समाचारं

गुआङ्गडोङ्ग-नगरे २,६६७ महाविद्यालयप्रवेशपरीक्षायाः अभ्यर्थिनः न्यूनीकृताङ्कैः प्रवेशस्य पात्रतां प्राप्नुवन्ति इति अपेक्षा अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के गुआङ्गडोङ्गप्रान्तीयप्रवेशसमितिकार्यालयेन गुआङ्गडोङ्गप्रान्तस्य २०२४ प्रमुखविश्वविद्यालयप्रवेशविशेषयोजनासु (अर्थात् “विश्वविद्यालयविशेषयोजना” “स्थानीयविशेषयोजना” च) प्रवेशितानां अभ्यर्थीनां सूची घोषिता२०२४ तमे वर्षे कुलम् २६६७ अभ्यर्थिनः विशेषकार्यक्रमे प्रवेशं प्राप्नुयुः ।तेषु स्थानीयविशेषकार्यक्रमेषु २४६० जनाः, विश्वविद्यालयविशेषकार्यक्रमेषु २०७ जनाः च प्रवेशं प्राप्तवन्तः, यत् २०२३ तमस्य वर्षस्य तुलने क्रमशः ३०, ८१ जनानां वृद्धिः अभवत्

"ग्रामीणछात्राणां कृते पृथक् प्रवेशः" इति अपि प्रसिद्धायाः विशेषयोजनायाः उद्देश्यं उत्तमं शैक्षणिकप्रदर्शनयुक्तानां ग्रामीणछात्राणां "उत्तमविश्वविद्यालयेषु" प्रवेशं अधिकसुचारुतया प्राप्तुं साहाय्यं कर्तुं वर्ततेमहाविद्यालयानाम् विश्वविद्यालयानाञ्च कृते विशेषकार्यक्रमः मुख्यतया दूरस्थेषु, पूर्वं दरिद्रेषु, जातीयेषु अन्येषु च क्षेत्रेषु काउण्टीस्तरात् अधः उच्चविद्यालयेभ्यः (काउण्टीस्तरस्य नगरेभ्यः) यत्नशीलानाम्, अध्ययनशीलानाम्, उत्तमानाम् ग्रामीणछात्राणां नियुक्तिं करोति गुआंगडोङ्गस्य "स्थानीयविशेषयोजना" नामाङ्कनं गुआङ्गडोङ्गस्य केषुचित् स्नातकविश्वविद्यालयैः क्रियते नामाङ्कनप्रमुखाः गुआंगडोङ्गस्य औद्योगिकपरिवर्तनेन उन्नयनेन च समर्थिताः विज्ञानस्य अभियांत्रिकीप्रमुखाः च सन्ति तथा च नवीनता-सञ्चालितविकासरणनीतयः कार्यान्वयनम्, तथैव कृषिः, वानिकी, चिकित्सा, च सामान्यशिक्षा इत्यादयः येषां आवश्यकता दरिद्रताग्रस्तक्षेत्रेषु आर्थिकसामाजिकविकासाय मुख्यतया व्यावसायिकः।विशेषकार्यक्रमेषु चयनिताः अभ्यर्थिनः सामान्यतया न्यूनीकृताङ्कयुक्तैः महाविद्यालयैः विश्वविद्यालयैः च प्रवेशं प्राप्नुवन्ति ।

संवाददाता दृष्टवान् यत् महाविद्यालयानाम् विश्वविद्यालयानाञ्च विशेषकार्यक्रमानाम् दृष्ट्या स्नातकमध्यविद्यालयानाम् दृष्ट्या गुआङ्गडोङ्ग-नगरस्य मेक्सियन-मण्डलस्य डोङ्गशान्-मध्यविद्यालये सर्वाधिकं छात्राः सन्ति, यत्र ३७ जनानां योग्यतायाः अपेक्षा अस्ति हुइडोङ्ग-मण्डलस्य हुइडोङ्ग-वरिष्ठ-उच्चविद्यालयः, जिआओलिंग-मण्डलस्य जिआओलिंग्-मध्यविद्यालयः, नानक्सिओङ्ग-मध्यविद्यालयः, मेइझोउ-नगरस्य ज़िंग्निङ्ग्-नम्बर-१-मध्यविद्यालयः च सर्वेषु १० वा अधिकाः छात्राः सन्ति प्रवेशितविश्वविद्यालयानाम् आधारेण दक्षिणचीनप्रौद्योगिकीविश्वविद्यालयः सन याट्-सेन् विश्वविद्यालयः च सर्वाधिकं छात्रान् प्रवेशयितुं योजनां कुर्वन्ति, यत्र क्रमशः ३६ तथा २६ छात्राः सन्ति; विश्वविद्यालयः २ जनान् प्रवेशयितुं योजनां करोति, फुडान विश्वविद्यालयः च १४ जनानां प्रवेशं कर्तुं योजनां करोति, तथा च शङ्घाई जिओ टोङ्ग विश्वविद्यालयः द्वौ जनान् प्रवेशयितुं योजनां करोति। अस्मिन् वर्षे गुआङ्गडोङ्ग-अभ्यर्थिनः विशेषविश्वविद्यालयकार्यक्रमद्वारा सिङ्घुआविश्वविद्यालयः, पेकिङ्गविश्वविद्यालयः च समाविष्टाः ७१ विश्वविद्यालयेषु (परिसरेषु) प्रवेशं प्राप्तवन्तः ।

स्थानीयविशेषयोजनानां दृष्ट्या स्नातकमध्यविद्यालयानाम् दृष्ट्या पुनिङ्ग-क्रमाङ्क-२ मध्यविद्यालये सर्वाधिकं छात्राणां प्रवेशस्य योजना अस्ति, यत्र १७९ छात्राः सन्ति निकटतया अनुसरणं कुर्वन्ति राओपिङ्ग काउण्टी क्रमाङ्कः २ मध्यविद्यालयः, हुइलै काउण्टी क्रमाङ्कः १ मध्यविद्यालयः, मेइझोउ सिटी ज़िंगनिङ्ग् सिटी नम्बर १ मध्यविद्यालयः, हुइडोङ्ग काउण्टी हुइडोङ्ग वरिष्ठ उच्चविद्यालयः च, येषु सर्वेषु १३० वा अधिकाः छात्राः प्रवेशस्य योजना अस्ति

स्थानीयविशेषयोजनायाः अन्तर्गतं छात्राणां नामाङ्कनं कुर्वन्तः १७ महाविद्यालयाः विश्वविद्यालयाः च कुलम् २,४६० छात्राणां नामाङ्कनं कर्तुं योजनां कुर्वन्ति, यत् मूलयोजनायाः २० छात्राणां न्यूनम् अस्ति। दक्षिणचीनकृषिविश्वविद्यालये सर्वाधिकं प्रवेशिताः छात्राः सन्ति, येषु ४५० छात्राः सन्ति । ग्वाङ्गडोङ्ग-प्रौद्योगिकीविश्वविद्यालयः शेन्झेन्विश्वविद्यालयः च क्रमशः ३००, २६० छात्रैः सह द्वितीयतृतीयस्थानं प्राप्तवन्तौ । गुआङ्गडोङ्ग-महासागर-विश्वविद्यालये ३ जनानां, फोशान्-विश्वविद्यालये १४ जनानां, गुआङ्गझौ-चिकित्साविश्वविद्यालये ३ जनानां रिक्तस्थानं च अस्ति ।

स्रोतः : याङ्गचेङ्गस्य संवाददाता सन वी, न्यू एक्स्प्रेस्

प्रतिवेदन/प्रतिक्रिया