समाचारं

आरएमबी-उत्थानस्य अनन्तरं : विनिमयदरस्य निरीक्षणार्थं समर्पितानां कर्मचारिणां सह विदेशव्यापारकम्पनयः सन्ति विशेषज्ञाः : वर्षस्य उत्तरार्धे "7 भङ्गं" भविष्यति इति अपेक्षा अस्ति।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः ली यिवेन्

प्रबलपुनर्उत्थानस्य अनन्तरं आरएमबी-विनिमयदरः "प्रतिदत्तः" ।

अगस्तमासस्य ९ दिनाङ्के अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः ७.१४४९ इत्येव वर्धितः, यत् ११ आधारबिन्दुवृद्धिः अभवत्, सप्ताहाधिके नूतनं उच्चतमं स्तरं प्राप्तवान् अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-अपतटीय-आरएमबी अपि पश्चात्तापं कृतवान् दिवसस्य समाप्तेः समये स्थलीय-बाजारः ७.१६८८ इति उद्धृतवान्, यत् पूर्वव्यापार-दिनात् ६५ आधार-बिन्दुभिः न्यूनम् अभवत्, अपतटीय-बाजारः च ७.१७७० इति उद्धृतवान्, यत् पूर्वव्यापारात् ७९ आधार-बिन्दुभिः न्यूनः अभवत् दिनं।

अतः पूर्वं अपेक्षितापेक्षया दुर्बलतर-अमेरिकन-अकृषि-रोजगार-दत्तांशैः इत्यादिभिः कारकैः प्रभावितः, रेन्मिन्बी, यः दुर्बलः, पतन् च आसीत्, अगस्त-मासस्य आरम्भे प्रबलं पुनरुत्थानं कृतवान्, व्यापारदिनद्वये १५०० बिन्दुभ्यः अधिकं वर्धितवान् स्थलीय-अपतटीय-विपणयः ७.३-अङ्कात् ७.१-परिधिपर्यन्तं सर्वं मार्गं वर्धिताः सन्ति ।

यस्मिन् काले वैश्विकसम्पत्तयः द्रुतगतिना "संकोचनं" अनुभवन्ति, तस्मिन् काले आरएमबी-विनिमयदरस्य तीव्रपुनरुत्थानं चीनस्य अर्थव्यवस्थायां अन्तर्राष्ट्रीयबाजारस्य विश्वासं प्रतिबिम्बयति तथा च, किञ्चित्पर्यन्तं दीर्घकालीनपूञ्जीप्रवाहं आकर्षयितुं अपि अनुकूलम् अस्ति परन्तु अन्यतरे आरएमबी इत्यस्य तीक्ष्णपुनरुत्थानेन पूर्वमेव तीव्रनिर्यातविपण्ये नूतनानि आव्हानानि अपि योजिताः।

मूल्ये विदेशव्यापारादेशस्य पुनर्वार्ता

आरएमबी-विनिमयदरः प्रायः रात्रौ एव वर्धितः ।

वर्षस्य आरम्भात् अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमयदरेण समग्ररूपेण न्यूनता दृश्यते स्म यद्यपि अपतटीयविपण्ये बहवः उतार-चढावः सन्ति तथापि समग्रप्रवृत्तिः अपि अधः गच्छति । वर्षस्य आरम्भे अपि अपतटीय-आरएमबी अमेरिकी-डॉलरस्य विरुद्धं ७.१२ परिमितः आसीत् ।

अगस्तमासस्य २ दिनाङ्के अयं मोक्षबिन्दुः अभवत् ।तस्मिन् एव दिने सायं अमेरिकी-देशस्य गैर-कृषि-रोजगारस्य आँकडा: प्रकाशिताः % । अमेरिकीश्रमविपण्यं विपण्यप्रत्याशायाः अपेक्षया दूरं दुर्बलम् अस्ति, अमेरिकी अर्थव्यवस्था मन्दगतिम् अवाप्तुम् अर्हति इति बहिःस्थजनाः अनुमानं कुर्वन्ति ।

