समाचारं

विपण्य-उपभोगस्य प्रवर्धनार्थं अधिकं “मिण्ट् मम्बो” भवितुम् अर्हति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□गुओ युआनपेंग
डोपामाइनशैल्याः मेलार्डशैल्याः यावत्, टकसालस्य मम्बोतः टाइंडलशैल्यापर्यन्तं, अद्यत्वे, भवन्तः प्रायः लघुवीडियोमञ्चेषु सामाजिकमाध्यमेषु च किञ्चित् शैलीं "स्लैङ्ग्" द्रष्टुं शक्नुवन्ति, नेटिजनाः शोचन्ति स्म, "अहं स्पष्टतया प्रत्येकं शब्दं जानामि। परन्तु अहं किं न जानामि एकत्र स्थापिते इत्यर्थः” इति । परिधानस्य विषये एते "कृष्णशब्दाः" वस्तुतः नवीनाः फैशनशब्दाः सन्ति एकदा ते मुक्ताः भवन्ति तदा तेषां ताजगीं प्रवृत्तिः च इति कारणेन तत्सम्बद्धाः विषयाः उड्डीयन्ते ।
(आर्थिक दैनिक, ११ अगस्त) २.
“अहं प्रत्येकं शब्दं जानामि, परन्तु संयोजितं सति तस्य अर्थः किम् इति न जानामि” इति अनेकेषां नेटिजनानां निःश्वासः अस्ति, केचन मध्यमवयस्काः नेटिजनाः अपि न जानन्ति ये तेषां अर्थं न जानन्ति, केचन युवानः नेटिजनाः अपि न जानन्ति। t know” "What", तथा च वृद्धाः जनाः "Mint Mambo" इत्यस्य सम्मुखे अधिकं भ्रमिताः भवन्ति। अतः बहवः जनाः अवदन् - कथं भवन्तः यादृच्छिकरूपेण शब्दान् निर्मातुं शक्नुवन्ति, कथं बकवासं निर्मातुं शक्नुवन्ति? किम् एतत् संस्कृतिस्य अनादरं न भवति ?
डोपामाइन् शैल्यातः मेलार्डशैल्याः यावत्, टकसालस्य मेम्बोतः टायण्डेलशैल्यापर्यन्तं, एते अपरिचिताः प्रतीयमानाः “स्लैङ्ग्स्” वस्तुतः फैशनजगति नूतनाः प्रियाः सन्ति ते शीघ्रमेव लोकप्रियाः अभवन् यतः ते फैशनसमूहस्य ताजगीं, प्रवृत्तिः च इति साधनं तृप्तवन्तः । एतेषां नूतनानां शब्दानां उद्भवः विपण्यस्य विविधानां व्यक्तिगतानाञ्च आवश्यकतानां प्रतिबिम्बः अस्ति । अस्य स्वरूपं न आकस्मिकं, अपितु विपण्यस्य नूतनानां अद्वितीयतत्त्वानां इच्छायाः उत्पादः ।
प्रायः लघु-वीडियो-मञ्चेषु सामाजिक-माध्यमेषु च वस्त्रस्य विषये किञ्चित् "स्लैङ्ग्" द्रष्टुं शक्यते सारतः, एतत् फैशन-अर्थव्यवस्थायाः लोकप्रियतां, विपण्य-उपभोगस्य लोकप्रियतां च दर्शयति यद्यपि वयं न जानीमः यत् "ते किं वदन्ति" इति। , वयं तत् अवगन्तुं शक्नुमः यत् आश्चर्यं यत् फैशन-उपभोगस्य वास्तविकः प्रवृत्तिः पूर्णतया प्रचलति। आँकडा दर्शयति यत् "Maillard" विषयस्य निर्माणस्य एकसप्ताहाधिकस्य अन्तः, सम्पूर्णे जालपुटे सम्बन्धित-उत्पादानाम् प्रायः दशलाख-आदेशाः विक्रीताः, तथा च कुल-वस्तूनाम् लेनदेनस्य मात्रा 10 कोटि-युआन् अतिक्रान्तवती, यत् अस्मिन् वर्षे वसन्तऋतौ ग्रीष्मर्तौ च उष्णविषयः अभवत्, तस्य विमोचनात् आरभ्य विभिन्नेषु विपण्येषु लोकप्रियः अभवत् बृहत् सामाजिकमाध्यममञ्चाः अत्यन्तं उच्चं ध्यानं, प्रकाशनं च प्राप्नुवन्ति। "पुदीना मम्बो" उदाहरणरूपेण गृह्यताम्, एतत् एकां फैशनशैलीं प्रतिनिधियति यत् मम्बो नृत्यस्य भावनायाः सह पुदीनाहरिद्राम् संयोजयति, अत्र ताजाः परिष्कृताः च प्राकृतिकाः रङ्गाः, बहिः तत्त्वानि च समाविष्टानि सन्ति, येन नगरीयजीवने जीवनशक्तिः, जीवनशक्तिः च भवति आर्थिकदैनिकपत्रिकायाः ​​प्रतिवेदनानुसारं "मिन्ट् मम्बो" इत्यस्य प्रभावः फैशनवस्त्रात् आरभ्य सांस्कृतिकपर्यटनं, निर्माणसज्जा, सौन्दर्यं च त्वचासंरक्षणम् इत्यादिषु उद्योगेषु विकीर्णः अस्ति, अनेके उपभोक्तृणां आकर्षणं च कृतवान्
वयं "पुदीना मम्बो" इत्यादीनां "नवशब्दानां" अधिकं सहिष्णुतां अपि भवामः । "मिन्ट् मम्बो" न केवलं शब्दस्य प्रादुर्भावः, अपितु उष्णविपण्यस्य उपभोगस्य सूक्ष्मविश्वः अपि अस्ति । तस्य उद्भवः अस्माकं नूतनानां वस्तूनाम् आग्रहं, जीवनस्य गुणवत्तायाः अन्वेषणं च प्रतिबिम्बयति । एतेषां नूतनानां शब्दानां उद्भवं वयं सहिष्णुभावेन स्वीकुर्वन्तु, तत्सह तेषां मूल्यं महत्त्वं च तर्कसंगतवृत्त्या परीक्षितव्यम्। एवं एव वयं नवीनतायाः आनन्दं लभन्तः स्वतन्त्रचिन्तनविवेकक्षमतां निर्वाहयितुं शक्नुमः ।
प्रतिवेदन/प्रतिक्रिया