समाचारं

प्रथमस्तरीयनगरेषु सम्पत्तिविपण्यं निरन्तरं शिथिलं भविष्यति इति अपेक्षा अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता झोउ Xuesong
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण स्वीकृतः "सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयआधुनिकीकरणस्य प्रवर्धनस्य च विषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः" (अतः परं "निर्णयः" इति उच्यते) सुधारस्य समग्रलक्ष्याणां विस्तारं करोति तथा च सुधारकार्यं बहुविधपरिमाणेषु परिनियोजयति। वर्तमानस्थितिं दृष्ट्वा यत् चीनस्य अचलसम्पत् उद्योगः अद्यापि गहनसमायोजनस्य चरणे अस्ति, अचलसम्पत्विपण्ये आपूर्ति-माङ्ग-सम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, अचल-सम्पत्-उद्योगे सम्भाव्य-जोखिमानां च अद्यापि पूर्णतया समाधानं न जातम्, पूर्णसत्रे भविष्ये अचलसम्पत्नीतिसुधारार्थं दिशात्मकमार्गदर्शनं कृतम् ।
विशेषज्ञाः चाइना इकोनॉमिक टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदन् यत् सुधारं अधिकं व्यापकरूपेण गभीरं कृत्वा, अचलसम्पत् निम्न-अन्त-सुरक्षा, मध्य-अन्त-समर्थनं, उच्च-अन्त-विपणनं च उत्तमरीत्या सुनिश्चितं करिष्यति, वास्तविकस्य सद्चक्रं प्राप्तुं शक्नोति इति अपेक्षा अस्ति एस्टेट उद्योगं तथा स्वस्थं स्थूलआर्थिकवृद्धिं, तथा उच्चगुणवत्तायुक्तं आर्थिकसामाजिकविकासं प्रवर्धयन्ति।
प्रथमस्तरीयनगरानां कृते अनुकूलनीतयः अद्यापि क्रमेण मुक्ताः भविष्यन्ति
कुशमैन् एण्ड् वेकफील्ड् इत्यस्य मुख्यनीतिविश्लेषकः उत्तरजिल्लासंशोधनविभागस्य प्रमुखः च वेई डोङ्गः चीन-आर्थिक-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् इतिहासे अस्माकं देशः अत्यन्तं जटिल-घरेलु-विदेशीय-व्यावहारिक-समस्यानां सामनां कृतवान्, तथा च प्रत्येकं समये विविधानां समाधानं कृतवान् | बाधाः ये सुधारद्वारा अस्माकं आर्थिकविकासे बाधां जनयन्ति स्म, येन चीनस्य आधुनिकीकरणस्य अभियाने निरन्तरं नूतना स्थितिः निर्मितवती। तस्याः मतं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य वाणिज्यिक-अचल-सम्पत्-उद्योगस्य भविष्यस्य विकासे गहनः प्रभावः भविष्यति |. मुख्यतया निम्नलिखितपञ्चपक्षेषु प्रकटितम्।