आँकडानां प्रकाशनानन्तरं त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः तीव्ररूपेण न्यूनाः उद्घाटिताः, अमेरिकी-डॉलर-सूचकाङ्कः च १% अधिकं पतितः । येन तथा रेन्मिन्बी इत्येतयोः मूल्यं विपरीतदिशि वर्धितम्, तस्मिन् एव दिने रेन्मिन्बी इत्यस्य स्थलीय-अपतटीय-विपण्ययोः ७.२-अङ्कात् उपरि वृद्धिः अभवत्, यत्र १,००० आधार-बिन्दुभ्यः अधिकं वृद्धिः अभवत्

सम्प्रति अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-इत्यस्य प्रबलः पुनरुत्थानस्य समाप्तिः भवति स्यात्, परन्तु केषुचित् विदेशीयव्यापारिषु तस्य प्रभावः अधुना एव आरब्धः अस्ति ।

पेय-तृणस्य विश्वस्य बृहत्तमेषु निर्मातृषु अन्यतमः इति नाम्ना यिवु शुआङ्गटोङ्ग दैनिक-आवश्यकता-कम्पनी-लिमिटेड्-संस्थायाः विक्रयनिदेशकः यू बाओकैः टाइम्स्-वित्तं प्रति अवदत् यत् पतले-उत्पाद-लाभस्य कारणात् कम्पनीयाः विदेश-व्यापार-विभागः विनिमय-दर-परिवर्तनस्य प्रति अत्यन्तं संवेदनशीलः अस्ति . अमेरिकी डॉलरस्य विरुद्धं आरएमबी इत्यस्य हाले एव "अप्रत्याशितरूपेण" वर्धनेन कम्पनी अत्यन्तं घबराहटः अभवत् सम्प्रति कम्पनी आरएमबी-विनिमय-दरस्य परिवर्तनस्य निकटतया निरीक्षणार्थं समर्पिताः कर्मचारिणः सन्ति, विदेशीय-विनिमय-निपटान-कार्यम् अपि युगपत् क्रियते .

यू बाओकै इत्यनेन उक्तं यत् अस्मिन् वर्षे जूनमासात् आरभ्य विदेशेषु आदेशानां संख्या न्यूनतां गच्छति, आदेशस्य मूल्यानि अपि नूतनानि ऊर्ध्वतानि "रोल" अभवन् . "आरएमबी-अल्पकालीन-उत्थानस्य कारणेन अनेके आदेशाः येषां अनुवर्तनं क्रियते, तेषां मूल्ये पुनः वार्तालापस्य आवश्यकता वर्तते। भविष्ये विनिमय-दरस्य अन्यस्य द्रुत-परिवर्तनस्य परिहाराय कम्पनी सम्प्रति नियन्त्रणे अतीव सावधाना अस्ति आदेशमूल्यानि, बहुषु आदेशेषु मूल्यरियायतानाम् अपि बहु स्थानं नास्ति” इति ।

वस्तुतः टाइम्स् फाइनेन्स इत्यनेन पूर्वं केभ्यः निर्यातकम्पनीभ्यः ज्ञातं यत् वर्षस्य आरम्भात् एव स्थलीय-अपतटीय-आरएमबी-रूप्यकाणां समग्ररूपेण पतनं निरन्तरं भवति, केचन निर्यातकाः च अधिकानि बोझिलानि विदेशीयविनिमय-तालानि रद्दं कृतवन्तः आरएमबी-रूप्यकस्य द्रुतगतिना पुनः उत्थानस्य कारणात् विदेशीयविनिमयस्य निपटनाय उत्सुकाः कतिपयानि कम्पनयः न सन्ति ।

