समाचारं

2024 Fudan University EMBA freshmen of portraits |

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के "फुडान विश्वविद्यालयस्य २०२४ तमस्य वर्षस्य ईएमबीए वर्गस्य उद्घाटनसमारोहः" क्षियाङ्गहुई हॉल इत्यत्र आयोजितः उत्कृष्टाः उद्यमिनः देशस्य सर्वेभ्यः भागेभ्यः फुडाननगरम् आगत्य फुडान विश्वविद्यालयस्य २०२४ तमस्य वर्षस्य ईएमबीए वर्गस्य नूतनाः सहपाठिनः अभवन्

"व्यापारसञ्चालने भवतः बृहत्तमः भ्रमः सुधारः च कः? फुडान ईएमबीए इत्यस्य चयनेन भवान् किं अधिकतया प्राप्तुम् इच्छति?" अस्मिन् वर्षे एकं उत्तरं अधिकाधिकं दृश्यते यत् प्रबन्धकरूपेण आत्मवृद्धिः।

ईएमबीए-शिक्षणं निष्क्रियस्वीकारः वा सरलप्रतिलिपिः वा न भवितुम् अर्हति, अपितु वैचारिकमुक्तिं, प्रश्नानाम् उत्तराणां अन्वेषणं, आत्मवृद्धि-अपेक्षाणां द्विपक्षीयं च अनुसरणं च उत्प्रेरकं भवितुम् अर्हति

  चक्रं विच्छिद्य पृष्ठतः "अदृश्यहस्तं" गृह्यताम्

अस्मिन् वर्षे नवीनशिक्षकाणां मध्ये विज्ञान-नवीनीकरण-पट्टिकायाः ​​व्यापार-प्रबन्धकाः २६% भवन्ति, यत्र सर्वाधिकं छात्राः बुद्धिमान्-निर्माण-चिकित्सा-स्वास्थ्य-नवीन-ऊर्जा-पट्टिकाभ्यः आगच्छन्ति

"नवीन ऊर्जा-उद्योगे अवसराः, आव्हानानि च सर्वदा साकं गच्छन्ति। उद्यमस्य व्यवहार्य-उत्कृष्ट-उद्यमस्य विकासात् पूर्वं बहुभिः चक्रैः गन्तव्यम् अस्ति। , लिमिटेड तथा शानशान प्रौद्योगिक्याः अध्यक्षः, विश्वे सफलः कथं भवितुम् अर्हति परिवर्तनशीलविकासस्थितौ सामान्यप्रवृत्तेः अनुसरणं कृत्वा स्थितिं अवगत्य उद्यमस्य प्रभारी व्यक्तिस्य दृष्टिः दृढनिश्चयः च परीक्षिता भविष्यति एतदर्थं प्रबन्धकानां निरन्तरं करणीयम् तेषां ज्ञानसंरचनां अद्यतनं कर्तुं, तेषां अन्तर्राष्ट्रीयक्षितिजस्य विस्तारं कर्तुं, तेषां प्रबन्धनक्षमतायां रणनीतिकचिन्तने च सुधारं कर्तुं, आन्तरिकबाह्यकौशलयोः संवर्धनं च कर्तुं शक्नुमः , केवलं एतेन प्रकारेण वयं दीर्घकालीनं स्थिरं च व्यावसायिकवृद्धिं प्राप्तुं शक्नुमः।

"विभिन्न वरिष्ठप्रबन्धनशिक्षाकार्यक्रमेषु गहनं शोधं कृत्वा अहं फुडानविश्वविद्यालये ईएमबीए-विद्यालये अध्ययनं कर्तुं चितवान्, यत् विश्वस्य सर्वोत्तमेषु स्थानं प्राप्नोति। मम विश्वासः अस्ति यत् अहं अधिकव्यवस्थितरूपेण, व्यापकरूपेण, कुशलतया च स्वस्य उन्नतिं कर्तुं शक्नोमि फेङ्गफेङ्ग् इत्यनेन उक्तं यत् शान्शान् वैश्विकं हरित-कम-कार्बन-परिवर्तनं नूतन-ऊर्जा-विकासं च सहायार्थं स्वस्य वैश्विक-विन्यासं अन्तर्राष्ट्रीय-दृष्टिकोणं च त्वरयति।

"फुडान् स्कूल् आफ् मैनेजमेण्ट् ईएमबीए स्वस्य व्यवस्थितप्रबन्धनपाठ्यक्रमस्य, समृद्धव्यावहारिकपरियोजनानां, उत्तमशिक्षणकर्मचारिणां च कृते प्रसिद्धः अस्ति, येन वैश्विकव्यापारवातावरणे मम निर्णयनिर्माणस्य, परिनियोजनक्षमतायाः च उन्नयनार्थं मम सहायता भविष्यति।