प्रथमं, अनुकूलनीतीनां अन्तर्गतं प्रौद्योगिकीकम्पनयः तीव्रगत्या विकासं निरन्तरं करिष्यन्ति, येन कार्यालयभवनानां औद्योगिकनिकुञ्जानां च माङ्गल्याः वृद्धिः भविष्यति इति अपेक्षा अस्ति। द्वितीयं, राजकोषीय-कर-व्यवस्थायाः सुधारेण उपभोगं अधिकं वर्धयिष्यति, खुदरा-सम्पत्त्याः विकासं च प्रवर्धयिष्यति इति अपेक्षा अस्ति । तृतीयम्, अग्रे उच्चस्तरीयं उद्घाटनं चीनदेशे निवेशं कर्तुं विदेशीयवित्तपोषितानाम् उद्यमानाम् विश्वासं वर्धयितुं साहाय्यं करिष्यति तथा च वाणिज्यिक-अचल-सम्पत्त्याः विभिन्नक्षेत्रेषु विदेशीय-वित्तपोषित-उद्यमानां माङ्गं व्यापकरूपेण वर्धयिष्यति |. चतुर्थं, वाणिज्यिकभूमिप्रयोगाधिकारस्य विस्तारस्य अवधिसमाप्तिस्य च अनुवर्तननीतीनां कार्यान्वयनेन नगरनवीकरणस्य विकासाय महती प्रवर्धता भविष्यति। पञ्चमम्, ईएसजी (पर्यावरणं, सामाजिकं, निगमशासनं च) विकासः द्रुतमार्गे प्रवेशं करिष्यति।
यद्यपि केषुचित् नगरेषु अचलसम्पत्विपण्ये अद्यतनकाले क्रमिकपुनरुत्थानस्य लक्षणं दृश्यते तथापि समग्रविपण्ये अद्यापि गहनसमायोजनं भवति चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं शीर्षशत-अचल-सम्पत्-कम्पनीनां कुलविक्रयः २.३९०९४ अरब-युआन् आसीत्, यत् वर्षे वर्षे ४०.१% न्यूनता अभवत् पूर्वमासात् बिन्दुः, पञ्चमासान् यावत् क्रमशः क्षयः संकुचितः । अचलसम्पत्कम्पनीभिः भूमि-अधिग्रहणस्य दृष्ट्या शीर्ष-१००-कम्पनीभिः कुलभूमि-अधिग्रहणं ४३०.७१ अर्ब-युआन् आसीत्, यत् वर्षे वर्षे ३८.०% न्यूनता अभवत्, जनवरी-जून-मासस्य तुलने २.२ प्रतिशताङ्कैः न्यूनतायाः विस्तारः निरन्तरं भवति स्म . राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् जनवरीतः जूनपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशः ५,२५२.९ अरब-युआन् आसीत्, यस्मिन् वर्षे वर्षे १०.१% न्यूनता अभवत्; % । अचलसम्पत्विकासकम्पनीनां निधिः ५,३५३.८ अरब युआन् आसीत्, यत् वर्षे वर्षे २२.६% न्यूनीकृतम्, नवनिर्मितव्यापारिकगृहाणां विक्रयः ४,७१३.३ अरब युआन् आसीत्, यत् वर्षे वर्षे २५.०% न्यूनम् आसीत् , यस्य आवासीयविक्रयः २६.९% न्यूनः अभवत् । सम्पत्तिविपण्यस्य स्थिरीकरणं पुनर्प्राप्तिः च यथाशीघ्रं प्रवर्धयितुं गुप्तजोखिमानां निवारणस्य कुञ्जी अस्ति ।
२० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे तथा च सीपीसी केन्द्रीयसमित्याः सद्यः एव आयोजिता राजनैतिकब्यूरो-समित्या द्वयोः अपि जोखिमनिवारणस्य महत्त्वं बोधितम्। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सूचितं यत् अचलसम्पत्, स्थानीयसरकारस्य ऋणं, लघुमध्यमवित्तीयसंस्थाः इत्यादिषु प्रमुखक्षेत्रेषु जोखिमानां निवारणाय समाधानाय च विविधाः उपायाः कार्यान्विताः भवेयुः। सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या प्रमुखक्षेत्रेषु जोखिमानां निवारणं समाधानं च निरन्तरं कर्तुं आवश्यकतायाः उपरि अपि बलं दत्तम्।