"किमपि देशस्य कृते अतिशयेन अल्पकालीनविनिमयदरस्य उतार-चढावः विदेशीयव्यापारकम्पनीनां कृते विनिमयजोखिमं सृजति, व्यापारिणां मूल्यवार्तालापेषु च निश्चितं हस्तक्षेपं जनयिष्यति।चीन एवरब्राइट बैंकवित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ टाइम्स् फाइनेन्स इत्यस्मै अवदत् यत् आरएमबी इत्यस्य तीव्रप्रशंसायाः वास्तवमेव घरेलुश्रमप्रधान उद्यमानाम् केषाञ्चन उत्पादनकारकाणां निर्यातप्रतिस्पर्धायां निश्चितः प्रभावः भविष्यति, अपि च क प्रवृत्तिः अनुसरणं विदेशीयविनिमयस्य निपटनं च।

"किन्तु, यद्यपि अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरस्य अद्यतनकाले महती उतार-चढावः अभवत्, तथापि व्यापारस्य टोपले विरुद्धं व्यापार-भारित-विनिमय-दरः १०० परिमितं उतार-चढावम् अकरोत्, यत् सामान्यतया स्थिरम् अस्ति। समग्रतया च मम देशस्य विदेश-व्यापार-संरचना तुल्यकालिकरूपेण जटिला अस्ति। यद्यपि आरएमबी-प्रशंसया केषाञ्चन निर्यातकम्पनीनां व्ययः वर्धते, परन्तु देशात् बहिः कच्चामालयुक्तानां केषाञ्चन विदेशीयव्यापारकम्पनीनां आयातव्ययः अपि न्यूनीकरिष्यते।" झोउ माओहुआ इत्यनेन उक्तं यत् समग्रतया आरएमबी-प्रशंसायाः वर्तमानपरिक्रमः अमेरिकी-डॉलरस्य विरुद्धं मम देशस्य विदेशव्यापारे सीमितः प्रभावः भविष्यति।

वस्तुतः मुद्राणां टोकरीयाः सन्दर्भेण गणितः वर्तमानः CFETS RMB विनिमयदरसूचकाङ्कः अद्यापि तुल्यकालिकरूपेण स्थिरः अस्ति । चीनविदेशीयविनिमयव्यापारकेन्द्रेण प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं अगस्तमासस्य २ दिनाङ्के CFETS RMB विनिमयदरसूचकाङ्कः ९८.९५ आसीत्, यत् पूर्वव्यापारदिनात् ०.३१ न्यूनम् अस्ति

यू बाओकै इत्यनेन इदमपि स्वीकृतं यत् यद्यपि कम्पनी विनिमयदरपरिवर्तनस्य महत्त्वं ददाति तथापि आरएमबी-विनिमयदरस्य वर्तमानस्य तीव्रवृद्ध्या कम्पनीयाः उत्पादनस्य उपरि कोऽपि पर्याप्तः प्रभावः न अभवत् "यद्यपि एषा स्थितिः दुर्लभा अस्ति तथापि प्रथमवारं अस्माभिः एतस्य सामना न कृतः। बहवः अनुबन्धाः विनिमयदरस्य उतार-चढावस्य अपि पूर्वमेव विचारं करिष्यन्ति, विनिमयदरपरिवर्तनस्य व्याप्तिम् अपि सीमितं करिष्यन्ति।

वर्षस्य उत्तरार्धे युआन् "७" भङ्गं करिष्यति इति अपेक्षा अस्ति

आरएमबी-प्रशंसायाः वर्तमानः दौरः तस्मिन् समये आगच्छति यदा वैश्विकसम्पत्तयः संकुचन्ति।