फुडान विश्वविद्यालय EMBA कक्षा 2024 उद्घाटन समारोह

मियाओशुन् (शंघाई) बायोटेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य सीईओ झाङ्ग जिनबाओ इत्यनेन फुडान ईएमबीए इत्यस्मिन् नामाङ्कनात् पूर्वं स्कूल् आफ् मैनेजमेण्ट् इत्यस्य विज्ञान-प्रौद्योगिकी-नवाचार-शिबिरे नामाङ्कनं कृतम् शिक्षितव्यानि वस्तूनि।

स्थानीयकोशिका-अनुसन्धान-विकास-पृथक्करण-सेवासु केन्द्रित-कम्पनीरूपेण मियाओशुन् जैव-प्रौद्योगिकी प्राथमिक-कोशिका-उद्योगे अग्रणी अस्ति । नवीनं औषधसंशोधनविकासचक्रं बहुचरणीयं, जटिलं, समयग्राहकं च प्रक्रिया अस्ति अस्मिन् उच्चतकनीकीदहलीजः, बृहत्निवेशः, दीर्घचक्रः, विस्तृतपरिधिः विषयाः, उच्चजोखिमः, उच्चजोखिमः च इति विशेषताः सन्ति अस्याः प्रक्रियायाः कृते न केवलं उच्चस्तरीयं प्रौद्योगिकीनवाचारं वैज्ञानिकसंशोधनं च आवश्यकं भवति, अपितु प्रभावी रणनीतिकनियोजनं जोखिमप्रबन्धनं च आवश्यकम् अस्ति ।

झाङ्ग जिनबाओ आशास्ति यत् व्यवस्थितप्रबन्धनपाठ्यक्रमस्य माध्यमेन सः कोशिकाप्रकारस्य विस्तृतपरिधिं परिनियोजितुं शक्नोति तथा च प्राथमिककोशिकाउत्पादानाम् परितः सर्वप्रकारस्य कोशिका अपस्ट्रीम उपभोग्यसामग्रीणां CRO सेवानां च कवरं कृत्वा एकविरामस्य जैवचिकित्सा/सीजीटी अपस्ट्रीमरूपेण स्वं निर्मातुम् अर्हति।

  कियत् अपि वन्ध्या भूमिः स्यात् तथापि जीवनं भविष्यति।

दक्षतासुधारः व्ययनियन्त्रणं च प्रबन्धकानां कृते अधिकाधिकं चिन्ताजनकं भवति

२०१९ तमे वर्षे हुवावे, एप्पल्, फॉक्सकॉन्, ओप्पो, विवो इत्यादीनां ब्राण्ड्-समूहानां कृते उत्पादनिर्माणप्रक्रियाणां व्यापकसमाधानप्रदातृत्वेन किआङ्गरुई इत्यनेन अस्मिन् वर्षे एव अस्य प्रमुखग्राहकाः ८० तः अधिकाः आसन् % कम्पनीयाः व्यवसायः, संयुक्तराज्यसंस्थायाः अधिग्रहीताः आसन् वाणिज्यमन्त्रालयेन “संस्थासूचौ” समाविष्टम् अस्ति ।

यदा तूफानः आगच्छति तदा व्यापारस्य निरन्तरता सुनिश्चित्य दलं स्थिरं कथं करणीयम्?

"स्मार्टकारव्यापारक्षेत्रे शीघ्रं प्रवेशं कर्तुं समर्थाः अभवम यतोहि वयं पूर्वमेव व्यापारविन्यासं कृतवन्तः।" अपरस्य आव्हानस्य वर्तमानस्य स्थूलवातावरणस्य च सम्मुखे उद्यमाः कैक्टस इव भवितुं, राजस्वं वर्धयितुं, व्ययस्य न्यूनीकरणं च शिक्षितुम् अर्हन्ति, अनावृष्ट्याः सुचारुतया जीवितुं च शिक्षितुम् अर्हन्ति "मरुभूमिः कियत् अपि वन्ध्यः अस्ति चेदपि, वनस्पतयः सन्ति ये वर्धयितुं शक्नुवन्ति, पर्यावरणं कियत् अपि दुष्टं भवतु, एतादृशाः कम्पनयः सन्ति ये सम्यक् जीवितुं शक्नुवन्ति। आशासे वयं तादृशः कम्पनी भवितुम् अर्हति।