विशेषज्ञानाम् अनुसारं जोखिमानां निवारणाय न केवलं अचलसम्पत्-उद्योगस्य परिसमापनं त्वरितम्, अचल-सम्पत्-विकासस्य नूतन-प्रतिरूपस्य निर्माणं त्वरितम्, विपण्यस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं च आवश्यकं भवति, अपितु मौलिकरूपेण सम्यक् अवगमनं, निबन्धनं च आवश्यकम् अस्ति स्थावरजङ्गमस्य आर्थिकविकासस्य च सम्बन्धस्य।
अर्थशास्त्री राज्यपरिषदः पूर्वपरामर्शदाता च चेन् क्वान्शेङ्गः चीन इकोनॉमिक टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् वस्तुतः आर्थिकविकासः एव आर्थिकविकासं चालयति, न तु आर्थिकविकासः एव अचलसम्पत्त्याः माङ्गं चालयति। यदि भवान् आर्थिकविकासं चालयितुं स्थावरजङ्गमस्य उपरि अवलम्बितुं इच्छति तर्हि एतत् न केवलं अस्थायित्वं, अपितु अनेके जोखिमानि अपि आनयति।
लिआन्हे क्रेडिट् रेटिंग्स् इत्यस्य तृतीयविभागस्य वरिष्ठविश्लेषकः लुओ ज़िंग्ची इत्यस्य मतं यत् चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे अचलसम्पत् इत्येतत् महत्त्वपूर्णक्षेत्रेषु अन्यतमं रूपेण समावेशितं भविष्यति यस्य जोखिमानां निवारणं समाधानं च आवश्यकं भवति, मासे अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितुं, "भूमिवित्तस्य" सुधारं प्रवर्धयितुं नगरीयग्रामीणक्षेत्रेषु च एकीकृतविकासादिपक्षेषु सुधारस्य दिशायाः मार्गदर्शनं प्रदातुं।
"निर्णयस्य" एकः बृहत् भागः "भूमिवित्तस्य" सुधारः सम्मिलितः अस्ति भूमि हस्तांतरणशुल्कं प्रतिकूलप्रभावं जनयति।
अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणस्य सुधारकार्यात् न्याय्यं चेत्, भविष्यस्य अचलसम्पत्बाजारः "किफायती आवास + वाणिज्यिक आवास" इत्यस्य द्वय-पट्टिकासञ्चालनतन्त्रं सुदृढं करिष्यति इति अपेक्षा अस्ति, प्रथमस्तरीयनगरेषु अचलसम्पत्नियन्त्रणनीतयः अपेक्षिताः सन्ति to continue to be loosened, real estate development financing methods need to be further reformed, and the reform of the commercial housing pre-sale system is अद्यापि अस्माभिः अवसरस्य प्रतीक्षा कर्तव्या, तथा च अचलसम्पत्करस्य पायलट् क्रमेण आरभ्यत इति अपेक्षा अस्ति दीर्घकालं यावत् ।
लुओ ज़िंग्ची इत्यस्य मते, भिन्न-भिन्न ऊर्जा-स्तरयुक्तेषु नगरेषु अचल-सम्पत्-बाजार-प्रदर्शनस्य तीव्र-भेदस्य आधारेण, "निर्णयेन" नगर-विशिष्ट-नीतीनां आवश्यकतायाः पुष्टिः कृता तथापि प्रथम-स्तरीय-नगरानां साइफन्-प्रभावं च गृहीत्वा विपण्यस्थिरतां निर्वाहयितुम् आवश्यकं भवति, भविष्ये प्रथमस्तरीयनगरेषु अचलसम्पत् सकारात्मका भविष्यति इति अपेक्षा अस्ति, नीतिः अद्यापि क्रमेण विमोचिता भविष्यति, परन्तु एकदा एव उद्घाटितस्य सम्भावना नास्ति।