अमेरिकी-अ-कृषि-वेतनसूची-दत्तांशस्य प्रकाशनानन्तरं प्रथमव्यापारदिने अगस्त-मासस्य ५ दिनाङ्के अमेरिकी-आर्थिक-मन्दी-विषये चिन्तायाः कारणात् चीनस्य ए-शेयरं विहाय विश्वस्य अनेकेषु शेयर-बजारेषु "ब्लैक् मंडे" इति अनुभवः अभवत् तेषु तस्मिन् दिने निक्केई २२५ सूचकाङ्कस्य १२.४% न्यूनता अभवत्, इतिहासे सर्वाधिकं न्यूनतां अपि स्थापितं । अमेरिकादेशे डाउ जोन्स सूचकाङ्कः, एस एण्ड पी ५०० सूचकाङ्कः च २०२२ तमस्य वर्षस्य सितम्बरमासात् परं एकदिवसीयस्य बृहत्तमं न्यूनतां प्राप्तवन्तौ ।

सदैव सुरक्षितस्थानम् इति प्रसिद्धं सुवर्णविपणम् अपि अप्रतिरक्षितं न अभवत् । अगस्तमासस्य ५ दिनाङ्के लण्डन्-सुवर्णस्य स्पॉट्-मूल्यानि प्रति औंस-२४०० अमेरिकी-डॉलर्-तः न्यूनानि अभवन्, एकदा च COMEX-सुवर्णस्य अस्य पूर्णाङ्क-चिह्नस्य समीपे एव आसीत् । अस्मिन् समये आरएमबी-विनिमयदरस्य निरन्तरं वृद्धिः विशेषतया दृष्टिगोचरः अस्ति ।

किं आरएमबी-सम्पत्तयः वैश्विकनिधिनां कृते "सुरक्षितस्थानम्" भवितुम् अर्हन्ति?

अस्मिन् विषये झोउ माओहुआ इत्यस्य मतं यत् यद्यपि आरएमबी अमेरिकी-डॉलरस्य विरुद्धं पुनः पतितः, तथापि चीन-अमेरिका-व्याज-दर-अन्तरस्य दृष्ट्या, आरएमबी-प्रवृत्तिं प्रभावितं कुर्वन् महत्त्वपूर्णं कारकं, तथापि व्याज-दर-अन्तरं ततः परं शिखरं प्राप्तवान्, पतितः च एप्रिलमासस्य अन्ते।

"आन्तरिकरूपेण चीनस्य अर्थव्यवस्था निरन्तरं पुनरुत्थानं प्राप्नोति, मूल्येषु च मध्यमपुनरुत्थानस्य प्रवृत्तिः स्थापिता अस्ति, येन विपण्यव्याजदराणां अधः गमनस्थानं प्रतिबन्धितं भविष्यति। विदेशे अमेरिकी अर्थव्यवस्था महङ्गानि च मन्दतां प्राप्तवन्तः, नीतयः च क्रमेण व्याजदराणां न्यूनीकरणाय गतवन्तः चक्रं चीन-अमेरिका-देशयोः मध्ये व्याजदरान्तरं क्रमेण संकुचितं भविष्यति इति अपेक्षा अस्ति, येन आरएमबी-विनिमय-दरस्य उपरि व्याज-दर-अन्तरं अधिकं दुर्बलं भविष्यति।

झोउ माओहुआ इत्यनेन अग्रे व्याख्यातं यत् विकसिताः अर्थव्यवस्थाः आर्थिकमन्दतायाः, निगमलाभसंभावनासु दबावस्य, भूराजनीतिकसङ्घर्षस्य, व्यापारसंरक्षणवादस्य, अमेरिकीनिर्वाचनजोखिमस्य इत्यादीनां सामनां कुर्वन्ति, विदेशीयबाजाराणां अस्थिरता च वर्तमानविदेशीयसम्पत्त्याः उच्चसमग्रस्तरेन सह वर्धिता अस्ति तथा स्टॉक्स्, जोखिमाः आयस्य सापेक्षतया वर्धिताः। परन्तु घरेलु अर्थव्यवस्था, नीतयः, निगमलाभसंभावनाः च तुल्यकालिकरूपेण निश्चिताः सन्ति, तथा च न्यूनमूल्याङ्कनयुक्ताः आरएमबी-सम्पत्तयः वैश्विकनिधिनां कृते "सुरक्षितस्थानम्" भवितुम् अर्हन्ति इति अपेक्षा अस्ति