लियू गैङ्गः आशास्ति यत् फुडानविश्वविद्यालये ईएमबीए-प्रणालीप्रबन्धनपाठ्यक्रमस्य अध्ययनस्य माध्यमेन व्ययस्य न्यूनीकरणाय, दक्षतां वर्धयितुं च वैज्ञानिकपद्धतयः अन्वेष्टुम्, तथा च, अनेकवर्षेभ्यः वास्तविकयुद्धात् प्राप्तं अनुभवं उद्यमानाम् सम्मुखीभूतानां व्यावहारिकसमस्यानां समाधानार्थं स्पष्टसिद्धान्तेषु, वंशानुगतप्रथासु च परिणमयितुं च आशास्ति । प्रश्न।

हाङ्गझौ तुरुआन् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य अध्यक्षः गुओ जुन्युआन् इत्यस्य "प्राकृतिक उद्यमिनः" इति गुणाः सन्ति । विपणनस्य पृष्ठभूमिं कृत्वा सः स्मार्टसार्वजनिकपरिवहनस्य डिजिटलनगरनिर्माणस्य च क्षेत्रेषु संयोगेन प्रविष्टवान्, आवश्यकतानां विषये स्वस्य तीक्ष्णदृष्टिकोणेन व्यावहारिकसटीकतायाः च सह सः प्रायः २० वर्षाणां परिश्रमस्य अनन्तरं तुरुआन् प्रौद्योगिकी राष्ट्रियः अभवत् उच्चप्रौद्योगिकी उद्यमः विशेषः विशेषः च नूतनः उद्यमः च।

यदा सः फुडान ईएमबीए-अध्ययनार्थम् आगतः तदा गुओ जुन्युआन् सैद्धान्तिकरूपेण स्वस्य प्रबन्धन-अभ्यासस्य सत्यापनम् आशासितवान् यत् "यदा अर्थव्यवस्था एतावता उत्तमः नास्ति तदा गुओ जुन्युआन् इत्यनेन अनुभूतं यत् एषः चरणः कठिन-अध्ययनस्य, अधिकं सुधारस्य च उत्तमः समयः अस्ति प्रबन्धन सिद्धान्तस्य आशीर्वादेन कम्पनीयाः कार्याणि प्रबन्धनस्तरस्य च।

  एकः ज्ञानपृष्ठभूमिः जटिलजगति अनुकूलतां दुष्यति

यथा यथा अधिकाधिकाः चीनीयकम्पनयः वैश्विकं गच्छन्ति तथा तथा नेतारः अपि परिवर्तन्ते तेषां क्रमेण एकस्मिन् वातावरणे ध्यानं दत्तवन्तः नेतारः बहुराष्ट्रीयनेतारः भवन्ति येषां पार-सांस्कृतिकप्रबन्धनक्षमतायाः आवश्यकता वर्तते।

फुडान विश्वविद्यालय EMBA कक्षा 2024 उद्घाटन समारोह

शङ्घाई नेचर हॉल ग्रुप् कम्पनी लिमिटेड् इत्यस्य अनुसंधानविकासकेन्द्रस्य महाप्रबन्धकः ज़ौ युए इत्ययं परिवर्तनं अनुभवति । "प्राकृतिकभवन" इत्यस्य अनुसंधानविकासदलः विश्वस्य सर्वेभ्यः देशेभ्यः आगतः अस्ति, तस्य कृते १०० तः अधिकाः आविष्कारस्य पेटन्ट्-पत्राणि प्राप्तानि सन्ति । स्नातकोत्तर वा ततः परं औसतशैक्षणिकयोग्यतायुक्तानां अन्तर्राष्ट्रीयवैज्ञानिकानां एतादृशसमूहस्य प्रबन्धनार्थं ज़ौ युए इत्यस्य मतं यत् व्यावसायिकतायाः प्रदर्शनस्य अतिरिक्तं मुक्तसञ्चारमाध्यमानां, सम्मानस्य, अवगमनस्य च आवश्यकता वर्तते: "विश्वस्य उत्तमप्रतिभानां आकर्षणार्थं, गृहीतुं च अस्माभिः तेषां विशेषतः भावनानां सम्मानः करणीयः, तेषां प्रत्ययानां जीवनव्यवहारस्य च आदरः करणीयः” इति ।

फुडान विश्वविद्यालयस्य रसायनशास्त्रस्य विद्यालये स्नातकतः पीएच.डी.पर्यन्तं अध्ययनं कृतवान् ज़ौ युए इत्यस्य तकनीकीपृष्ठभूमिः अस्ति तथा च प्रबन्धने मानविकीशास्त्रस्य विशालभूमिकायाः ​​विषये सः अधिकाधिकं अवगतः अस्ति नैतिकता, मानविकी, एकीकरण" तथा अन्तर्राष्ट्रीयकरण। शैक्षिक दृष्टि।