सम्पत्तिविपण्ये वाणिज्यिकगृहस्य आपूर्तिः माङ्गं अतिक्रमति, वाणिज्यिकगृहविकासः न्यूनीकर्तव्यः
जोन्स लैङ्ग लासाल् ग्रेटर चाइना इत्यस्य शोधविभागस्य मुख्यः अर्थशास्त्री निदेशकः च पाङ्ग मिङ्ग् इत्यनेन चाइना इकोनॉमिक टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् "निर्णयः" प्रत्येकं नगरसर्वकारस्य स्वायत्ततां पूर्णतया ददाति यत् अचलसम्पत्बाजारस्य नियमने, नगरं कार्यान्वितुं च -विशिष्टनीतयः, प्रासंगिकनगरेभ्यः आवासक्रयणप्रतिबन्धनीतिं रद्दीकर्तुं वा न्यूनीकर्तुं वा अनुमतिं ददाति। सः मन्यते यत् माङ्गपक्षे अपेक्षा अस्ति यत् सर्वेषु स्तरेषु सर्वकाराः स्थानीयवास्तविकताधारितं नीतीनां उपायानां च अनुकूलनं समायोजनं च समये एव करिष्यन्ति येन अचलसंपत्तिविपण्यस्य सुचारुसञ्चालनं प्रवर्तयितुं निवासिनः उचितगृहं च उत्तमरीत्या पूर्यन्ते क्रयणस्य आवश्यकताः।
पाङ्ग मिंग इत्यनेन बोधितं यत् विभिन्नेषु स्थानेषु, विशेषतः प्रथमस्तरीयाः तथा च केषुचित् सशक्तेषु द्वितीयस्तरीयनगरेषु, क्रयप्रतिबन्धाः, विक्रयप्रतिबन्धाः, ऋणप्रतिबन्धाः, मूल्यप्रतिबन्धाः इत्यादयः मूलप्रतिबन्धकपरिपाटाः क्रमेण शिथिलाः भविष्यन्ति इति अपेक्षा अस्ति , क्रयप्रतिबन्धनीतिषु लक्षितं वा व्यापकं वा शिथिलीकरणं, समायोजनं मूल्यसीमानीतिः, लेनदेनकरसंग्रहणं छूटकालं इत्यादीनां राजकोषीयकरनीतीनां समायोजनं इत्यादि।
परन्तु सः दर्शितवान् यत् प्रथमस्तरीयनगरेषु उच्चऊर्जायुक्तेषु च नगरेषु यद्यपि अल्पकालीनरूपेण आवासक्रयणप्रतिबन्धनीतिं पूर्णतया रद्दीकर्तुं सम्भावना तुल्यकालिकरूपेण अल्पा अस्ति तथापि अपेक्षा अस्ति यत् अचलसम्पत्विपण्यस्य विशिष्टप्रदर्शनस्य आधारेण , स्थानपरिधिः, आवासीयश्रेणी, तथा च तत्सम्बद्धकारकाणां विषये विचारः क्रियते, करस्य शुल्कस्य च दृष्ट्या आवासक्रयणप्रतिबन्धनीतेः तीव्रता, क्रयप्रतिबन्धानां, मूल्यप्रतिबन्धानां, ऋणप्रतिबन्धानां, तथा च विक्रयप्रतिबन्धानां उपयोगः "संयोजनमुष्टि" इति क्रमेण भविष्यति ।
सः नगरविशिष्टनीतयः, एकः नगर-एकनीतिः, अचलसम्पत्विपण्यस्य नियमने वर्गीकृतमार्गदर्शनं च लचीलाः, गतिशीलः, निरन्तरं अनुकूलितः च प्रक्रिया इति बोधयति स्म सर्वेषु स्थानीयस्थानेषु स्थानीय-अचल-सम्पत्-नीति-उपायानां समायोजनं, अनुकूलनं च स्वस्य वास्तविक-स्थित्यानुसारं पदे-पदे, व्यवस्थित-लचील-विभेदित-रीत्या करणीयम्, नीति-उपकरण-पेटिकायाः ​​पूर्ण-उपयोगः करणीयः, प्रारम्भार्थं केन्द्र-सर्वकारस्य नीतीनां अनुवर्तनं करणीयम् | प्रासंगिकसमर्थनपरिहाराः तथा तेषां कार्यान्वयनम् सुनिश्चित्य अचलसंपत्तिबाजारस्य स्थिरपुनर्प्राप्तिम् अचलसम्पत्बाजारस्य दीर्घकालीन, स्वस्थं, स्थायिविकासं च प्राप्तुं अचलसम्पत्बाजारस्य दीर्घकालीनतन्त्रं प्रभावीरूपेण कार्यान्वितुं।
