समाचारं

अस्मिन् वर्षे षष्ठवारं तैलस्य मूल्यं न्यूनीकर्तुं प्रवृत्तम् अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के २४:०० वादने घरेलुपरिष्कृततैलपदार्थानाम् मूल्यसमायोजनस्य नूतनः दौरः उद्घाटितः भविष्यति। एजेन्सी-पूर्वसूचनायाः आधारेण अस्मिन् वर्षे षष्ठवारं परिष्कृत-तैल-उत्पादानाम् खुदरा-मूल्यं न्यूनीकरिष्यते ।

अस्मिन् मूल्यनिर्धारणचक्रे अन्तर्राष्ट्रीयतैलमूल्यानां न्यूनता निरन्तरं भवति स्म । समग्रतया आपूर्तिपक्षे ओपेक+ इत्यस्य उत्पादनक्षयस्य लक्ष्यं प्रतिदिनं २२ लक्षं बैरल् इति सेप्टेम्बरमासस्य अन्ते यावत् कार्यान्वितं भविष्यति, परन्तु अक्टोबर् मासात् आरभ्य विपण्यस्थितेः आधारेण उत्पादनं क्रमेण वर्धयितुं आरभते। तदतिरिक्तं भूराजनीत्या आनयितानां सम्भाव्यजोखिमानां सतर्कतायाः आवश्यकता वर्तते । माङ्गपक्षे अमेरिकादेशे ग्रीष्मकालीनयात्रायाः शिखरं लाभं निरन्तरं जनयति, ऋतुकाले माङ्गल्यसमर्थनं च निरन्तरं वर्तते । परन्तु अद्यतनदुर्बलवैश्विकआर्थिकदत्तांशैः माङ्गदृष्टिकोणस्य विषये विपण्यचिन्ता अधिका अभवत् ।

ज़ुओचुआङ्ग सूचनानिरीक्षणप्रतिरूपस्य अनुसारं ६ अगस्तदिनाङ्के व्यापारस्य समापनपर्यन्तं ९ तमे कार्यदिने घरेलुसन्दर्भकच्चे तेलस्य परिवर्तनस्य दरः -६.४८% आसीत्, तथा च पेट्रोलस्य डीजलस्य च मूल्येषु तदनुरूपं न्यूनता २८० युआन्/टन आसीत् , 92# पेट्रोलस्य छूटेन सह 95# गैसोलीनस्य 0# डीजलस्य च मूल्येषु क्रमशः 0.22 युआन्, 0.23 युआन्, 0.24 युआन् च न्यूनीकृतम्।

लॉन्गझोङ्ग सूचना अनुमानं करोति यत् ६ अगस्तपर्यन्तं चक्रस्य सन्दर्भकच्चे तैलस्य औसतमूल्यं ७७.९० अमेरिकीडॉलर/बैरलम् अस्ति, यत् पूर्वचक्रात् ५.७६% न्यूनम् अस्ति, अस्य चक्रस्य कृते परिष्कृततैलस्य तदनुरूपं न्यूनता अस्ति २७० युआन/टन । यदि एतत् मूल्यकमीकरणं अन्तिमरूपेण निर्धारितं भवति, तर्हि ७० लीटरस्य ईंधनस्य टङ्कस्य आधारेण निजीकारस्वामिनः ईंधनस्य टङ्कीं पूरयितुं प्रायः १४ युआन् न्यूनं व्यययिष्यन्ति

चीन-सिङ्गापुर-जिंग्वेई-संस्थायाः आँकडानुसारम् अस्मिन् वर्षे आरम्भात् एव घरेलुतैलमूल्येषु पञ्चदशपरिक्रमेषु समायोजनस्य अनुभवः अभवत्, यत्र "सप्तवृद्धिः, पञ्च न्यूनता, त्रीणि च अटन्तः" इति प्रतिमानं दृश्यते लाभहानिः परस्परं प्रतिपूर्तिं कृत्वा गतवर्षस्य अन्ते तुलने क्रमशः ५५५ युआन्/टन, ५३५ युआन्/टन च घरेलुपेट्रोलस्य डीजलस्य च मूल्येषु वृद्धिः अभवत्

"दशकार्यदिनानि" इति सिद्धान्तानुसारं घरेलुपरिष्कृततैलस्य खुदरामूल्यसमायोजनविण्डो इत्यस्य अग्रिमः दौरः २०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के २४:०० वादने उद्घाटितः भविष्यति ।

बाजारस्य दृष्टिकोणं पश्यन् लोङ्गझोङ्ग इन्फॉर्मेशन इत्यस्य परिष्कृततैलविश्लेषकः लियू बिङ्गजुआन् इत्यनेन उक्तं यत् ओपेक+ अक्टोबर् तः क्रमेण उत्पादनं वर्धयितुं शक्नोति मध्यपूर्वस्य स्थितिः अस्थिरता अद्यापि वर्तते तथा च आपूर्तिपक्षस्य लाभः अद्यापि विद्यते। तदतिरिक्तं सितम्बरमासे फेडरल रिजर्वस्य व्याजदरे कटौती महत्त्वपूर्णा भविष्यति, परन्तु आर्थिक-माङ्ग-चिन्तानां सह मिलित्वा अन्तर्राष्ट्रीय-तैल-मूल्यानां दबावः निरन्तरं भवितुं शक्नोति अपेक्षितं यत् परिष्कृततैलस्य मूल्यसमायोजनस्य अग्रिमः दौरः बृहत्तरः भविष्यति।

मध्यमतः दीर्घकालीनपर्यन्तं ज़ुओचुआङ्ग इन्फॉर्मेशनस्य मतं यत् फेडरल रिजर्वस्य मौद्रिकनीतेः कारणेन स्थूल-आर्थिक-प्रभावः मुख्यतया नकारात्मकः एव भविष्यति तथा च आर्थिक-ऊर्जा-माङ्गल्याः कारणेन जोखिम-विमुखतायाः कारणात् seasonal factors, and the U.S. तैलविपण्यस्य प्रभावः तृतीयत्रिमासे सकारात्मकः चतुर्थे त्रैमासिके नकारात्मकः च अस्ति, परन्तु नीतिसमायोजनं तुल्यकालिकरूपेण सावधानं भविष्यति इति अपेक्षा अस्ति . अतः अगस्त-सेप्टेम्बर-मासेषु कच्चे तैलस्य मूल्येषु प्रबलं प्रवृत्तिः भवितुं शक्नोति, परन्तु वृद्धेः स्थानं तुल्यकालिकरूपेण सीमितम् अस्ति ।

स्रोतः चीन-सिंगापुर जिंग्वेई

प्रतिवेदन/प्रतिक्रिया