फुडान् स्कूल् आफ् मैनेजमेण्ट् इत्यस्य उद्यमशीलतावर्गे अध्ययनं कुर्वन् सः अनेकेषु व्याख्यानेषु, प्रतिवेदनेषु च भागं गृहीतवान्, तथा च प्रोफेसर लुओ युमिङ्ग् इत्यस्य मानवस्वभावस्य विषये, मनुष्यस्य विश्वस्य च सम्बन्धस्य विषये चर्चायाः विशेषतया प्रशंसाम् अकरोत् न केवलं प्रतिभाप्रबन्धनं, नवीनं उत्पादं, विपणनं च सर्वेषां कृते मानवस्वभावस्य गहनदृष्टिः आवश्यकी भवति, विशेषतः वर्तमानचक्रे।

उद्घाटनसमारोहे डीन् लु क्षियोङ्ग्वेन् भाषणं कृतवान्

डीन् लु क्षियोङ्ग्वेन् इत्यनेन उक्तं यत् अद्यतनयुगे शुद्धव्यावसायिकज्ञानस्य सीमाः अधिकाधिकं प्रमुखाः भवन्ति।

अद्यतनजगति जटिलानां द्रुतगतिना परिवर्तनशीलानाम् आव्हानानां सामना कर्तुं अस्माभिः राजनीतिः, इतिहासः, दर्शनं, संस्कृतिः, वैज्ञानिकं प्रौद्योगिकी च ज्ञानं च व्यवस्थितरूपेण अध्ययनं कर्तव्यं, एतानि ज्ञानानि च व्यवस्थितप्रबन्धनज्ञानेन सह एकीकृत्य, येन अधिकतया अवगन्तुं शक्यते Only by understanding the origin, सभ्यतायाः विकासः प्रवृत्तिः च, तथा च द्रव्यस्य आत्मायाः, व्यक्तिस्य समूहस्य च, भागस्य समग्रस्य च सम्बन्धं अवगत्य, किं वयं अधिकतया अवगन्तुं शक्नुमः यत् अस्मिन् वैश्विकग्रामे जनानां भाग्यं अद्यत्वे इव कदापि एतावत् निकटतया सम्बद्धं न अभवत्

व्यापारे संरचनायां च एषः सुधारः "तितलीप्रभावः" वैश्विक-आपूर्ति-शृङ्खलानां पुनर्गठनं, विभिन्नेषु क्षेत्रेषु औद्योगिक-उतार-चढावयोः, तथैव उद्यमानाम् सामरिकविन्यासं, विकल्पं च कथं प्रभावितं करोति इति गहनतया अवगमनं प्रदास्यति

उपराष्ट्रपतिः झेङ्ग मिंगः उद्घाटनसमारोहे नवीनशिक्षकाणां कृते "विद्यालयस्य उद्घाटनमार्गदर्शनम्" इति परिचयं दत्तवान्

"किं व्यापारिकविद्यालयाः उद्यमिनः संवर्धयितुं शक्नुवन्ति?"

लेखकस्य यु हुआ इत्यस्य एकः उत्तमः रूपकः अस्ति यत् "वृक्षाणां वर्धने सूर्यप्रकाशस्य आवश्यकता भवति, परन्तु सर्वाधिकं महत्त्वपूर्णं बिन्दुः अस्ति यत् वृक्षाः वृक्षाणां मार्गे वर्धन्ते, न तु सूर्यप्रकाशस्य मार्गे। कोऽपि प्रभावः केवलं Let a person become more and more like." स्वयम् अपरवत् न्यूनम्” इति ।

एषः प्रभावः चिन्तनस्य परिणामः एव भवितुमर्हति। अनुभवेन चिन्तनेन एव भवन्तः स्वज्ञानं धारयित्वा स्वशक्त्या परिणमयितुं शक्नुवन्ति । भिन्न-भिन्न-पट्टिकासु, भिन्न-भिन्न-आकारेषु, भिन्न-भिन्न-जीवनचक्रेषु च कम्पनयः अत्यन्तं भिन्नानां आव्हानानां सामनां कुर्वन्ति प्रकरणानाम् अध्ययनं कस्यापि कम्पनीयाः पश्चात् द्वितीयं भवितुं न भवति, अपितु स्वस्य कम्पनीयाः कृते लक्षितसमाधानं अन्वेष्टुं भवति ।

"ज्ञानिनः दृढनिश्चयाः च भवन्तु, सावधानीपूर्वकं प्रश्नान् पृच्छन्तु, गभीरं चिन्तयन्तु च। प्रबन्धकानां स्वयमेव भङ्गः एव कम्पनीनां चक्रं गन्तुं साहाय्यं कर्तुं एकमात्रः उपायः अस्ति ।

प्रतिवेदन/प्रतिक्रिया