमर्थं सीमितः अस्ति ? तस्य कानूनी आधारः कः ?

नीलामव्यवहारस्य पुष्टिः दर्शयति यत् अस्मिन् समये बोलीदाता लियू ताओ नामकः स्वाभाविकः व्यक्तिः अस्ति। यदि नीलामप्रक्रिया कानूनी कानूनी च भवति, परन्तु व्यवहारस्य समाप्तेः अनन्तरं नीलामस्य परिणामः निरस्तः भवति तर्हि न्यायालयेन सफलक्रेतुः क्षतिपूर्तिः आवश्यकी वा? निरसनस्य कानूनी आधारः कः ?

९ अगस्तपर्यन्तं न्यायालयेन उपर्युक्तविषयेषु अद्यापि प्रतिक्रिया न दत्ता।

पूर्वं निवेदितम्