परन्तु चीनविदेशीयविनिमयनिवेशसंशोधनसंस्थायाः स्वतन्त्रः अर्थशास्त्री तान यालिङ्ग् इत्यस्य भिन्नाः मताः सन्ति । सा मन्यते यत् यद्यपि चीन-अमेरिका-देशयोः व्याजदरान्तरं संकुचितं जातम् अस्ति तथा च सामान्यतया व्याजदरेषु कटौतिं कर्तुं फेडरल् रिजर्व् इत्यस्य उपरि विपण्यं दावान् करोति तथापि फेडरल् रिजर्व् इत्यनेन व्याजदरेषु वृद्धिः करणीयः इति सम्भावना निराकर्तुं न शक्यते

तान यालिंग् इत्यनेन टाइम्स् फाइनेन्स इत्यस्मै उक्तं यत् फेडस्य व्याजदरे कटौतीविषये वर्तमानबाजारस्य अटकलानां नवीनतमं प्रमाणं अमेरिकी-गैर-कृषि-रोजगार-आँकडानां अप्रत्याशित-पतनम् अस्ति यद्यपि जुलै-मासे अमेरिकी-बेरोजगारी-दरः विगतत्रिषु वर्षेषु सर्वाधिकः आसीत्, यदि... समयः विस्तारितः अस्ति, दत्तांशः विगत ५० वर्षेषु ऐतिहासिकनिम्नस्तरयोः अस्ति ।

वैश्विकनिधिनां कृते आरएमबी-सम्पत्तयः "सुरक्षितस्थानम्" भवितुम् अर्हन्ति वा इति विषये तान यालिंग् इत्यस्य मतं यत् अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरस्य वर्तमान-वृद्धिः अमेरिकी-डॉलर-सूचकाङ्कस्य पतनस्य अनन्तरं तकनीकी-समायोजनस्य कारणेन अधिका अस्ति, न तु निवेश- आधारितः आकर्षणम् । "यदि (रेनमिन्बी-सम्पत्तयः) वैश्विकनिधिभिः वास्तवमेव सुरक्षितस्थानरूपेण गण्यन्ते तर्हि चीनस्य ए-बाजारसूचकाङ्कः अद्यापि ऐतिहासिकदृष्ट्या न्यूनस्तरस्य किमर्थम् अस्ति, चीनसर्वकारस्य बन्धकविपण्ये च अद्यतनकाले बहु परिवर्तनं न दृष्टम्।

वस्तुतः चीन-अमेरिका-देशयोः व्याजदर-अन्तरस्य दृष्ट्या अगस्त-मासस्य ९ दिनाङ्कपर्यन्तं चीनस्य १० वर्षीय-सरकारी-बन्धकानां उपजः २.१९% आसीत्, १० वर्षीय-अमेरिका-सरकारी-बन्धकानां उपजः च ३.९४% आसीत् चीन-अमेरिका-देशयोः व्याजदरान्तरस्य विपर्ययः १७५ आधारबिन्दुः आसीत्

तदतिरिक्तं १९८० तमे वर्षात् अमेरिकी-बेरोजगारी-दरः दीर्घकालं यावत् ४% तः उपरि अस्ति, केवलं कतिपयानि कालखण्डानि ४% तः अधः सन्ति ।

परन्तु तान यालिङ्ग् इत्यनेन अपि उक्तं यत् चीनस्य वर्तमान आर्थिकप्रवृत्तिः सुधरति, तथा च फेडरल् रिजर्वस्य व्याजदरे कटौतीविषये विपण्यस्य अनुमानेन वैश्विक आर्थिकदृष्टिकोणेन च द्वितीये अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरस्य अन्यस्य चरमवृद्धेः सम्भावना अस्ति वर्षस्य अर्धभागः, अथवा "७" चिह्नं भङ्ग्य अपि, निराकर्तुं न शक्यते ।