जोखिमनिवारणस्य विषये चर्चां कुर्वन् चेन् क्वानशेङ्गः अवदत् यत् प्रथम-द्वितीय-स्तरीयनगरेषु क्रयप्रतिबन्धेषु शिथिलतायाः अनन्तरं तृतीय-चतुर्थ-स्तरीय-नगरयोः अचल-सम्पत्-विपण्ये साइफन्-प्रभावस्य विषये अस्माभिः ध्यानं दातव्यम्, यत् कारणम् अस्ति उत्तरार्द्धं नकारात्मकवृद्धिं, स्थानीयऋणानि, लघुमध्यमआकारस्य वित्तीयसंस्थानां कृते वर्धितजोखिमस्य च अनुभवं कर्तुं। एतत् गम्भीरतापूर्वकं गृहीत्वा सक्रियरूपेण निबद्धव्यम्।
अचलसम्पत्त्याः स्थूलनियन्त्रणनीतेः विषये सः "गृहक्रयणस्य अनुमतिं, अचलसम्पत्स्य अनुमानं प्रतिबन्धयितुं, भाडायाः पुरस्कृत्य, निष्क्रियदण्डं च आरोपयितुं" नीतिसुझावान् अग्रे कृतवान् तदतिरिक्तं ये निवासिनः न शक्नुवन्ति, अथवा अस्थायीरूपेण न शक्नुवन्ति, अथवा अस्थायीरूपेण विशालं उत्तमं च गृहं स्वीकुर्वितुं न शक्नुवन्ति, तेषां मार्गदर्शनाय आवासभाडाविपण्यस्य प्रबलतया विकासः करणीयः इति अपि सः सूचितवान् सम्पत्तिविपण्ये अतिआपूर्तिकारणात् वाणिज्यिकगृहविकासः न्यूनीकर्तव्यः ।
पाङ्ग मिंगस्य मतं यत् आपूर्तिं माङ्गं च सन्तुलितं कर्तुं तथा च विपण्यं स्थिरं कर्तुं नूतनस्य अचलसंपत्तिविकासप्रतिरूपस्य निर्माणं त्वरितुं अचलसंपत्तिविकाससमस्यानां समाधानार्थं अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासं च प्रवर्धयितुं मौलिकरणनीतिः अस्ति। अपेक्षा अस्ति यत् भविष्ये "जनाः, आवासः, भूमिः, धनं च" इति चतुर्णां तत्त्वानां सम्बद्धतातन्त्रस्य उन्नयनार्थं प्रयत्नाः क्रियन्ते येन "जनाः आवासं निर्धारयन्ति, आवासं भूमिं निर्धारयति, आवासं च धनं निर्धारयति", प्रचारं कुर्वन्ति अचलसम्पत्विपण्ये सन्तुलितं आपूर्तिं माङ्गं च भवति, उचितसंरचना भवति, विपण्यस्य उत्थान-अवस्थां च निवारयति .
अधुना बहवः गृहाणि विक्रेतुं कठिनाः सन्ति यतोहि मूल्यानि अत्यधिकानि सन्ति good houses that ordinary people can afford , अचलसम्पत्कम्पनयः व्ययस्य न्यूनीकरणे दक्षतां च वर्धयितुं, प्रतिव्यक्तिं उत्पादनमूल्यं वर्धयितुं तथा च जोखिमनिवारणं नियन्त्रणं च उत्तमं कार्यं कर्तुं शक्नुवन्ति। तदतिरिक्तं केषुचित् नगरेषु वाणिज्यिक-आवासस्य मार्गदर्शन-मूल्यं रद्दं कृतम्, येन अग्रे "मूल्य-मात्रायाः" परिस्थितयः निर्मिताः, माङ्गं उत्तेजितुं च
प्रतिवेदन/प्रतिक्रिया